108

śaucāt svāṅgajugupsā parair asaṃsargaḥ //2.40//

śaucāt svāṅgajugupsā parair asaṃsargaḥ/ anena bāhyaśaucasiddhisūcakaṃ kathitam //2.40//

sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca //2.41//

āntaraśaucasiddhisūcakam āha --- kiṃ ceti/ sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca/ cittamalānām ākṣālane cittasattvam amalaṃ prādurbhavati vaimalyāt saumanasyaṃ svacchatā svacchaṃ tadekāgraṃ tato manastantrāṇām indriyāṇāṃ tajjayāj jayas tata ātmadarśanayogyatvaṃ buddhisattvasya bhavatīti //2.41//

saṃtoṣād anuttamaḥ sukhalābhaḥ //2.42//

saṃtoṣād anuttamaḥ sukhalābhaḥ/ na vidyate+asmād uttama ity anuttmaḥ/ yathā coktaṃ yayātinā pūrau yauvanam arpayatā ---

"yā dustyajā durmatibhir yā na jīryati jīryatām/ tāṃ tṛṣṇāṃ saṃtyajan prājñaḥ sukhenaivābhipūryate" mahābhāratam ādiparva 85.14 iti//

tad etad darśayati --- yac ca kāmasukhaṃ loka ityādinā //2.42//