Adhyāya 7

rasaśālāṃ prakurvīta sarvabādhāvivarjite /
sarvauṣadhimaye deśe ramye kūpasamanvite // VRrs_7.1 //
yakṣatryakṣasahasrākṣadigvibhāge suśobhane /
nānopakaraṇopetāṃ prākāreṇa suśobhitām // VRrs_7.2 //
śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // VRrs_7.3 //
nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // VRrs_7.4 //
padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /
sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // VRrs_7.5 //
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo +apyanekaśaḥ /
bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // VRrs_7.6 //

Rasaratnasamuccayaṭīkā

svarṇādimayyaḥ kuṇḍyo vartulapātrāṇi // VRrsṬī_7.6;1

svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /
karaṇāni vicitrāṇi dravyāṇyapi samāharet // VRrs_7.7 //
kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /
āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // VRrs_7.8 //
sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /

Rasaratnasamuccayaṭīkā

kaṭatrāṇi kaṣāyitacarmakhaṇḍāni // VRrsṬī_7.9ab;1

cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // VRrs_7.9 //
455
cālanī trividhā proktā tatsvarūpaṃ ca kathyate /
vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // VRrs_7.10 //

Rasaratnasamuccayaṭīkā

iyaṃ catuṣkoṇā dīrghacālanī // VRrsṬī_7.10;1

tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ // VRrsṬī_7.10;2

456
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // VRrs_7.11 //
karṇikārasya śālmalyā harijātasya kambayā /
caturaṅgulavistārayuktayā nirmitā śubhā // VRrs_7.12 //
457
kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā /
vājivālāmbarānaddhatalā cālanikā parā /
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // VRrs_7.13 //

Rasaratnasamuccayaṭīkā

kuṇḍalīṃ kuṇḍalākārāṃ vartulāṃ tṛtīyāṃ cālanīṃ vidadhyāt // VRrsṬī_7.13;1

vājivālā aśvapucchakeśāḥ // VRrsṬī_7.13;2

ambaraṃ vastram // VRrsṬī_7.13;3

tadanyatareṇānaddhatalā baddhatalā // VRrsṬī_7.13;4

Rasaratnasamuccayabodhinī

kuṇḍalī cālanyā veṣṭanī // VRrsBo_7.13;1

aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ // VRrsBo_7.13;2

mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /

Rasaratnasamuccayabodhinī

śarkarā vālukā // VRrsBo_7.14a-d;1

Rasaratnasamuccayaṭīkā

śarkarā atikṣudrapāṣāṇaravakāḥ // VRrsṬī_7.14a-d;1

tadapekṣayā sthūlāḥ śvetāḥ kaṇāḥ sitopalāḥ // VRrsṬī_7.14a-d;2

śarkarāśabdena vālukāpi grāhyā // VRrsṬī_7.14a-d;3

458
śikhitrā govaraṃ caiva śarkarā ca sitopalā // VRrs_7.14 //

Rasaratnasamuccayabodhinī

sitopalā kaṭhinī phulakaḍī iti bhāṣā // VRrsBo_7.14;1

459
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // VRrs_7.15 //

Rasaratnasamuccayaṭīkā

dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca // VRrsṬī_7.15;1

saṃprati teṣāṃ sāmānyam avāntarabhedaṃ cāha śikhitrā iti // VRrsṬī_7.15;2

pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ // VRrsṬī_7.15;3

viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti // VRrsṬī_7.15;4

te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ // VRrsṬī_7.15;5

460
kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // VRrs_7.16 //

Rasaratnasamuccayabodhinī

śikhitralakṣaṇe kokilā uktāḥ ataḥ kokilāśabdasyārtham āha kokilā iti // VRrsBo_7.16;1

cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā // VRrsBo_7.16;2

461
piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /
giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // VRrs_7.17 //

Rasaratnasamuccayabodhinī

caṣakaṃ pānapātraṃ vāṭī glās iti prasiddham // VRrsBo_7.17;1

kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // VRrs_7.18 //
462
kūpikā kupikā siddhā golā caiva giriṇḍikā // VRrs_7.19 //
463
caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /
kañcolī grāhikā ceti nāmānyekārthakāni hi // VRrs_7.20 //

Rasaratnasamuccayabodhinī

kṣudraśiprāḥ kṣudrākārāḥ śuktayaḥ // VRrsBo_7.20;1

śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /

Rasaratnasamuccayaṭīkā

śaṅkhikāḥ kṣudraśaṅkhamayapātrāṇi // VRrsṬī_7.21ab;1

Rasaratnasamuccayaṭīkā

kṣurakā nāpitasya śastraviśeṣāḥ // VRrsṬī_7.21ab;1

Rasaratnasamuccayaṭīkā

pākyo yavakṣāraḥ // VRrsṬī_7.20;1

kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /

Rasaratnasamuccayaṭīkā

pālikā darvī // VRrsṬī_7.21ab;1

Rasaratnasamuccayaṭīkā

karṇikā vilīti mahārāṣṭrabhāṣāyām // VRrsṬī_7.21ab;1

sā cātra vartulākāradantapaṅktiśikharā grāhyā // VRrsṬī_7.21ab;2

pālikā karṇikā caiva śākacchedanaśastrakāḥ // VRrs_7.21 //
śālāsammārjanādyaṃ hi rasapākāntakarma yat /
tatropayogi yaccānyattatsarvaṃ paravidyayā // VRrs_7.22 //
śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /
anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // VRrs_7.23 //
rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /
sarvadeśajabhāṣājñāḥ saṃgrāhyāste+api sādhakaiḥ // VRrs_7.24 //
rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // VRrs_7.25 //
sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // VRrs_7.26 //
dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // VRrs_7.27 //
patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /
anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // VRrs_7.28 //
adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // VRrs_7.29 //
nigrahamantrajñāste yojyā nidhisādhane // VRrs_7.30 //
baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
bhūtatrāsanavidyāśca te yojyā balisādhane // VRrs_7.31 //
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /
yaminaḥ pathyabhoktāro yojanīyā rasāyane // VRrs_7.32 //
dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // VRrs_7.33 //
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // VRrs_7.34 //
śucīnāṃ satyavākyānāmāstikānāṃ manasvinām /
saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // VRrs_7.35 //
daśāṣṭakriyayā siddho raso+asau sādhakottamaḥ /
hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // VRrs_7.36 //
rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // VRrs_7.37 //
  1. sieve
  2. sieve:: v.2
  3. sieve:: kuṇḍalī
  4. śikhitra, śarkarā
  5. charcoal
  6. charcoal:: kokila
  7. dried cowdung
  8. bottle
  9. caṣakaparyāyāḥ