564
devāsuroragapiśācapitṛgraheṣu
gandharvayakṣapiśitāśiṣu ca graheṣu /
jīrṇajvareṣu vihitaśca viṣātureṣu
dhūpo'yamājivijayārttiṣu pārthivānām // VRs_22.167 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye bandhā- garbhiṇī-sūtikā-bālarogacikitsānāma dvāviṃśo'dhyāyaḥ // 22 //

Adhyāya 23

atha unmādavātādicikitsanam ।--

athonmādasya nidānasamprāptī /--

ādhivyādhikṛśasya durbalatanorāhārato vā bhayāt
pūjyātikramaṇādviṣādupaviṣāddaivādasāmarthyataḥ /
vaiṣamyādapi karmaṇāṃ hṛdi malā buddhervidhāyolvaṇaṃ
kāluṣyaṃ hatasaukhyaduḥkhamathanamunmādamātanvate // VRs_23.1 //