Adhyāya 3, Āhnika 2, Sūtra 70

915

nityatvaprasaṅgaś ca prāyaṇānupapatteḥ // 3.2.70 //

vipākasaṃvedanāt karmāśayakṣaye śarīrapātaḥ prāyaṇam, karmāśayāntarāc ca punarjanma/ bhūtamātrāt tu karmanirapekṣāc charīrotpattau kasya kṣayāc charīrapātaḥ prāyaṇam iti? prāyaṇānupapatteḥ khalu vai nityatvaprasaṅgaṃ vidmaḥ/ yādṛcchike tu prāyaṇe prāyaṇabhedānupapattir iti//70//

916 punas tatprasaṅgo 'pavarga ity etat samādhitsur āha —

aṇuśyāmatānityatvavad etat syāt // 3.2.71 //

yathāṇoḥ śyāmatā nityā agnisaṃyogena pratiṣiddhā na punar utpadyata evam adṛṣṭakāritaṃ śarīram apavarge punar notpadyata iti// 71 //