398

atha mehabaddharasaḥ /-\-

bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu /
tāpyaṃ śuddhaṃ śilā vyoṣaṃ triphalā'ṅkolavījakam // VRs_17.135 //
kapittharajanīcūrṇaṃ samaṃ sambhāvya bhṛṅgiṇā /
triśadvāraṃ viśoṣyātha madhuyuktaṃ lihet sadā // VRs_17.136 //
niṣkamātraṃ harenmehān mehabaddho raso mahān /
mahānimbasya vījāni ṣaṇniṣkaṃ peṣitāni tu // VRs_17.137 //
palataṇḍulatoyena ghṛtaniṣkadvayena ca /
ekīkṛtya pibeccānu hanti mehaṃ cirantanam // VRs_17.138 //

atha hariśaṅkararasaḥ /-\-

mṛtaṃ sūtābhrakaṃ tulyaṃ dhātrīphalanijadravaiḥ /
saptāhaṃ bhāvayet khalle raso'yaṃ hariśaṅkaraḥ // VRs_17.139 //
māṣamekāṃ vaṭīṃ khādennīlamehapraśāntaye /
pūrvayogānupānaṃ syādasādhyaṃ sādhayet kṣaṇāt // VRs_17.140 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye mūtrakṛcchrāśmarī- mehasomarogapiṭikācikitsitaṃ nāma saptadaśo'dhyāyaḥ // 17 //

Adhyāya 18