77 मतिः प्रधानमेतन्निमित्तं तस्यास्ततोस्मिन् प्रदर्शितेऽन्योपि प्रकाशित एव भवती
ति ।
तदत्राप्याह । इदमेव च हेतुदोषोद्भावनादिकङ्कारणं यस्मादेवं हेतुदोषोद्भावना
दिना प्रतिपादितेन प्रतिवादिना प्रतिज्ञा हातव्या सम्यग्दूषणाभिधानात् ।
51a यच्चेद-
मभ्यधायि सामान्यं नित्यमैन्द्र्यिकमित्युक्ते शब्दोप्येवमस्त्वित्यत्र प्रतिविधत्ते । इद
म्पुनरसम्बद्धमेव
9a1 । यस्मात् कः स्वस्थात्मा सामान्योपदर्शनमात्रेण सामान्य
मस्ति
न चैन्द्रियकन्नित्यञ्चेत्येतदविचार्य शब्दं नित्यं प्रतिपद्येत । एतावत्तु भवेत्
सामन्यस्यापि नित्यस्यैन्द्रियकत्वे तस्य ऐन्द्रियकत्वस्यानित्येपि घटे दर्शनात् संशयितः
स्यात्
अपि च प्रतिदृष्टान्तधर्मानुज्ञैवात्र न युक्तेत्याह । न च तद्धमं तस्य सामा
न्यस्य धर्मन्नित्यत्वं यतोऽनित्यः शब्द इति वदता कस्यचिन्नित्यः शब्द इत्ययमञ्जशो109
ति प्रत्यासन्नः प्रतिपक्षः स्यान्न सामान्यन्तस्य धर्म्यन्तरत्वात् । तथा ह्येका
धिकरणयोरेव नित्यत्वानित्यत्वयोर्विरोधो न नानाधिकरणयोः । आञ्जस
ग्रहणमय
मपि विरुद्धधर्माधिकरणत्वात् प्रतिपक्षो न त्वतिनिकटो यथा नित्यः शब्द इत्ययमिति
परिदीपनार्थं । नानेन प्रकारेण प्रतिज्ञाहाने
र्निग्रहार्ह इति वर्तते । केनानेनेत्याह ।
प्रतिपक्षधर्मानुज्ञया । अथवा अनेनेत्यसाधनाङ्गवचनेन । यथोक्तमिदमेव प्रधानं
निमित्तमिति ॥



  1. ? से