76 तस्यानैकान्तिकदोषोद्धारमनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते । नित्यताप्रतिपत्ते
श्चा
सिद्धतादृष्टान्तदोषो भवतीति सोयं दृष्टान्तदोषेण वा हेतुदोषेण वा निग्रहो
न प्रतिज्ञाहानिरिति । दृष्टान्तञ्च जहत् प्रतिज्ञाञ्जहातीति उपचारेण निग्रहस्थानं ।
50b
न च प्रधानासम्भवे उपचारो लभ्यत इति प्रतिज्ञाहानेर्मुख्यो विषयो वक्तव्य इति ।

इदानीम्वार्तिककारमतं स्वयमेवोपन्यस्यति । प्रतिदृष्टान्तस्येत्यादिना 8b6 कः
पुनर
त्र दृष्टान्तोऽभिमतो यदि तावत् यत्र
लौकिकपरीक्षकानो108बुद्धि
साम्यं स दुष्टान्त
न्या० सू० १।१।२५ इति पारिभाषिकस्तदा भाष्यकारमताद
विषेशस्तत्र च प्रतिविहितं । अथान्यः स न ग
म्यत इत्याह । तत्र दृष्टश्चासौ पञ्चाव
यवेन साधनेनान्ते च निगमनस्य व्यवस्थित इति दृष्टान्तः पक्षः । ततः स्वशब्देन सह
विशेषणसमासः । तद्विपरीतः प्रतिदृष्टान्त
। यथाऽनित्यः शब्दः ऐन्द्रियकत्वादिति
ब्रुवन्वादी प्रतिपक्षवादिनि सामान्यादिकमैन्द्रियकं नित्यं च । ततोविपक्षेपि वृत्तेर्व्य
भिचार्ययं हेतुरित्येवं सामा
न्येन प्रत्यवस्थिते सत्याह यद्येवं शब्दोप्येवमस्त्विति
एषा प्रतिज्ञाहानिर्नाम निग्रहस्थानं
। कस्मात् । प्राग्प्रतिज्ञातस्य शब्दानित्यत्वस्य
त्यागात् । प्रतिज्ञाश
ब्देन धर्मिविशेषणभूतो धर्म उच्यते समुदायावयवत्वात् । एतत्
प्रतिक्षिपति । अत्र भारद्वाज मते उपगतायाः प्रतिज्ञायास्त्यागात् कारणात् । येयं
प्रति
ज्ञाहानिर्व्यवस्थापिता तस्यां विशेषनियमः किङ्कृतः । कोसावनेन प्रकारेण
स्वपक्षे प्रतिपक्षधर्मानुज्ञास्वरूपेण प्रतिज्ञाहानिरिति । स्यात् मतमयमेव प्रति
ज्ञा
हानिः प्रकारो नान्योस्ति ततो नियमार्थमुच्यत इति । सम्भवति ह्यन्येनापी ति । अथ

  1. ? णां