Adhyāya 22

530

atha bandhyādicikitsanam ।-\-

atha bandhyāyā doṣabhedādikam /-\-

bhedā bandhyābalānāṃ hi navadhā parikīrttitāḥ /
tatrā''dibandhyā prathamā pāpakarmavinirmitā // VRs_22.1 //
raktena ca pṛthagdoṣaiḥ samastaiḥ pañcadhā bhavet /
bhūtadevāpacāraiśca tisro bandhyāḥ prakīrttitāḥ // VRs_22.2 //

atha bandhyasya doṣabhedādikam /-\-

pumānapi bhavedbandhyo doṣairetaiśca śukrataḥ // VRs_22.3 //

atha bandhyālakṣaṇam /-\-

garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā /
tṛtīyā strīprasūtiḥ syāt kākabandhyā sakṛtprasūḥ // VRs_22.4 // ityādi /
531

atha jayasundaraḥ /-\-

suvarṇaṃ rajataṃ tāmraṃ tāpyasattvañca vaikṛtam /
ekaikaṃ niṣkamānena saṃśuddhaṃ parimāritam // VRs_22.5 //
etaccaturguṇaṃ sūtaṃ sūtāddviguṇagandhakam /
mardayellakṣmaṇātoyairbandhujīvarasairapi // VRs_22.6 //
kācakūpyāṃ tataḥ kṣiptvā tāmrapātraṃ mukhe nyaset /
vilimpedabhitaḥ kūpīmaṅgulotsedhayā mṛdā // VRs_22.7 //
viśoṣya ca puṭaṃ dadyādbhūmau nikṣipya kūpikām /
gajākhyapuṭaparyyāptiḥ śāṇakarṣamitotpalaiḥ // VRs_22.8 //
svāṅgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet // VRs_22.9 //
aśvagandhārajoyuktastāmragokṣīrasaṃyutaḥ /
sevito guñjayā tulyaḥ sitayā ca rasottamaḥ // VRs_22.10 //
māsatrayaprayogeṇa bandhyā bhavati puttriṇī /
puttriṇyai snānaśuddhāyai rajaḥkauśikacakṣuṣī // VRs_22.11 //
532
gavyājyena ca saṃsādhya tattadānīṃ hi bhojayet /
ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet // VRs_22.12 //
rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ /
pūrṇāmṛtākhyayogīndrairnāmato jayasundaraḥ // VRs_22.13 //
sevite'smin rase strīṇāṃ na bhavet sūtikāgadaḥ /
bhavet puttraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ // VRs_22.14 //

atha ratnabhāgottaraḥ /-\-

vajraṃ marakataṃ padma-rāgaṃ puṣpañca nīlakam /
vaidūryyañcātha gomedaṃ mauktikaṃ vidrumaṃ tathā // VRs_22.15 //
pañcaguñjāmitaṃ sarvaṃ ratnaṃ bhāgottaraṃ param /
tat tantroktavidhānena bhasmīkuryyāt prayatnataḥ // VRs_22.16 //
sarvasmādaṣṭaguṇitaṃ bhasma vaikrāntasambhavam /
tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca // VRs_22.17 //
sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
sarvamekatra sammardya chāgīdugdhena taddvyaham // VRs_22.18 //
533
vidhāya parpaṭīṃ yatnāt paricūrṇya prayatnataḥ /
bandhyākarkoṭakīparṇa-kvāthena parimardayet // VRs_22.19 //
kānanotpalaviṃśatyā puṭet ṣo.ḍaśavārakam /
evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ // VRs_22.20 //
mahābandhyādibandhyānāṃ sarvāsāṃ santatipradaḥ /
devīśāstre vinirdiṣṭaḥ puṃsāṃ bandhyatvaroganut // VRs_22.21 //
so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇī-
sarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārttinut /
dhanyo buddhikaraśca puttrajananaḥ saubhāgyakṛdyoṣitāṃ
nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārttinut // VRs_22.22 //

atha cakrikābandhaḥ /-\-

gandhakaḥ palamātraśca pṛthagakṣau śilā''lakau
tridinaṃ mardayitvā'tha vidadhyāt kajjalīṃ śubhām // VRs_22.23 //
viṣāṇākāramūṣāyāṃ kajjalīṃ nikṣipettataḥ /
dvipalasya ca tāmrasya tanmukhe cakrikāṃ nyaset // VRs_22.24 //
sannirudhyātiyatnena sandhibandhe viśoṣite /
tataḥ karipuṭārddhena pākaṃ samyak prakalpayet // VRs_22.25 //
svataḥśītaṃ samuddhṛtya cakrikāṃ paricūrṇayet /
sthagayet kūpikāmadhye vastreṇa parigālitam // VRs_22.26 //
534
raso'yaṃ cakrikābandhastattadrogaharauṣadhaiḥ /
dātavyaḥ śūlarogeṣu mūle gulme bhagandare // VRs_22.27 //
grahaṇyāmagnimāndye ca vidradhau jaṭharāmaye /
nāgodare tathaivopa-viṣṭake jalakūrmake // VRs_22.28 //
skandenāmandakṛpayā trilokatrāṇahetave /
cakrikābandhanāmā'yaṃ prasūtastrīgadāpahaḥ // VRs_22.29 //

atha varddhamānaḥ /-\-

palārddhapramite svarṇe tāmraṃ dattvā'kṣamātrayā /
nirvāpayecchataṃ vāraṃ nikṣipya śukapicchakam // VRs_22.30 //
tataśca sāraṇāyantre sūtrasthānasamīrite /
sāraṇātailasaṃyuktaṃ jīrṇaṣa.ḍguṇagandhakam // VRs_22.31 //
535
rasaṃ hi dvipalaṃ kṣiptvā sāraṇāvidhiyogataḥ /
sārayitvā tataḥ paścāt piṣṭaṃ sūtaṃ prayatnataḥ // VRs_22.32 //
sūtraprokteṣṭikāyantre svedāveṣṭanavāsasām /
mātuluṅgarasaiḥ piṣṭaṃ caturniṣkamitaṃ danum // VRs_22.33 //
ūrddhvañca vinidhāyātha jārayitvā caturguṇam /
tamādāya rasaṃ samyak vicūrṇya parigālya ca // VRs_22.34 //
ṣaṣṭhāṃśena mṛtaṃ vajraṃ samaṃ vaikrāntakaṃ smṛtam /
nikṣipya liṅgikāpatra-rasairāpūryya vāsaram // VRs_22.35 //
536
puṭeddvādaśavārāṇi madhvā dvādaśakopalaiḥ /
bandhujīvarasenātha lakṣmaṇāsvarasena ca // VRs_22.36 //
punaḥ sañcūrṇya sampūjya yoginīpitṛdevatāḥ /
puttriṇyāḥ pūrṇimāyāśca pūjitāyā vidhānataḥ // VRs_22.37 //
iti kṛtvā''pnuyādgarbhaṃ ṣaṇmāmābhyantarāt khalu /
ādibandhyādikā bandhyā yāścānyā duṣṭayonayaḥ // VRs_22.38 //
prāpnuyurjīvaputtraṃ hi bhāgyasaubhāgyasaṃyutam /
puṃsāmapi ca bandhyatvaṃ hyalparetastvameva ca //
vījadoṣā vicitrāśca vinaśyanti na saṃśayaḥ // VRs_22.39 //
537
brahmajyotirmunivaramato varddhamāno raso'yaṃ
bandhyārogaṃ harati sakalaṃ yonidoṣānaśeṣān /
sūtīrogānapi bahuvidhān duḥkhasādhyān samastān
rogānanyānapi khalu tathā rogahṛdyogayuktaḥ // VRs_22.40 //

atha drutisāraḥ /-\-

yuktaṃ hi vyomajadrutyāṃ tulyāṃśaṃ svarṇayugrasam /
piṣṭīkṛtaṃ ciraṃ piṣṭvā mallasampuṭake kṣipet // VRs_22.41 //
niṣkamātraṃ baliṃ dattvā śatavāraṃ puṭettataḥ /
samyak niṣpiṣya saṅgālya karaṇḍāntarvinikṣipet // VRs_22.42 //
ityukto drutisāranāmakaraso bandhyāmayadhvaṃsanaḥ
puttrīyaḥ khalu sūtikāmayaharo vṛṣyaścirāyuṣkaraḥ /
samyaksiddhabalidrutiprakalito guñjāmitaḥ sevitaḥ
kuryyāttīvratarāṃ kṣudhaṃ tvatha mahārogādirogān jayet // VRs_22.43 //
538
mataḥ sarvāmayadhvaṃsī raso'yaṃ harisūcitaḥ /
jīvatputtrapradaḥ strīṇāṃ yauvanasthairyyadāyakaḥ // VRs_22.44 //
bhūtapretapiśācānāṃ bhayebhyo'bhayadāyakaḥ /
ja.ḍānāṃ dohadārttānāṃ mandabuddhimatāmapi // VRs_22.45 //
maṇḍūkīrasasaṃyukto dātavyo vacayā saha /
janmabandhyāḥ kākabandhyā mṛtavatsāśca yāḥ striyaḥ //
tāsāṃ puttrodayārthāya śambhunā sūcitaḥ purā // VRs_22.46 //

atha bandhyāgarbhasamprāptiḥ /-\-

atha sarpākṣīprayogaḥ /-\-

samūlapatrāṃ sarpākṣīṃ ravivāre samuddharet /
ekavarṇagavāṃ kṣīraiḥ kanyāhastena peṣayet // VRs_22.47 //
ṛtukāle pibedbandhyā palārddhaṃ taddine dine /
kṣīraśālyannamudgañca alpāhāraṃ prakalpayet // VRs_22.48 //
udvegaṃ tvatha śokañca divā nidrāñca varjayet /
na karma kārayet kiñcit varjayecchītamātapam //
evaṃ saptadinaṃ kuryyādbandhyā bhavati garbhiṇī // VRs_22.49 //
539

atha devadālīprayogaḥ /-\-

devadālīyamūlantu grāhayet puṣyabhāskare /
niṣkatrayaṃ gavāṃ kṣīraiḥ pūrvavatkramayogataḥ //
bandhyā pralabhate garbhaṃ dinaṃ pathyaṃ yathā purā // VRs_22.50 //

atha śarapuṅkhāprayogaḥ /-\-

śītatoyena sampiṣṭaṃ śarapuṅkhīyamūlakam /
karṣaṃ pītvā labhedgarbhaṃ pūrvavatkramayogataḥ // VRs_22.51 //
no cedaparamāse tu kārayet pūrvavat phalam /
patisaṅge labhedgarbhaṃ nātra kāryyā vicāraṇā // VRs_22.52 //

atha rudrākṣādiprayogaḥ /-\-

ekameva tu rudrākṣaṃ sarpākṣī karṣamātrakam /
pūrvavacca gavāṃ kṣīrairṛtukāle pradāpayet // VRs_22.53 //
mahāgaṇeśamantreṇa rakṣāṃ tasyāstu kārayet /
evaṃ dinatrayaṃ kuryyādbandhyā bhavati puttriṇī // VRs_22.54 //

atha śvetakaṇṭakārīprayogaḥ /-\-

suśvetakaṇṭakāryyāśca mūlaṃ tadvacca garbhakṛt // VRs_22.55 //
540

atha viṣṇukrāntāprayogaḥ /-\-

pūrvaputtravatī tāsāṃ karma tadvacca kathyate /
peṣayenmahiṣīkṣīrairviṣṇukrāntāṃ samūlakām // VRs_22.56 //
mahiṣīnavanītena ṛtukāle tu bhakṣayet /
evaṃ dinaṃ dinaṃ kuryyāt pathyaṃ yuktyā ca pūrvavat //
garbhaṃ pralabhate nārī kākabandhyā suśobhanam // VRs_22.57 //

atha aśvagandhāprayogaḥ /-\-

aśvagandhīyamūlantu grāhayet puṣyabhāskare /
peṣayenmahiṣīkṣīraiḥ palārddhaṃ pāyayet sadā //
saptāhāllabhate garbhaṃ kākabandhyā cirāyuṣam // VRs_22.58 //

atha mṛtavatsālakṣaṇam /-\-

garbhaḥ sambhūtamātrastu pakṣāt māsācca vatsarāt /
mriyate dvitrivarṣairvā yasyāḥ sā mṛtavatsakā //
tatra yogaḥ prakarttavyo yathā śaṅkarabhāṣitaḥ // VRs_22.59 //

atha śaṅkaroktadaivavyapāśrayacikitsā /-\-

mārgaśīrṣe'thavā jyaiṣṭhe pūrṇāyāṃ lepite gṛhe /
nūtanaṃ kalasaṃ pūrṇaṃ gandhatoyena kārayet // VRs_22.60 //
śākhāphalasamāyuktaṃ sarvaratnasamanvitam /
suvarṇamudrikāyuktaṃ ṣaṭkoṇe maṇḍale sthitam // VRs_22.61 //
541
tanmadhye pūjayeddevīmekāntānāmaviśrutām /
gandhapuṣpākṣatairdhūpa-dīpairnaivedyasaṃyutaiḥ // VRs_22.62 //
arcayedbhaktibhāvena madyairmāṃsaiḥ samatsyakaiḥ /
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā // VRs_22.63 //
vārāhī ca tathā caindrī ṣaṭpatreṣu ca mātṛkāḥ /
pūjayenmantraliṅgena oṅkārairnāmasaṃyutaiḥ // VRs_22.64 //
dadhibhaktena piṇḍāni saptasaṅkhyāni kārayet /
ṣaṭsaṅkhyā ṣaṭsu patreṣu āhṛtya kalpayet pṛthak // VRs_22.65 //
ullekhya saptakaṃ piṇḍaṃ śucisthāne vahiḥ kṣipet /
tairbhuktairgṛhabhāgaccheccakrāgre yogamācaret // VRs_22.66 //
kanyakāyoginīrāmā bhojayet sakuṭumbakam /
dakṣiṇāṃ dāpayettāsāṃ devatāgre nivedya ca // VRs_22.67 //
visarjya devatāñcātha nadyāṃ tat kalasodakam /
śakunaṃ vīkṣayeddhīmān śubhena śubhamādiśet // VRs_22.68 //
viparīte punaḥ kuryyādyogaṃ tadvat susiddhidam /
prativarṣamidaṃ kuryyāt dīrghajīvī suto bhavet // VRs_22.69 //

oṃṃ hrāṃ hrīṃ ekāntadevatāyai namaḥ / anena mantreṇa pūjā japaśca kāryyaḥ /

542

atha yuktivyapāśraye bandhyākarkoṭakīprayogaḥ /-\-

prāṅmukhaḥ kṛttikāṛkṣe bandhyākarkoṭakīṃ haret /
tatkandaṃ peṣayettoye karṣamātraṃ pibet sadā //
ṛtukāle tu saptāhaṃ dīrghajīvī suto bhavet // VRs_22.70 //

atha prathamamāse padmakādikalkaḥ /-\-

akasmāt prathame māse garbhe bhavati vedanā /
gokṣīraiḥ peṣayettulyaṃ padmakośīracandanam //
palamātraṃ pibennārī tryahādgarbhaḥ sthiro bhavet // VRs_22.71 //

atha dvitīyamāse nīlotpalādikalkaḥ /-\-

nīlotpalaṃ mṛṇālañca khaṇḍī karkaṭaśṛṅgikā /
gokṣīrairdvitīye māsi pītvā śāmyati vedanā // VRs_22.72 //

atha tṛtīyamāse śrīkhaṇḍādikalkaḥ /-\-

śrīkhaṇḍaṃ tagaraṃ kuṣṭhaṃ mṛṇālaṃ padmakeśaram /
pibecchītodakaiḥ piṣṭaṃ tṛtīye vedanā na hi // VRs_22.73 //

atha tṛtīyamāse nīlotpalādikalkaḥ /-\-

nīlotpalamṛṇālāni gokṣīraiśca kaśerukam // VRs_22.74 //
543

atha garbhiṇījvare pāṭhādikaṣāyaḥ /-\-

pāṭhāmustāvayaḥsthāmbu-mārivāpadmakaiḥ śṛtam /
śītaṃ toyaṃ nihantyāśu garbhiṇījvaravedanām // VRs_22.75 //

atha garbhiṇījvare chinnādikaṣāyaḥ /-\-

chinnāśrīparṇikākvāthaḥ sitākṣaudrayuto haret /
garbhiṇīnāṃ jvaraṃ ghoraṃ laṅkeśamiva rāghavaḥ // VRs_22.76 //

atha garbhiṇījvare payasyādikaṣāyaḥ /-\-

payasyāsārivāyaṣṭī-balālodhramadhūdbhavaḥ /
dugdhena miśritaḥ kvātho haredgarbhavatījvaram // VRs_22.77 //
durjayaḥ sarvarogeṣu garbhiṇīnāṃ jvaraḥ khalu /
tāpo jūrttiṣu garbhasya vikriyāṃ kurutetarām // VRs_22.78 //

atha garbhiṇyatisāre vṛkṣakatvagādikaṣāyaḥ /-\-

vṛkṣakatvagghano deva-dārudāruvibhāvarī /
garbhiṇyā atisāraghnaḥ kvātha eṣāṃ bhaveddhruvam // VRs_22.79 //

atha garbhiṇyatisāre śrīpaṇyāṃdibalādikvāthau /-\-

śrīparṇīyaṣṭigopyabda-dārvīkvātho'tisāranut /
balādurālabhāṣāṭhā-śuṇṭhīmustākaṣāyavat // VRs_22.80 //
544

atha garbhiṇyāḥ udāvarttādau punarnavādikvāthaḥ /-\-

jātaḥ punarnavārdrābhyāṃ kvāthaḥ kṣīrayuto niśi /
pīto haredudāvarttaṃ gulmārśaḥśophavedanām // VRs_22.81 //

atha garbhiṇyāḥ śothādau anyādikvāthaḥ nirguṇḍyādicūrṇañca /-\-

ghṛtakṣīragu.ḍānyā''rdra-kvāthaḥ siddhena cūrṇitām /
kaṇāṃ saṃyojya seveta śophapittāpanuttaye // VRs_22.82 //

atha garbhiṇīśothe punarnavādilepaḥ /-\-

punarnavāvacākalka-dhānyairlepo'tiśophanut // VRs_22.83 //

atha garbhiṇyā udāvarttādau varṣābhūkvāthaḥ /-\-

gu.ḍājyasahitaṃ kvāthaṃ varṣābhūmūlasādhitam /
udāvartte ca śophe ca garbhiṇīṃ pāyayedbhiṣak // VRs_22.84 //

atha garbhiṇyāḥ pittārttau yaṣṭikādiyavāgūḥ /-\-

pittārttiṃ hanti yaṣṭīkā-drākṣāmalakasādhitā /
pītā dugdhayavāgūśca garbhiṇīnāmasaṃśayam // VRs_22.85 //
545

atha garbhiṇyāḥ śvāsakāse tiktādikaṣāyaḥ /-\-

tiktāharītakībhārgī-vacāśuṇṭhīkaṣāyakam /
sagu.ḍaṃ pāyayedvaidyaḥ śvāsakāsāpanuttaye // VRs_22.86 //

atha garbhiṇīkāse maricaprayogaḥ /-\-

marīcacūrṇaṃ sakṣaudra-sitājyaṃ kāsanāśanam // VRs_22.87 //

atha garbhiṇyā vāntau lājādikaṣāyaḥ /-\-

lājailākolamajjāmbu nipītaṃ vāntināśanam // VRs_22.88 //

atha garbhiṇyāḥ hikkāyāṃ vālavilvaprayogaḥ /-\-

bālavilvodbhavaḥ kvātho hikkāṃ hanyāt samākṣikaḥ // VRs_22.89 //

atha garbhiṇyā agnimāndye ajamodādicūrṇam /-\-

ajamodā'śvagandhā ca dve kaṇe jīrakaṃ tathā /
lī.ḍhā madhugu.ḍopetā nihanyurmandavahnitām // VRs_22.90 //

atha garbhiṇyā vātaroge bālādikṣīraṃ kṣīrayavāgūśca /-\-

bālavilvavidārībhiḥ pṛśniparṇyā ca sādhitam /
kṣīraṃ kṣīrayavāgvā'pi pibedvātakṛtāmaye // VRs_22.91 //
546

atha garbhiṇyā mūtraroge śvadaṃṣṭrādikvāthaḥ /-\-

śvadaṃṣṭrābalayoḥ kvātho mūtraroge praśasyate // VRs_22.92 //

atha garbhiṇyāḥ māsānumāsikayogāḥ /-\-

suradāru vayaḥsthā ca śākavījañca yaṣṭikā /
balā kṛṣṇatilāstāmra-vallī cāśmantakastathā // VRs_22.93 //
nīlotpalaṃ vayasyā ca gu.ḍracī sārivā tathā /
madhuyaṣṭī ca padmañca rāsnā sārivayā saha // VRs_22.94 //
kāśmaryyo bṛhatī kṣīrī śṛṅgavallītvaco ghṛtam /
madhuparṇī balā śigru śvadaṃṣṭrā pṛśniparṇikā // VRs_22.95 //
sitāmadhukaśṛṅgāṭa-drākṣāvisakaśerukāḥ /
saptaślokārddhanirdiṣṭān yogān sapta payo'nvitān //
pibet krameṇa māseṣu garbhasrāvādivāraṇān // VRs_22.96 //
547

atha garbhiṇīvāte uśīrādikṣīram /-\-

uśīrayaṣṭīsaṃsiddhaṃ garbhiṇīvātahṛt payaḥ // VRs_22.97 //

atha garbhiṇīvāte drākṣādiyavāgūḥ /-\-

drākṣāyaṣṭikasiddhā ca yavāgūśca tathāphalā // VRs_22.98 //

atha garbhiṇyāḥ pitte balādikvāthaḥ /-\-

balā vāsā pṛthakparṇī-niryyūhaścāpi pittanut // VRs_22.99 //

atha garbhiṇyāḥ kāmalādau balādikvāthaḥ /-\-

sa punaśchinnayā yukto garbhiṇīkāmalāpahaḥ /
kāsaṃ śvāsaṃ tathā rakta-pittañcāśu vināśayet // VRs_22.100 //

atha garbhiṇyāḥ sarvaroge balāprayogaḥ /-\-

aghṛtaḥ saghṛto vā'pi sadugdho vā'pyadugdhavān /
eka eva balākvātho garbhiṇīsarvaroganut // VRs_22.101 //

atha mū.ḍhagarbhāyāḥ lakṣaṇam /-\-

vilomavāyunā garbhī jīvan yadi na niḥsaret /
sa garbhasaṅga ityukto mū.ḍhagarbho-\-" // VRs_22.102 //
548

atha antarmṛtāpatyāyā lakṣaṇam /-\-

"-\-mṛte śiśau /
stabdhādhmānaṃ śiśirajaṭharaṃ sāsyaśoṣaṃ samūrcchaṃ
garbhāspandaḥ śvasanakamahā-pūtigandho bhramārttiḥ /
kṛcchrocchāso'sitarucivapuḥ stabdhanetre vyathogrā
viṇmūtrārttirbhavati hi mṛtāpatyagarbhāṅganāyāḥ // VRs_22.103 //

atha mū.ḍhagarbhāyā asādhyalakṣaṇam /-\-

akālaśvāsasaṃyuktā baddhabhraṣṭabhagānvitā /
śītāṅgī pūtitodgārā mū.ḍhagarbhā na jīvati // VRs_22.104 //

atha mū.ḍhagarbhacikitsā /-\-

atha karañjavījādipalepaḥ advinirmīkasnuhīkṣīraprayogau ca /-\-

vījaṃ karañjasañjātaṃ kapitthatulasījaṭā /
dugdhe piṣṭvā vilipyātha nābhipatkaralepataḥ // VRs_22.105 //
surayā vā'hinirmokaiḥ samyagyonipradhūpanāt /
sukhaṃ sūte badhūrmūrddhni snukpayaḥkṣepaṇādapi // VRs_22.106 //
549

atha halinīprayogaḥ /-\-

halinīmūlikā nābhi-guhyavastipralepitā /
viśalyāṃ kurute nārīṃ śvetapuṣpā ca sā kṣaṇāt // VRs_22.107 //

atha yaṣṭikādikalkaḥ /-\-

yaṣṭīluṅgajaṭā piṣṭā pītā sūtikarī dhruvam // VRs_22.108 //

atha lāṅgalyādilepaḥ /-\-

lāṅgalīmadhusindhūtthairyonilepāt sravedbadhūḥ // VRs_22.109 //

atha mātuluṅgīrambhāprayogī /-\-

mātuluṅgyāśca mūle ca rambhāyā vā kaṭisthite // VRs_22.110 //

atha siddhārthādivastiḥ /-\-

siddhārthamāgadhīkuṣṭha-golomīmiṣikalkitaḥ /
nirūhaḥ snehapaṭuyuk jarāyuṃ pātayettarām // VRs_22.111 //
550

atha siddhārthakānubāsanam /-\-

siddhaṃ siddhārthakaṃ tailaṃ pāyau vā smaramandire /
anuvāsanataḥ śīghramaparāṃ pātayeddhruvam // VRs_22.112 //

atha sūtikācikitsā /-\-

atha koraṇṭakādikvāthaḥ /-\-

koraṇṭakaṃ kulatthañca sarvairebhiḥ śṛtaṃ jalam /
yuktaṃ śarkarayā pītaṃ sūtiśūlajvarāpaham // VRs_22.113 //

atha pañcamūlakvāthaḥ /-\-

lohakhaṇḍayutaṃ pañca-mūlikāsādhitaṃ jalam /
nāśayet sūtikārogān savātān vividhān khalu // VRs_22.114 //
551

atha bhūnimbāditailam /-\-

bhūnimbanimbabhadrāśva-gandhasaptacchadatvacā /
tailaṃ pacettadabhyaṅgāt sūtikāsarvaroganut // VRs_22.115 //

atha saubhāgyaśuṇṭhī /-\-

añjalidvitaye toye kaṃsamātrapayo'nvite /
tulārddhaśarkarāṃ dattvā gu.ḍapāke kṛte kṣipet // VRs_22.116 //
elāriṅgaṇikāvella-vyoṣajīrakadīpyakān /
bhṛṅgaṃ lavaṅgaṃ bolañca pratyekañca palaṃ palam // VRs_22.117 //
miṣiḥ pañcapalā dhānyaṃ palatrayamitaṃ tathā /
śuṇṭhīmaṣṭapalāṃ samyak vicūrṇya parimiśrayet // VRs_22.118 //
eṣā saubhāgyaśuṇṭhīti śambhudevena kīrttitā /
sevitā hanti sūtāyā jvaraṃ rogamanekadhā // VRs_22.119 //
552
plīhānaṃ malabandhañca pāṇḍugulmārucīstathā /
kāsaśvāsakrimīnagni-māndyādikagadāṃstathā //
kāyāgnijananaṃ hyetat sūtikāmṛtamucyate // VRs_22.120 //

atha parpaṭīrasaḥ /-\-

mañjārīmitavajrahemajarasairvyomārkakāntairmṛtai-
rbhāgaistūttaravarddhitaiḥ samarasairgandhairdvikarṣonmitaiḥ /
jātaḥ parpaṭikāraso ghṛtakaṇāyukto haret sarvaśaḥ
sūtīnāṃ hi mahāgadān gadacayaṃ nānānupānānvitaḥ // VRs_22.121 //
553

atha svarṇādiprayogaḥ /-\-

svarṇatāraghanabhānutīkṣṇakaṃ teṣu caikamatimātramāritam /
sūtikāsakalaroganāśanaṃ rogahāri vihitānupānataḥ // VRs_22.122 //

atha yonivyāpaccikitsā /-\-

atha yoniśūle nirguṇḍīprayogaḥ /-\-

nirguṇḍīpatraniryyāso gu.ḍo jīrṇaḥ surānvitaḥ /
sevitastakrabhaktābhyāṃ yoniśūlavināśanaḥ // VRs_22.123 //

atha prasraṃsinyāṃ kāralīkandaprayogaḥ /-\-

nirgatā'pi viśedyoniḥ kāralīkandalepitā // VRs_22.124 //

atha śithilayonau indragopaprayogaḥ /-\-

indragopāgnilepena ślathayonirdṛ.ḍhā bhavet // VRs_22.125 //
554

atha vivṛtāyāṃ mākandamūlādilepaḥ /-\-

mākandamūlakarpūra-madhubhiśca jaratstriyaḥ /
kurute saṃvṛtāṃ yoniṃ kanyakāyā iva dhruvam // VRs_22.126 //

atha śrīparṇītailam /-\-

śrīparṇīrasakalkābhyāṃ tailaṃ siddhaṃ tilodbhavam /
tattailaṃ tulikenaiva stanayoḥ paridāpayet // VRs_22.127 //
patitāvucchritau strīṇāṃ bhaveyātāṃ payodharau /
gajakumbhasamākārāvunnatau parimaṇḍalau // VRs_22.128 //

atha bālacikitsā /-\-

atha bālasya garbhakleśanivāraṇopāyaḥ /-\-

garbhanirgatabālasya kaṇāsvarṇaṃ pradāpayet // VRs_22.129 //
555

atha sadyojātabālasya saṃjñājananopāyaḥ /-\-

pāṣāṇadvitayaṃ yuñjyāt kāṃsyabhājanamuccakaiḥ /
tena trastaḥ sasaṃjñaḥ syādyoninirgamapī.ḍitaḥ // VRs_22.130 //

atha sadyojātabālasya jvarādinivāraṇopāyaḥ /-\-

sukhoṣṇaiḥ kāñjikairbālaṃ samprokṣya dvitrivārataḥ /
deyaḥ śirasi bālasya ghṛtapiṇḍo jvarāpahaḥ //
śirogatavikāraghno mukhyo rakṣākarastathā // VRs_22.131 //

atha pittajvare rohiṇīkṣīram /-\-

bhakṣaṇaṃ rohiṇīkalke siddhaṃ pānānulepataḥ /
jvaraṃ pittottaraṃ hanti mustākvātha iva dhruvam // VRs_22.132 //
556

atha pittajvare aśvatthakṣīram /-\-

aśvatthapallavaiścāmbhaḥ kṣīraṃ pakvaṃ niṣevitam /
pittajātaṃ jvaraṃ tīvraṃ bālānāṃ hanti niścitam // VRs_22.133 //

atha gandhotpalajaṭādikalkaḥ /-\-

gandhotpalajaṭāpiṣṭā kaṭukī nāśayejjvaram // VRs_22.134 //

atha sahadevyādicūrṇam /-\-

sahadevīkaṇābhṛṅga-kṣaudraṃ lī.ḍhaṃ harecchiśoḥ /
vamikāsajvaravyādhaun kṣaudreṇātiviṣā tathā // VRs_22.135 //

atha nyagrodhādi kvāthaḥ /-\-

nyagrodhajambvāmraśirīṣakāṇāṃ
kvātho raso vā navapallavānām /
pittātisārajvaravāntimūrcchā-
tṛṣṇāṃ nihanyānmadhunā śiśūnām // VRs_22.136 //

atha raktātīsāraharacūrṇam /-\-

madhvambuśṛṅgīpāṭhābdaṃ raktātīsārahṛcchiśoḥ // VRs_22.137 //
557

atha makṣīrabolaprayogaḥ /-\-

kṣīraṃ sabolaṃ kaṇṭhoraḥ-śiraḥkaphaharaṃ śiśoḥ // VRs_22.138 //

atha madhukādikalkaḥ /-\-

madhukaṃ maricaṃ piṣṭaṃ gojalaiḥ pariṣevitam /
vināśayati vegena bālānāṃ mūtravi.ḍgraham // VRs_22.139 //

atha yaṣṭyādighṛtam /-\-

ṣaṣṭīlodhrakaṇāgandha-bālāśālmalimārivā /
sugandhā mākṣikañceti siddhaṃ sarpirniṣevitam //
śuṣyadgātrasya bālasya bṛhaṇaṃ balakāri tat // VRs_22.140 //

atha śaṅkhanābhyādivarttiḥ /-\-

śaṅkhanābhikaṇāpathyā-rasāñjanavinirmitā /
varttirnihanti madhunā bālanetrākhilāmayān // VRs_22.141 //

atha aśvagandhā ghṛtam /-\-

kṣīre'śvagandhayā tāmra-sūtāntaiḥ saha sādhitam /
ghṛtaṃ puṣṭikaraṃ varṇyaṃ balakṛt sukhakāri ca // VRs_22.142 //
558

atha tālukaṇṭakalakṣaṇam /-\-

śleṣmā hṛttālumāṃsasthaḥ karoti kupitaḥ śiśoḥ /
tālukaṇṭakametena tālusthāne ca nimnatā // VRs_22.143 //
tṛṣṇā tāluvipākaśca stanyadveṣaśca vi.ḍgrahaḥ /
bhramāsyaśoṣaḥ kaṇḍūti-rgrīvāmūrddhagatā vamiḥ //
akṣirogādikañcāpi-\-" // VRs_22.144 //

atha tālukaṇṭakacikitsā /-\-

"-\-tatra connīya tālukam /
pratisāryya yavakṣāra-kṣaudrābhyāmatiyatnataḥ // VRs_22.145 //
559
yadvā viśvākaṇāsindhu-gomayottharasaistathā /
pathyākuṣṭhavacākalkaṃ stanyena madhunā saha //
pītaṃ nihanti vegena bālānāṃ tālukaṇṭakam // VRs_22.146 //

atha gudakīṭasya nidānalakṣaṇe /-\-

prasvedānmalalepādvā raktaśleṣmabhavo gude /
gudakīṭo bhavedrogastīvravraṇasamanvitaḥ // VRs_22.147 //

atha gudakīṭacikitsā /-\-

śṛtaśītāmbuśaileya-lukacūrṇaṃ madhūtkaṭam /
tenāpānavraṇaṃ samyak lepayedbhiṣaguttamaḥ // VRs_22.148 //
triphalābadarīpatra-kvāthena pariṣecayet /
rāgakaṇḍumato raktaṃ jalūkābhiḥ samanvitam //
pittavraṇacikitsā ca sakalā'tra praśasyate // VRs_22.149 //
560

atha gudapākacikitsā /-\-

gudapāke tu karttavyā pittavraṇaharā kriyā /
pānapralepayoḥ śastaṃ viśeṣeṇa rasāñjanam // VRs_22.150 //
ajādugdhena sammiśrya jīrakāñjanacūrṇakaiḥ /
jātīpatrarasopetaiḥ pūrvaproktarasairapi // VRs_22.151 //

atha mukhapākacikitsā /-\-

mukhapāke mukhaṃ limpedbodhitvagghṛtasāraghaiḥ /
jātīpatrābhayāyaṣṭī-madhudārvyā ca lepayet // VRs_22.152 //

atha nābhipākṛcikitsā /-\-

nābhipāke praleptavyaṃ siktaṃ tailena bhūriśaḥ /
rajanīyaṣṭikālodhra-priyaṅgūṇāñca kalkataḥ //
cūrṇenaiṣāṃ satailena nābhipākaṃ śamaṃ nayet // VRs_22.153 //
561

atha kuṇḍalacikitsā /-\-

apuṣpāśvatthapañcāṅga-kvāthenāpi ca kalkataḥ /
siddhaṃ tailaṃ pralepena kuṇḍalavyādhināśanam // VRs_22.154 //

atha bālapañcāmṛtam /-\-

hiṅguśuṇṭhīkaṇāpathyā-miṣīpañcāmṛtaṃ matam /
sarvabālāmayān hanti pācanaṃ dīpanaṃ param // VRs_22.155 //

atha tiktādyaṃ ghṛtam /-\-

tiktāgnivyoṣamālūra-pathyārucakahiṅgukam /
tulyadugdhaṃ ghṛtaṃ pakvaṃ gulmānāhavilambikāḥ //
kāsaṃ śvāsaṃ gudabhraṃśaṃ vinihanti na saṃśayaḥ // VRs_22.156 //
562

atha rājīkuṣṭhādipralepaḥ /-\-

rājī kuṣṭhaniśāgeha-dhūmavatsakatakrataḥ /
lepo vicarcikāṃ sidhma hanti pāmāñca vegataḥ // VRs_22.157 //

atha grahaghnī guṭikā /-\-

rājīkarañjapunnāṭa-śirīṣārkaniśādvayam /
priyaṅgutriphalādāru-hiṅguvyoṣakucandanam // VRs_22.158 //
mañjiṣṭhogrā''jamūtrañca guṭikā grahanāśinī /
pānanasyāñjanālepa-snānodvarttanadhūpanāt // VRs_22.159 //

atha māheśvaro dhūpaḥ /-\-

śrīveṣṭadārubāhlīka-mustākaṭukarohiṇī /
sarṣapā nimbapatrāṇi madanasya phalaṃ vacā // VRs_22.160 //
bṛhatyau sarpanirmoka-kārpāsāsthiyavāstuṣāḥ /
gośṛṅgaṃ khararomāṇi barhipicchaṃ vi.ḍālaviṭ // VRs_22.161 //
chāgaroma ghṛtañceti bastramūtreṇa bhāvitam /
eṣa māheśvaro dhūpaḥ sarvagrahanivāraṇaḥ // VRs_22.162 //

atha chinnādi tailam /-\-

chinnāphaṇijjhahaṃsādghri-bhānupatrīrasaiḥ saha /
sastanyaṃ sādhitaṃ tailaṃ liptaṃ sarvagrahārttijit // VRs_22.163 //
563

atha sphūrjakādi tailam /-\-

sphūrjakaṃ hapuṣāpuṣpaṃ haṃsapādī kuraṇṭakam /
karañjārkadalasphūrja-śvetapatrañca kalkitam //
tena saṃsādhitaṃ tailaṃ tenābhyaṅgaṃ carecchiśoḥ // VRs_22.164 //

atha nimbādighṛtaṃ kṣīrañca /-\-

nimbāśvatthapalāśānāṃ vilvakiṃśukayordalaiḥ /
siddhaṃ sarpistathā kṣīraṃ pānādbālagrahān jayet // VRs_22.165 //

atha śaileyādidhūpaḥ /-\-

śaileyaguggulurasaiḥ sapurapracaṇḍa-
dravyāpahṛtsarasakundurubhiḥ sakuṣṭhaiḥ /
sadhyāmakaiḥ surabhigandharasaiśca dhūpaḥ
saubhāgyabuddhijayakṛdvijayo vivāde // VRs_22.166 //
564
devāsuroragapiśācapitṛgraheṣu
gandharvayakṣapiśitāśiṣu ca graheṣu /
jīrṇajvareṣu vihitaśca viṣātureṣu
dhūpo'yamājivijayārttiṣu pārthivānām // VRs_22.167 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye bandhā- garbhiṇī-sūtikā-bālarogacikitsānāma dvāviṃśo'dhyāyaḥ // 22 //