Parts of Adhyāya 17 (input by Oliver Hellwig)

809
kaṭau kukṣipradeśe ca śūlaṃ prathamato bhavet /
paścādrodho jvalanmūtram aśmarīrogalakṣaṇam // VRrs_17.1 //
810
rasaṃ dviguṇagaṃdhena mardayitvā prayatnataḥ /
vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ // VRrs_17.2 //
taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ // VRrs_17.3 //
pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
gopālakarkaṭīdugdhaṃ bhūmyāmalakamūlikā /
kulatthakvāthatoyena piṣṭvā tadanupāyayet // VRrs_17.4 //
811 812
rasena sitavarṣābhvā rasaṃ dviguṇagaṃdhakam /
ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet // VRrs_17.9 //
pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu /
gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi /
ayaṃ pāṣāṇabhinnāmnā rasaḥ pāṣāṇabhedakaḥ // VRrs_17.10 //
gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam /
rasavaramiśraṃ pibataścūrṇībhūtvāśmarī patati // VRrs_17.11 //
813
mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
tattāmraṃ śuddhasūtaṃ ca gaṃdhakaṃ ca samaṃ samam // VRrs_17.12 //
nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet /
yāmaikaṃ vālukāyaṃtre pācyaṃ yojyaṃ dviguñjakam // VRrs_17.13 //
bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
rasastrivikramo nāmnā māsaikenāśmarīpraṇut // VRrs_17.14 //
814
tilāpāmārgakāṇḍaṃ ca kāravellyā yavasya ca /
palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe // VRrs_17.15 //
tanniṣkaikamajāmūtrairvaṭīṃ cānandabhairavīm /
pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ // VRrs_17.16 //
815
pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam // VRrs_17.17 //
madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam // VRrs_17.18 //
816
mṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt /
piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam // VRrs_17.19 //
kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet /
svāṃgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ // VRrs_17.20 //
caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ /
jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /
śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param // VRrs_17.21 //
817
haridrāguḍakarṣaikaṃ cāranālena vā pibet // VRrs_17.25 //
vandhyākarkoṭakīkandaṃ bhakṣya kṣaudraṃ sitāyutam /
aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam // VRrs_17.26 //
818
śoṣastāpo+aṅgakārśyaṃ ca bahumūtratvam eva ca /
asvāsthyaṃ sarvagātreṣu mūtramehasya lakṣaṇam // VRrs_17.27 //
819 820
mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi // VRrs_17.30 //
821
  1. atha mūtrakṛcchrāśmaryādicikitsanam
  2. pāṣāṇabhedīrasaḥ
  3. vv.17.5-8 to be added
  4. dvitīyaḥ pāṣāṇabhedīrasaḥ
  5. trivikramarasaḥ
  6. ānandabhairavīvaṭī
  7. sāmānyopāyaḥ
  8. laghulokeśvararasaḥ
  9. vv.17.22-24 to be added
  10. prameha
  11. vv.17.28-29 to be added
  12. guḍamārkaṇḍī
  13. vv.17.31-21.194 to be added