917 pratyakṣavirodhas tāvat — bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām/ ko bhedaḥ? tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ity evam ādir viśeṣaḥ/ na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣaḥ, na cāsati hetuviśeṣe phalaviśeṣo dṛśyate/ karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ/ so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ/ tathānumānavirodhaḥ — dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam/ yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ/ yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā taj jihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ/ asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam/