810 bhavati ca saṃvittiḥ — jñāsyāmi jānāmi ajñāsiṣam iti/ na copajanāpāyāv antareṇa traikālyavyāktiḥ, tataś ca traikālyavyakter anityā buddhir ity etat śiddham/ pramāṇasiddhaṃ cedaṃ śāstare 'py uktam — `indriyārthasannikarṣotpannam', `yugapaj jñānānutpattir manaso liṅgam ityevamādi/ tasmāt saṃśayaprakriyānupapattir iti/ dṛṣṭipravādopālambhārthan tu prakaraṇam/ evaṃ hi paśyantaḥ pravadanti sāṅkhyāḥ — puruṣasyāntaḥkaraṇabhūtā nityā buddhir iti/ sādhanaṃ ca pracakṣate —