Adhyāya 1, Āhnika 1, Sūtra 2

67 tat khalu niḥśreyasaṃ kiṃ tattvajñānāntaram eva bhavati? nety ucyate/ kiṃ tarhi? tattvajñānāt —

69

duḥkhajanmapravṛttidoṣamithyājñānām uttarottarāpāye tadanantarāpāyād apavargaḥ // 1.1.2 //

70 tatrātmādyapavargaparyantaprameye mithyājñānam anekaprakārakaṃ varttate/

71 ātmani tāvan nāstīti, anātmani ātmeti duḥkhe sukham iti anitye nityam ity atrāṇe trāṇam iti,

76 sabhaye nirbhayam iti, jugupsite 'bhimatam iti, hātavye apratihātavyam iti, pravṛttau nāsti karma, nāsti karmaphalam iti, doṣeṣu nāyaṃ doṣanimittaḥ saṃsāra iti, pretyabhāve nāsti jantur jīvo vā sattva ātmā vā, yaḥ preyāt, pretya ca bhaved iti, animittaṃ janma, animitto janmoparama ity ādimān pretyabhāvaḥ, anantaś ceti, naimittikaḥ sann akarmanimittaḥ pretyabhāva iti, dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ nirātmakaḥ pretyabhāva iti/ apavarge bhīṣmaḥ khalv ayaṃ sarvakāyoparamaḥ, sarvaviprayoge 'pavarge bahu ca bhadrakaṃ lupyata iti kathaṃ buddhimān sarvasukhocchedam acaitanyam amum apavargaṃ rocayed iti/ etasmān mithyājñānād anukūleṣu rāgaḥ, pratikūleṣu dveṣaḥ/ rāgadveṣādhikārāc cāsatyerṣyamāyālobhādayo doṣā bhavanti/ doṣaiḥ prayuktaḥ śarīreṇa pravarttamāno hiṃsāsteyapratiṣiddhamaithunāny ācarati, vācānṛtaparuṣasūcanāsambaddhāni, manasā paradrohaṃ paradravyābhīpsāṃ nāstikyaṃ ceti/ seyaṃ pāpātmikā pravṛttir adharmāya/ atha śubhā — śarīreṇa dānaṃ paritrāṇaṃ paricaraṇaṃ ca, vācā satyaṃ hitaṃ priyaṃ svādhyāyaṃ ceti, manasā dayām aspṛhāṃ śraddhāṃ ceti/ seyaṃ dharmāya/ atra pravṛttisādhanau dharmādharmau pravṛttiśabdenoktau, yathānnasādhanāḥ prāṇāḥ annaṃ vai prāṇinaḥ prāṇāiti/

77 seyaṃ pravṛttiḥ kutsitasyābhipūjitasya ca janmanaḥ kāraṇam/ janma punaḥ śarīrendriyabuddhīnāṃ nikāyaviśiṣṭaḥ prādurbhāvaḥ, tasmin sati duḥkham/ tat punaḥ pratikūlavedanīyaṃ bādhanā pīḍā tāpa iti/ ta ime mithyājñānādayo duḥkhāntā dharmā avicchedenaiva pravartamānāḥ saṃsāra iti/

78 yadā tu tattvajñānān mithyājñānam apaiti, tadā mithyājñānāpāye doṣā apayanti, doṣāpāye pravṛttir apaiti,

80 pravṛttyapāye janmāpaiti, janmāpāye duḥkham apaiti, duḥkhāpāye ca ātyantiko 'pavargo niḥśreyasam iti/

82 tattvajñānaṃ tu khalu mithyājñānaviparyayeṇa vyākhyātam/ ātmani — tāvad astīti, anātmani — anātmeti, evaṃ duḥkhe 'nitye 'trāṇe sabhaye jugupsite hātavye ca yathāviṣayaṃ veditavyam, pravṛttau — asti karma, asti karmaphalam iti, doṣeṣu — doṣanimitto 'yaṃ saṃsāra iti, pretyabhāve khalu — asti jantur jīvaḥ sattva ātmā vā, yaḥ pretya bhaved iti, nimittavaj janma, nimittavān janmoparama ity anādiḥ pretyabhāvo 'pavargānta iti, naimittikaḥ san pretyabhāvaḥ pravṛttinimitta iti, sātmakaḥ san dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ pravarttata iti, apavarge śāntaḥ khalv ayaṃ sarvaviprayogaḥ sarvoparamo 'pavargaḥ, bahu ca kṛcchaṃ ghoraṃ pāpakaṃ lupyata iti kathaṃ buddhimān sarvaduḥkhocchedaṃ sarvaduḥkhāsaṃvidam apavargaṃ na rocayed iti,

83 tad yathā madhuviṣasampṛktānnam anādeyam iti, evaṃ sukhaṃ duḥkhānuṣaktam anādeyam iti//2//