1105 lakṣaṇaṃ tu —

sādharmyavaidharmyābhyām upasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau // 5.1.2 //

sādharmyeṇopasaṃhāre sādhyadharmaviparyayopapatteḥ sādharmyeṇaiva pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ pratiṣedhaḥ/ nidarśanam kriyāvān ātmā, dravyasya kriyāhetuguṇayogāt/ dravyaṃ loṣṭaḥ kriyāhetuguṇayuktaḥ kriyāvān, tathā cātmā, tasmāt kriyāvān iti/ evam upasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād, vibhu cākāśaṃ niṣkriyaṃ ca, tathā cātmā, tasmān niṣkriya iti/