109

kāyendriyasiddhir aśuddhikṣayāt tapasaḥ //2.43//

tapaḥsiddhisūcakam āha --- kāyendriyasiddhir aśuddhikṣayāt tapasaḥ/ aśuddhilakṣaṇam āvaraṇaṃ tāmasam adharmādi/ aṇimādyā mahimā laghimā prāptiś ca/ sugamam //2.43//

svādhyāyād iṣṭadevatāsaṃprayogaḥ //2.44//

svādhyāyasiddhisūcakam āha --- svādhyāyād iṣṭadevatāsaṃprayogaḥ/ sugamam //2.44//

samādhisiddhir īśvarapraṇidhānāt //2.45//

samādhisiddhir īśvarapraṇidhānāt/ na ca vācyam īśvarapraṇidhānād eva cet saṃprajñātasya samādher aṅginaḥ siddhiḥ kṛtaṃ saptabhir aṅgair iti/ īśvarapraṇidhānasiddhau dṛṣṭādṛṣṭāv āntaravyāpāreṇa teṣām upayogāt/ saṃprajñātasiddhau ca saṃyogapṛthaktvena dadhna iva kratvarthatā puruṣārthatā ca/ na caivam anantaraṅgatā dhāraṇādhyānasamādhīnāṃ saṃprajñātasiddhau/ saṃprajñātasamānagocaratayāṅgāntarebhyo 'tadgocarebhyo+asyāntaraṅgatvapratīteḥ/ īśvarapraṇidhānam api īśvaragocaraṃ na saṃprajñeyagocaram iti bahiraṅgam iti sarvam avadātam/ prajānātīti prajñāpadavyutpattir darśitā //2.45//

sthirasukham āsanam //2.46//

uttarasūtram avatārayati --- uktāḥ saha siddhibhir yamaniyamāḥ/ āsanādīni vakṣyāmaḥ/ tatra --- sthirasukham āsanam/ sthiraṃ niścalaṃ yat sukhaṃ sukhāvahaṃ tad āsanam iti