916 punas tatprasaṅgo 'pavarga ity etat samādhitsur āha —

aṇuśyāmatānityatvavad etat syāt // 3.2.71 //

yathāṇoḥ śyāmatā nityā agnisaṃyogena pratiṣiddhā na punar utpadyata evam adṛṣṭakāritaṃ śarīram apavarge punar notpadyata iti// 71 //

Adhyāya 3, Āhnika 2, Sūtra 72

nākṛtābhyāgamaprasaṅgāt // 3.2.72 //

nāyam asti dṛṣṭāntaḥ/ kasmāt? akṛtābhyāgamaprasaṅgāt/ akṛtaṃ pramāṇato 'nupapannam, tasyābhyāgamo 'bhyupapattir vyavasāyaḥ, etacchraddadhānena pramāṇato ṇupapannaṃ mantavyam/ tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti/ tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti/ atha vā nākṛtābhyāgamaprasaṅgāt/ aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ/ akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta/ om iti bruvataḥ pratyakṣānumānāgamavirodhaḥ/