918 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti/ tac ca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam/ buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti/ athāgamavirodhaḥ — bahu khalv idam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam, upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ, parivarjanalakṣaṇā nivṛttiḥ/ tac cobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā? karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate/ seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ — akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti//72//

Adhyāya 3, Āhnika 2, Sūtra 73

iti śrīvātsyāyanīye nyāyabhāṣye tṛtīyādhyāyasya dvitīyam āhnikam// 2 // samāptaś cāyaṃ tṛtīyo 'dhyāyaḥ// 3 //