Adhyāya 2, Āhnika 1

Adhyāya 2, Āhnika 1, Sūtra 1

ata ūrdhvaṃ pramāṇādiparīkṣā/ sā ca vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ ity agre vimarṣa eva parīkṣyate —

samānānekadharmādhyavasāyād anyataradharmādhyavasāyād vā na saṃśayaḥ // 2.1.1 //

samānasya dharmasyādhyavasāyāt saṃśayo na dharmamātrāt/ atha vā samānam anayor dharmam upalabha iti dharmadharmigrahaṇe saṃśayābhāva iti/

409 atha vā samānadharmādhyavasāyād arthāntarabhūte dharmiṇi saṃśayo 'nupapannaḥ, na jātu rūpasyārthāntarabhūtasyādhyavasāyād arthāntarabhūte sparśe saṃśaya iti/ atha vā na adhyavasāyād arthāvadhāraṇād anavadhāraṇajñānaṃ saṃśaya upapadyate kāryakāraṇayoḥ sārūpyābhāvād iti/ etenānekadharmādhyavasāyād iti vyākhyātam/ anyataradharmādhyvasāyāc ca saṃśayo na bhavati, tato hy anyatarāvadhāraṇam eveti//