75

२. न्यायमतखंडनम्

अन्यत्तु न युक्तमिति 8b5 यदुक्तमक्षपादेन द्वाविंशतिविधं निग्रहस्थानं ।
प्रतिज्ञाहानिः । प्रतिज्ञान्तरं । प्रतिज्ञाविरोधः । प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तर
न्निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यून मधिकं पुनरुक्तमननुभाषणमज्ञा
नमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणन्निरनुयोज्यानुयोगोपसिद्धान्तो
हेत्वाभासाश्च निग्रहस्थानानि
न्या० सू० ५।२।१तानीमानि द्वाविंशति
विधानि विभज्य वक्ष्यन्ते
105 प्रतिदृ
ष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।

न्या० सू० ५।२। तत्र भाष्यकारमतं दूषयित्वा वार्त्तिककारोयं स्थितपक्षमाह ।
तमेव ब्रूम इति । भाष्यकारमतस्य भारद्वाजेनैव दूषि
तत्वादस्माकमर्द्धन्तावदवसितं
भारस्येति भावः । तत्रेदम्भाष्यकारस्य मतं । साध्यधर्मप्रत्यनीकेनधर्मेण
प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टां
तेनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः ।
निदर्शनमनित्यः शब्द ऐन्द्रियकत्वात् घटवदिति कृते पर आह । दृष्टमैन्द्रियकं
सामान्यं नित्यङ्कस्मात्
न तथा शब्द इति प्रत्यवस्थित इदमाह यद्यैन्द्रियकं
सामान्यं कामं घटोपि नित्योस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यत्वं
प्रसञ्जयन्निगमना
नन्तमेव पक्षञ्जहाति पक्षञ्च जहतः प्रतिज्ञाहानिरित्युच्यते ।
प्रतिज्ञाश्रयत्वात् पक्षस्येति ।
106 वार्तिककारेण चैवमेतद् दूषितं । 107एतत्तु न बुद्ध्या
महे कथमत्र प्रति
ज्ञा हीयत इति हेतोरनैकान्तिकत्वं सामान्यदृष्टान्तेन परेण चोद्यते ।

  1. न्यायवात्स्यायनभाष्ये ५।२।१

  2. तत्रैव ५।२।२

  3. न्यायवात्तिंके ५।२।२