Adhyāya 5, Āhnika 2, Sūtra 24

1199

hetvābhāsāś ca yathoktāḥ // 5.2.24 //

hetvābhāsāś ca nigrahasthānāni/ kiṃ punar lakṣaṇāntarayogād hetvābhāsā nigrahasthānatvam āpannāḥ yathā pramāṇāni prameyatvam ity ata āha — yathoktā iti/ hetvābhāsalakṣaṇenaiva nigrahasthānabhāva iti/

1200 ta ime pramāṇādayaḥ padārthā uddiṣṭā lakṣitāḥ parīkṣitāś ceti//24// yo 'kṣapādam ṛṣiṃ nyāyaḥ pratyabhād vadatāṃ varam/ tasya vātsyāyana idaṃ bhāṣyajātam avartayat// iti śrīvātsyāyanīye nyāyabhāṣye pañcamo 'dhyāyaḥ/