Adhyāya 1, Āhnika 1, Sūtra 3

trividhā cāsya śāstrasya pravṛttiḥ, — uddeśo lakṣaṇaṃ parīkṣā ceti/ tatra nāmadheyena padārthamātrasyābhidhānam uddśaḥ/

84 tatroddiṣṭasya tattvavyavacchedako dharmao lakṣaṇam/ lakṣitasya yathālakṣaṇam upapadyate na veti pramāṇair avadhāraṇaṃ parīkṣā/ tatroddiṣṭasya pravibhaktasya lakṣaṇam ucyate,

85 yathā — pramāṇānāṃ prameyasya ca/ uddhiṣṭasya lakṣitasya ca vibhāgavacanam, yathā — chalasya vacanavighāto 'rthavikalpopapattyā cchalam, tat trividham iti/ athoddiṣṭasya vibhāgavacanam —

pratyakṣānumānopamānaśabdāḥ pramāṇāni // 1.1.3 //

86 akṣasyākṣasya prativiṣayaṃ vṛttiḥ pratyakṣam/ vṛttis tu — sannikarṣaḥ, jñānaṃ vā/

87 yadā sannikarṣas tadā jñānaṃ pramitiḥ, yadā jñānam, tadā hānopādānopekṣābuddhayaḥ phalam/

88 anumānaṃ — mitena liṅgena liṅgino 'rthasya paścān mānam anumānam/

90 upamānaṃ — sāmīpyajñānaṃ — yathā gaur evaṃ gavaya iti/ sāmīpyaṃ tu sāmānyayogaḥ/ śabdaḥ — śabdyate 'nenārtha ity abhidhīyate jñāpyate/

91 upalabdhisādhanāni pramāṇāni samākhyānirvacanasāmarthyāt boddhavyam/ pramīyate 'neneti karaṇārthābhidhāno hi pramāṇaśabdaḥ/ tadviśeṣasamākhyāyā api tathaiva vyākhyānam/ kiṃ punaḥ pramāṇāni prameyam abhisaṃplavante? atha pratiprameyaṃ vyavatiṣṭhanta iti?

92 ubhayathā darśanam, asty ātmā ity āptopadeśāt pratīyate, tatrānumānam — icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam iti, pratyakṣaṃ — yuñjānasya yogasamādhijam ātmamanasoḥ saṃyogaviśeṣād ātmā pratyakṣa iti/ agnir āptopadeśāt pratīyate atrāgniḥiti, pratyāsīdatā dhūmadarśanenānumīyate, pratyāsannena ca pratyakṣata upalabhyate/ vyavasthā punaḥ — agnihotra juhuyāt svargakāmaḥ iti, laukikasya svarge na liṅgadarśanam, na pratyakṣam/ stanayitnuśabde śrūyamāṇe śabdahetor anumānam, tatra na pratyakṣam, nāgamaḥ/ pāṇau pratyakṣata upalabhyamāne nānumānam, nāgama iti/ sā ceyaṃ pramitiḥ pratyakṣaparā/ jijñāsitam artham āptopadeśāt pratipadyamāno liṅgadarśanenāpi bubhutsate,

93 liṅgadarśanānumitaṃ ca pratyakṣato didṛkṣate, upalabdhe 'rthe jijñāsā nivarttate/ pūrvoktam udāharaṇam agniḥ iti/ pramātuḥ pramāṇānāṃ sambhavo 'bhisaṃplavaḥ, asambhavo vyavastheti//3// iti trisūtrībhāṣyam/