755

atha vājīkaraṇe aṣṭādaśādhikaśatatamaviṣakalpaḥ /--

naṣṭaśukraḥ payodrākṣā-kapikacchumahāviṣam /
śīlayenmadhusarpirbhyāṃ sakharjūraṃ sayaṣṭikam // VRs_29.159 //

atha viṣasevanasya phalam /--

śatruprayuktādviṣato garādvā lūtābhujaṅgākhuviṣājjarāyāḥ /
akālamṛtyugrahapāpmano'pi viṣāśino nāsti bhayaṃ narasya // VRs_29.160 //
iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryyasya kṛtau rasaratnasamuccaye viṣakalpo nāmaikonatriṃśattamo'dhyāyaḥ // 29 //

Adhyāya 30

atha rasakalpaḥ ।--

atha mṛtasūtādhyāyaḥ /--

atha rasajāraṇam /--

pītāsavāmlakhāt sattvaṃ kāntaṃ vā tīkṣṇameva vā /
catuḥṣaṣṭitamāṃśena pramitaṃ kṣiptamalpaśaḥ // VRs_30.1 //