Adhyāya 3, Āhnika 2, Sūtra 72

nākṛtābhyāgamaprasaṅgāt // 3.2.72 //

nāyam asti dṛṣṭāntaḥ/ kasmāt? akṛtābhyāgamaprasaṅgāt/ akṛtaṃ pramāṇato 'nupapannam, tasyābhyāgamo 'bhyupapattir vyavasāyaḥ, etacchraddadhānena pramāṇato ṇupapannaṃ mantavyam/ tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti/ tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti/ atha vā nākṛtābhyāgamaprasaṅgāt/ aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ/ akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta/ om iti bruvataḥ pratyakṣānumānāgamavirodhaḥ/

917 pratyakṣavirodhas tāvat — bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām/ ko bhedaḥ? tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ity evam ādir viśeṣaḥ/ na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣaḥ, na cāsati hetuviśeṣe phalaviśeṣo dṛśyate/ karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ/ so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ/ tathānumānavirodhaḥ — dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam/ yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ/ yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā taj jihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ/ asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam/

918 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti/ tac ca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam/ buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti/ athāgamavirodhaḥ — bahu khalv idam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam, upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ, parivarjanalakṣaṇā nivṛttiḥ/ tac cobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā? karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate/ seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ — akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti//72//