Adhyāya 3, Āhnika 1, Sūtra 3

yac coktaṃ viṣayavyavasthānad iti —

714

tadvyavasthānād evātmasadbhāvād apratiṣedhaḥ // 3.1.3 //

yadi khalv ekam indriyam avyavasthitaviṣayaṃ sarvajñaṃ sarvaviṣayagrāhi cetanaṃ syāt kas tato 'nyaṃ cetanam anumātuṃ śaknuyāt? yasmāt tu vyavasthitaviṣayāṇīndriyāṇi tasmāt tebhyo 'nyaś cetanaḥ sarvajñaḥ sarvaviṣayagrāhī viṣayavyavasthitam atīto 'numīyate/ tatredam abhijñānam apratyākhyeyaṃ cetanavṛttam udāhriyate/ rūpadarśī khalv ayaṃ rasaṃ gandhaṃ vā pūrvagṛītam anuminoti/ gandhapratisaṃvedī ca rūparasāv anuminoti/ evaṃ viṣayaśeṣe 'pi vācyam/ rūpaṃ dṛṣṭvā (emend.; dṛṣṭā, ed.) gandhaṃ jighrati, ghrātvā ca gandhaṃ rūpaṃ paśyati/ tad evam aniyataparyāyaṃ sarvaviṣayagrahaṇam ekacetanādhikaraṇam ananyakartṛkaṃ pratisandhatte,

715 pratyakṣānumānāgamasaṃśayān pratyayāṃś ca nānāviṣayān svātmakartṛkān pratisandhāya vedayate, sarvaviṣayaṃ ca śāstraṃ pratipadyate, artham aviṣayabhūtaṃ śrotrasya kramabhāvino varṇān śrutvā padavākyabhāvena pratisandhāya śabdārthavyavasthāṃ ca budhyamāno 'nekaviṣayam arthajātam agrahaṇīyam ekaikenendriyeṇa gṛhṇāti/ seyaṃ sarvajñasya jñeyāvyavasthānupadaṃ na śakyā parikramitum/ ākṛtimātraṃ tūdāhṛtam/ tatra yad uktam indriyacaitanye sati kim aneya cetanena tad ayuktaṃ bhavati //3//