Adhyāya 1, Āhnika 1, Sūtra 4

atha vibhaktānāṃ lakṣaṇavacanam iti/

indriyārthasannikarṣottpannaṃ jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam // 1.1.4 //

indriyasyārthena sannikarṣād utpadyate yaj jñānaṃ tat pratyakṣam/

94 na tarhīdānīm idaṃ bhavati, ātmā manasā saṃyujyate, mana indriyeṇa, indriyam artheneti?

98 nedaṃ kāraṇāvadhāraṇam — etāvat pratyakṣe kāraṇam iti, kiṃ tu viśiṣṭakāraṇavacanam iti/ yat pratyakṣajñānasya viśiṣṭakāraṇaṃ tad ucyate, yat tu samānam anumānādijñānasya, na tannivarttata iti/ manasas tarhīndriyeṇa saṃyogo vaktavyaḥ?

100 bhidyamānasya pratyakṣajñānasya nāyaṃ bhidyata iti samānatvān nokta iti/

109 yāvad arthaṃ vai nāmadheyaśabdās tair arthasampratyayaḥ, arthasampratyayāc ca vyavahāraḥ/ tatredam indriyārthasannikarṣād utpannam arthajñānaṃ rūpam iti vā, rasaḥ ity evaṃ vā bhavati, rūparasaśabdāś ca viṣayanāmadheyam/ tena vyapadiśyate jñānaṃ — rūpam iti jānīte, rasa iti jānīte/ nāmadheyaśabdena vyapadiśyamānaṃ sat śābdaṃ prasajyate, ata āha — avyapadeśyam iti/

110 yad idam anupayukte śabdārthasanbandhe 'rthajñānam, na tat nāmadheyaśabdena vyapadiśyate, gṛhīte 'pi ca śabdārthasambandhe 'syārthasyāyaṃ śabdo nāmadheyam iti/ yadā tu so 'rtho gṛhyate,

111 tadā tat pūrvasmād arthajñānān na viśiṣyate, tad arthavijñānaṃ tādṛg eva bhavati/ tasya tv arthajñānasyānyaḥ samākhyāśabdo nāstīti, yena pratīyamānaṃ vyavahārāya lakpeta/ na cāpratīyamānena vyavahāraḥ/ tasmāj jñeyasyārthasya saṃjñāśabdenetikaraṇayuktena nirdiśyate — rūpam iti jñānam, rasa iti jñānam iti/ tad evam arthajñānakāle sa na samākhyāśabdo vyāpriyate, vyavahārakāle tu vyāpriyate/ tasmād aśābdam arthajñānam indriyārthasannikarṣotpannam iti/

112 grīṣme marīcayo bhaumenoṣmaṇā saṃsṛṣṭāḥ spandamānā dūrasthasya cakṣuṣā sannikṛṣyante,

113 tatrendriyārthasannikarṣād udakam iti jñānam utpadyate, tac ca pratyakṣaṃ prasajyata ity ata āha — avyabhicārīti/ yad atasmiṃs tad iti tad vyabhicāri pratyakṣam iti/

121 dūrāc cakṣuṣā hy ayam arthaṃ paśyan nāvadhārayati dhūma iti vā reṇur iti vā/ tad etad indriyārthasannikarṣotpannam anavadhāraṇajñānaṃ pratyakṣaṃ prasajyata ity ata āha — vyavasāyātmakam iti/ na caitan mantavyam — ātmamanaḥsannikarṣajam evānavadhāraṇajñānam iti/ cakṣuṣā hy ayam arthaṃ paśyan nāvadhārayati,

122 yathā cendriyeṇopalabdham arthaṃ manasopalabhate, evam indriyeṇānavadhārayan manasā nāvadhārayati/ yac ca tadindriyānavadhāraṇapūrvakaṃ manasānavadhāraṇaṃ tad viśeṣāpekṣaṃ vimarśamātraṃ saṃśayaḥ, na pūrvam iti/ sarvatra pratyakṣaviṣaye jñātur indriyeṇa vyavasāyaḥ,

123 paścān manasāanuvyavasāyaḥ, upahatendriyāṇām anuvyavasāyābhāvād iti/ ātmādiṣu sukhādiṣu ca pratyakṣalakṣaṇaṃ vaktavyam, anindriyārthasannikarṣajaṃ hi tad iti/ indriyasya vai sato manasa indriyebhyaḥ pṛthagupadeśo dharmabhedāt, bhautikānīndriyāṇi niyataviṣayāṇi,

124 saguṇānāṃ caiṣām indriyabhāva iti, manas tv abhautikaṃ sarvaviṣayaṃ ca, nāsya saguṇasyendriyabhāva iti/ sati cendriyārthasannikarṣe sannidhim asannidhiṃ cāsya yugapajjñānānutpattikāraṇaṃ vakṣyāmaḥ iti/

129 manasaś cendriyabhāvān na vācyaṃ lakṣaṇāntaram iti/ tantrāntarasamācārāc caitat pratyetavyam iti/ paramatam apratiṣiddham anumatam iti hi tantrayuktiḥ/ vyākhyātaṃ pratyakṣam//4//