330 tasya nivṛttau yo 'vatiṣṭhate tenārthāvadhāraṇaṃ nirṇayaḥ/ ubhābhyām evārthāvadhāraṇam ity āha/ kayā yuktyā? ekasya sambhavo dvitīyasyāsambhavaḥ/ tāv etau sambhavāsambhavau vimarśaṃ saha nivarttayataḥ — ubhayasambhave ubhayāsambhave vānivṛtto vimarśa iti/ vimṛśyeti vimarśaṃ kṛtvā/ so 'yaṃ vimarśaḥ pakṣapratipakṣāv avadyotya nyāyaṃ pravartayatīty upādīyata iti/ etac ca viruddhayor ekadharmisthayor boddhavyam/ yatra tu dharmisāmānyagatau viruddhau dharmau hetutaḥ sambhavataḥ tatra samuccayaḥ, hetuto 'rthasya tathābhāvopapatteḥ/ yathā — kriyāvad dravyam iti lakṣaṇavacane yasya dravyasya kriyāyogo hetutaḥ sambhavati tat kriyāvat, yasya na sambhavati tad akriyam iti/ ekadharmisthayoś ca viruddhayor dharmayor ayugapadbhāvinoḥ kālavikalpaḥ/ yathā — tad eva dravyaṃ kriyāyuktaṃ kriyāvat, anutpannoparatakriyaṃ punar akriyam iti/ na cāyaṃ nirṇaye niyamo vimṛśyaiva pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇaya iti, kiṃ tv indriyārthasannikarṣotpannapratyakṣe 'rthāvadhāraṇaṃ nirṇaya iti, parīkṣāviṣaye tu vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ/ vāde śāstre ca vimarśavarjam// 41 //

Adhyāya 1, Āhnika 2

Adhyāya 1, Āhnika 2, Sūtra 1

iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya prathamāhnikam/