411

vipratipattyavyavasthādhyavasāyāc ca // 2.1.2 //

na vipratipattimātrād avyavasthāmātrād vā saṃśayaḥ/ kiṃ tarhi? vipratipattim upalabhamānasya saṃśayaḥ/ evam avyavasthāyām apīti/ atha vāsty ātmety eke nāsty ātmety apare manyanta ity upalabdheḥ kathaṃ saṃśayaḥ syād iti/ tathopalabdhir avyavasthitā anupalabdhiś cāvyavasthiteti vibhāgenādhyavasite saṃśayo nopapadyata iti//

Adhyāya 2, Āhnika 1, Sūtra 3

vipratipattau ca sampratipatteḥ // 2.1.3 //

yāṃ ca vipratipattiṃ bhavān saṃśayahetuḥ manyate sā sampratipattiḥ, sā hi dvayoḥ pratyanīkadharmaviṣayā/ tatra yadi vipratipatteḥ saṃśayaḥ, sampratipatter eva saṃśaya iti//

Adhyāya 2, Āhnika 1, Sūtra 4