Adhyāya 4

Adhyāya 4, Āhnika 1

Adhyāya 4, Āhnika 1, Sūtra 1

manaso 'nantaraṃ pravṛttiḥ parīkṣitavyā/ tatra khalu yāvad dharmādharmāśrayaśarīrādi parīkṣitam, sarvā sā pravṛtteḥ parīkṣety āha —

pravṛttir yathoktā // 4.1.1 //

tathā parīkṣiteti//1//

Adhyāya 4, Āhnika 1, Sūtra 2

923 pravṛttyanantarās tarhi doṣāḥ parīkṣyantām ity ata āha —

tathā doṣāḥ // 4.1.2 //

parīkṣitā iti/ buddhisamānāśrayatvād ātmaguṇāḥ, pravṛttihetutvāt punarbhavapratisandhānasāmarthyāc ca saṃsārahetavaḥ, saṃsārasyānāditvād anādinā prabandhena pravartante, mithyājñānanivṛttis tattvajñānāt tannivṛttau rāgadveṣaprabandhocchyede 'pavarga iti/ prādurbhāvatirodhānadharmakā ityevamādyuktam doṣāṇām iti//2//

Adhyāya 4, Āhnika 1, Sūtra 3

924 pravartanālakṣaṇā doṣā ity uktam, tathā ceme mānerṣyāsūyāvicikitsāmatsarādayaḥ, te kasmān nopasaṅkhyāyante ity ata āha —

tattrairāśyaṃ rāgadveṣamohārthāntarabhāvāt // 4.1.3 //

teṣāṃ doṣāṇāṃ trayo rāśayas trayaḥ pakṣāḥ/ rāgapakṣaḥ — kāmo matsaraḥ spṛhā tṛṣṇā lobha iti/ dveṣapakṣaḥ — krodha īrṣyā asūyā droho 'marṣa iti/ mohapakṣo

925 mithyājñānaṃ vicikitsā mānaḥ pramāda iti/ trairāśyān nopasaṅkhyāyante iti/ lakṣaṇasya tarhy abhedāt tritvam anupapannam? nānupapannam, rāgadveṣamohārthāntarabhāvāt;

926 āsaktilakṣaṇo rāgaḥ, amarṣalakṣaṇo dveṣaḥ, mithyāpratipattilakṣaṇo moha iti/ etat pratyātmavedanīyaṃ sarvaśarīriṇām — vijānāty ayaṃ śarīrī rāgam utpannam asti me 'dhyātmaṃ rāgadharma iti/ virāgaṃ ca vijānāti —nāsti me 'dhyātmaṃ rāgadharma iti/ evam itarayor apīti/ mānerṣyāsūyāprabhṛtayas tu trairāśyam anupatitā iti nopasaṅkhyāyante//3//

Adhyāya 4, Āhnika 1, Sūtra 4

927

naikapratyanīkabhāvāt // 4.1.4 //

nārthāntaraṃ rāgādayaḥ/ kasmāt? ekapratyanīkabhāvāt — tattvajñānaṃ samyaṅmatir āryaprajñā sambodha ity ekam idaṃ pratyanīkaṃ trayāṇām iti//4//

Adhyāya 4, Āhnika 1, Sūtra 5

928

vyabhicārād ahetuḥ // 4.1.5 //

ekapratyanīkāḥ pṛthivyāṃ śyāmādayo 'gnisaṃyogenaikena, ekayonayaś ca pākajā iti//5//

Adhyāya 4, Āhnika 1, Sūtra 6

sati cārthāntarabhāve —

teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ // 4.1.6 //

mohaḥ pāpaḥ, pāpataro vā dvāv abhipretyoktam/ kasmāt? nāmūḍhasyetarotpatteḥ —

929 amūḍhasya rāgadveṣā notpadyante mūḍhasya tu yathāsaṅkalpam utpattiḥ, viṣayeṣu rañjanīyāḥ saṅkalpā rāgahetavaḥ, kopanīyāḥ saṅkalpā dveṣahetavaḥ, ubhaye ca saṅkalpā na mithyāpratipattilakṣaṇatvān mohād anye, tāv imau mohayonī rāgadveṣāv iti/ tattvajñānāc ca mohanivṛttau rāgadveṣānutpattir ity ekapratyanīkabhāvopapattiḥ/ evaṃ ca kṛtvā tattvajñānād duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga iti vyākhyātam iti//6//

Adhyāya 4, Āhnika 1, Sūtra 7

930 prāptas tarhi —

nimittanaimittikabhāvād arthāntarabhāvo doṣebhyaḥ // 4.1.7 //

anyad dhi nimittam anyac ca naimittikam iti doṣanimittatvād adoṣo moha iti//7//

Adhyāya 4, Āhnika 1, Sūtra 8

na doṣalakṣaṇāvarodhān mohasya // 4.1.8 //

pravarttanālakṣaṇā doṣā ity anena doṣalakṣaṇenāvarudhyate doṣeṣu moha iti//8//

Adhyāya 4, Āhnika 1, Sūtra 9

931

nimittanaimittikopapatteś ca tulyajātīyānām apratiṣedhaḥ // 4.1.9 //

dravyāṇāṃ guṇānāṃ vānekavidhavikalpo nimittanaimittikabhāve tulyajātīyānāṃ dṛṣṭa iti//9//

Adhyāya 4, Āhnika 1, Sūtra 10

doṣānantaraṃ pretyabhāvaḥ, tasyāsiddhir ātmano nityatvāt — na khalu nityaṃ kiṃcij jāyate mriyate vā iti janmamaraṇayor nityatvād ātmano 'nupapattiḥ, ubhayaṃ ca pretyabhāva iti tatrāyaṃ siddhānuvādaḥ —

ātmanityatve pretyabhāvasiddhiḥ // 4.1.10 //

nityo 'yam ātmā praiti pūrvaśarīraṃ jahāti mriyate iti, pretya ca pūrvaśarīraṃ hitvā

932 bhavati jāyate śarīrāntaram upādatta iti/ tac caitad ubhayaṃ punar utpattiḥ pretyabhāvaḥ ity atroktaṃ pūrvaśarīraṃ hitvā śarīrāntaropādānaṃ pretyabhāvaḥ iti tac caitannityatve sambhavatīti/ yasya tu sattvotpādaḥ sattvanirodhaḥ pretyabhāvaḥ tasya kṛtahānam akṛtābhyāgamaś ca doṣaḥ/ ucchedahetuvāde ṛṣyupadeśāś cānarthakā iti//10//

Adhyāya 4, Āhnika 1, Sūtra 11

933 katham utpattir iti cet —

vyaktād vyaktānāṃ pratyakṣaprāmāṇyāt // 4.1.11 //

kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādy utpadyata iti? vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate/ vyaktaṃ ca khalv indriyagrāhyaṃ tatsāmānyāt kāraṇam api vyaktam/ kiṃ sāmānyam? rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādy utpadyate/

934 pratyakṣaprāmāṇyāt — dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ, tena cādṛṣṭasyānumānam iti/ rūpādīnām anvayadarśanāt prakṛtivikārayoḥ, pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti//11//

Adhyāya 4, Āhnika 1, Sūtra 12

na ghaṭād ghaṭāniṣpatteḥ // 4.1.12 //

idam api pratyakṣam — na khalu vyaktād ghaṭād vyakto ghaṭa utpadyamāno dṛśyate iti, vyaktād vyaktasyānutpattidarśanān na vyaktaṃ kāraṇam iti//12//

Adhyāya 4, Āhnika 1, Sūtra 13

935

vyaktād ghaṭaniṣpatter apratiṣedhaḥ // 4.1.13 //

na brūmaḥ sarvaṃ sarvasya kāraṇam iti, kin tu yad utpadyate vyaktaṃ dravyaṃ tat tathābhūtād evotpadyate iti/ vyaktaṃ ca tanmṛddravyaṃ kapālasaṃjñakaṃ yato ghaṭa utpadyate/ na caitannihnuvānaḥ kvacid abhyanujñāṃ labdhum arhatīti/ tad etat tattvam//13//

Adhyāya 4, Āhnika 1, Sūtra 14

ataḥ paraṃ prāvādukānāṃ dṛṣṭayaḥ pradarśyante —

abhāvād bhāvotpattir nānupamṛdya prādurbhāvāt // 4.1.14 //

936 asataḥ sad utpadyate ity ayaṃ pakṣaḥ/ kasmāt? upamṛdya prādurbhāvāt/ upamṛdya bījam aṅkura utpadyate nānupamṛdya, na ced vījopamardo 'ṅkurakāraṇam anupamarde 'pi bījasyāṅkurotpattiḥ syād iti//14//

Adhyāya 4, Āhnika 1, Sūtra 15

atrābhidhīyate —

vyāghātād aprayogaḥ // 4.1.15 //

upamṛdya prādurbhāvād ity ayuktaḥ prayogo vyāghātāt/ yad upamṛdnāti na tad upamṛdya prādurbhavitum arhati vidyamānatvāt/ yac ca prādurbhavati na tenāprādurbhūtenāvidyamānenopamarda iti//15//

Adhyāya 4, Āhnika 1, Sūtra 16

937

nātītānāgatayoḥ kārakaśabdaprayogāt // 4.1.16 //

atīte cānāgate cāvidyamāne kārakaśabdāḥ prayujyante/ putro janiṣyate, janiṣyamāṇaṃ putram abhinandati, putrasya janiṣyamāṇasya nāma karoti, abhūt kumbhaḥ, bhinnaṃ kumbham anuśocati, bhinnasya kumbhasya kapālāni, ajātāḥ putrāḥ pitaraṃ tāpayantīti bahulaṃ bhāktāḥ prayogā dṛśyante/ kā punar iyaṃ bhaktiḥ? ānantaryaṃ bhaktiḥ, ānantaryasāmarthyād upamṛdya prādurbhāvārthaḥ, prādurbhaviṣyann aṅkura upamṛdnātīti bhāktaṃ kartṛtvam iti//16//

Adhyāya 4, Āhnika 1, Sūtra 17

938

na vinaṣṭebhyo 'niṣpatteḥ // 4.1.17 //

na vinaṣṭād bījād aṅkura utpadyate iti tasmān nābhāvād bhāvotpattir iti//17//

Adhyāya 4, Āhnika 1, Sūtra 18

939

kramanirdeśād apratiṣedhaḥ // 4.1.18 //

upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ, sa khalv abhāvād bhāvotpatter hetur nirdiśyate; sa ca na pratiṣidhyate iti/ vyāhatavyūhānām avayavānāṃ pūrvavyūhanivṛttau vyūhāntarād dravyaniṣpattir nābhāvāt/ bījāvayavāḥ kutaścin nimittāt prādurbhūtakriyāḥ pūrvavyūhaṃ jahati vyūhāntaraṃ cāpadyante vyūhāntarād aṅkura utpadyate/ dṛśyante khalu avayavās tatsaṃyogāś cāṅkurotpattihetavaḥ/ na cānivṛtte pūrvavyūhe bījāvayavānāṃ śakyaṃ vyūhāntareṇa bhavitum ity upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ,

940 tasmān nābhāvād bhāvotpattir iti/ na cānyad bījāvayavebhyo 'ṅkurotpattikāraṇam ity upapadyte bījopādānaniyama iti//18//

Adhyāya 4, Āhnika 1, Sūtra 19

athāpara āha —

īśvaraḥ kāraṇaṃ puruṣakarmāphalyadarśanāt // 4.1.19 //

puruṣo 'yaṃ samīhamāno nāvaśyaṃ samīhāphalaṃ prāpnoti tenānumīyate parādhīnaṃ puruṣasya karmaphalārādhanam iti, yadadhīnaṃ sa īśvaraḥ/ tasmād īśvaraḥ kāraṇam iti//19//

Adhyāya 4, Āhnika 1, Sūtra 20

942

na puruṣakarmābhāve phalāniṣpatteḥ // 4.1.20 //

īśvarādhīnā cet phalaniṣpattiḥ syād api tarhi puruṣasya samīhām antareṇa phalaṃ niṣpadyeteti//20//

Adhyāya 4, Āhnika 1, Sūtra 21

943

tatkāritatvād ahetuḥ // 4.1.21 //

puruṣakāram īśvaro 'nugṛhṇāti, phalāya puruṣasya yatamānasyeśvaraḥ phalaṃ sampādayatīti/ yadā na sampādayati tadā puruṣakarmāphalaṃ bhavatīti/ tasmād īśvarakāritatvāt ahetuḥ puruṣakarmābhāve phalāniṣpatter iti/ guṇaviśiṣṭam ātmāntaram īśvaraḥ/ tasya ātmakalpāt kalpāntarānupapattiḥ, adharmamithyājñānapramādahānyā dharmajñānasamādhisampadā ca viśiṣṭam ātmāntaram īśvaraḥ,

944 tasya ca dharmasamādhiphalam aṇimādyaṣṭavidham aiśvaryam/ saṅkalpānuvidhāyī cāsya dharmaḥ pratyātmavṛttīn dharmādharmasañcayān pṛthivyādīni ca bhūtāni pravartayati/ evaṃ ca svakṛtābhyāgamasyālopena nirmāṇaprākāmyam īśvarasya svakṛtakarmaphalaṃ veditavyam/ āptakalpaś cāyam — yathā pitāpatyānāṃ tathā pitṛbhūta īśvaro bhūtānām/ na cātmakalpād anyaḥ kalpaḥ sambhavati/ na tāvad asya buddhiṃ vinā kaścid dharmo liṅgabhūtaḥ śakya upapādayitum/ āgamāc ca draṣṭā boddhā sarvajñātā īśvara iti/ buddhyādibhiś cātmaliṅgair nirupākhyam īśvaraṃ pratyakṣānumānāgamaviṣayātītaṃ kaḥ śakta upapādayitum/

945 svakṛtābhyāgamalopena ca pravartamānasyāsya yad uktaṃ pratiṣedhajātam akarmanimitte śarīrasarge tat sarvaṃ prasajyate iti//21//

Adhyāya 4, Āhnika 1, Sūtra 22

958 apara idānīm āha —

animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt // 4.1.22 //

animittā śarīrādyutpattiḥ kasmāt? kaṇṭakataikṣṇyādidarśanāt/ kaṇṭakasya

959 taikṣṇyam, parvatadhātūnāṃ citratā, grāvṇāṃ ślakṣṇatā, nirnimittaṃ ca upādānavac ca dṛṣṭaṃ tathā śarīrādisargo .pīti//22//

Adhyāya 4, Āhnika 1, Sūtra 23

animittanimittatvān nānimittataḥ // 4.1.23 //

animittato bhāvotpattir ity ucyate yataś cotpadyate tannimittam/ animittasya nimittatvān nānimittā bhāvotpattir iti//23//

Adhyāya 4, Āhnika 1, Sūtra 24

960

nimittānimittayor arthāntarabhāvād apratiṣedhaḥ // 4.1.24 //

anyad dhi nimittam anyac ca nimittapratyākhyānam, na ca pratyākhyānam eva pratyākhyeyaṃ

961 yathānudakaḥ kamaṇḍalur iti nodakapratiṣedha udakaṃ bhavatīti/ sa khalv ayaṃ vādo 'karmanimittaḥ śarīrādisarga ity etasmān na bhidyate, abhedāt tatpratiṣedhenaiva pratiṣiddho veditavya iti//24//

Adhyāya 4, Āhnika 1, Sūtra 25

962 anye tu manyante —

sarvam anityam utpattivināśadharmakatvāt // 4.1.25 //

kim anityaṃ nāma? yasya kadācid bhāvas tad anityam/ utpattidharmakam anutpannaṃ nāsti vināśadharmakaṃ ca vinaṣṭaṃ nāsti/ kiṃ punaḥ sarvam? bhautikaṃ ca śarīrādi

963 abhautikaṃ ca buddhyādi, tad ubhayam utpattivināśadharmakaṃ vijñāyate, tasmāt tat sarvam anityam iti//25//

Adhyāya 4, Āhnika 1, Sūtra 26

nānityatānityatvāt // 4.1.26 //

yadi tāvat sarvasyānityatā nityā, tannityatvān na sarvam anityam/ athānityā tasyām avidyamānāyāṃ sarvaṃ nityam iti//26//

Adhyāya 4, Āhnika 1, Sūtra 27

964

tadanityatvam agner dāhyaṃ vināśyānuvināśavat // 4.1.27 //

tasyā anityatāyā apy anityatvam/ katham? yathā agnir dāhyaṃ vināśyānuvinaśyati evaṃ sarvasyānityatā sarvaṃ vināśyānuvinaśyatīti//27//

Adhyāya 4, Āhnika 1, Sūtra 28

nityasyāpratyākhyānaṃ yathopalabdhi vyavasthānāt // 4.1.28 //

ayaṃ khalu vādo nityaṃ pratyācaṣṭe, nityasya ca pratyākhyānam anupapannam/ kasmāt? yathopalabdhi vyavasthānāt/ yasyotpattivināśadharmakatvam upalabhyate pramāṇatas tad anityam,

965 yasya nopalabhyate tadviparītam/ na ca paramasūkṣmāṇāṃ bhūtānām ākāśakāladigātmamanasāṃ tadguṇānāṃ ca keṣāñcit sāmānyaviśeṣasamavāyānāṃ cotpattivināśadharmakatvaṃ pramāṇata upalabhyate, tasmān nityāny etānīti//28//

Adhyāya 4, Āhnika 1, Sūtra 29

966 ayam anya ekāntaḥ —

sarvaṃ nityaṃ pañcabhūtanityatvāt // 4.1.29 //

bhūtamātram idaṃ sarvaṃ tāni ca nityāni bhūtocchedānupapatter iti//29//

Adhyāya 4, Āhnika 1, Sūtra 30

notpattivināśakāraṇopalabdheḥ // 4.1.30 //

utpattikāraṇaṃ copalabhyate vināśakāraṇaṃ ca, tat sarvanityatve vyāhanyate iti//30//

Adhyāya 4, Āhnika 1, Sūtra 31

967

tallakṣaṇāvarodhād apratiṣedhaḥ // 4.1.31 //

yasyotpattivināśakāraṇam upalabhyate iti manyase, na tad bhūtalakṣaṇahīnam arthāntaraṃ gṛhyate, bhūtalakṣaṇāvarodhād bhūtamātram idam ity ukto 'yaṃ pratiṣedha iti//31//

Adhyāya 4, Āhnika 1, Sūtra 32

968

notpattitatkāraṇopalabdheḥ // 4.1.32 //

kāraṇasamānaguṇasyotpattiḥ kāraṇaṃ copalabhyate/ na caitad ubhayaṃ nityaviṣayam, na cotpattitatkāraṇopalabdhiḥ śakyā pratyākhyātum, na cāviṣayā kācid upalabdhiḥ/ upalabdhisāmarthyāt kāraṇena samānaguṇaṃ kāryam utpadyate ity anumīyate, sa khalūpalabdher viṣaya iti/ evaṃ ca tallakṣaṇāvarodhopapattir iti/ utpattivināśakāraṇaprayuktasya jñātuḥ prayatno dṛṣṭa iti/ prasiddhaś cāvayavī taddharmā/ utpattivināśadharmā cāvayavī siddha iti/

969 śabdakarmabuddhyādīnāṃ cāvyāptiḥ/ pañcabhūtanityatvāt tallakṣaṇāvarodhāc cety anena śabdakarmabuddhisukhaduḥkhecchādveṣaprayatnāś ca na vyāptāḥ tasmād anekāntaḥ/ svapnaviṣayābhimānavan mithyopalabdhir iti cet bhūtopalabdhau tulyam/ yathā svapne viṣayābhimāna evam utpattikāraṇābhimāna iti/ evaṃ caitad bhūtopalabdhau tulyaṃ pṛthivyādyupalabdhir api svapnaviṣayābhimānavat prasajyate/

970 pṛthivyādyabhāve sarvavyavahāravilopa iti cet tad itaratra samānam — utpattivināśakāraṇopalabdhiviṣayasyāpy abhāve sarvavyavahāravilopa iti, so 'yaṃ nityānām atīndriyatvād aviṣayatvāc cotpattivināśayoḥ svapnaviṣayābhimānavad ity ahetur iti//32//

Adhyāya 4, Āhnika 1, Sūtra 33

avasthitasyopādānasya dharmamātraṃ nivartate dharmamātram upajāyate sa khalūtpattivināśayor viṣayaḥ/

971 yac copajāyate tat prāg apy upajananād asti, yac ca nivartate tan nivṛttam apy astīti, evaṃ ca sarvasya nityatvam iti?

na vyavasthānupapatteḥ // 4.1.33 //

ayam upajanaḥ iyaṃ nivṛttir iti vyavasthā nopapadyate, upajātanivṛttayor vidyamānatvāt/ ayaṃ dharma upajāto 'yaṃ nivṛtta iti sadbhāvāviśeṣād avyavasthā, idānīm upajananivṛttī nedānīm iti kālavyavasthā nopapadyate sarvadā vidyamānatvāt asya dharmasyopajananivṛttī nāsyeti vyavasthānupapattiḥ,

972 ubhyor aviśeṣāt/ anāgato 'tīta iti ca kālavyavasthānupapattiḥ, vartamānasya sadbhāvalakṣaṇatvāt/ avidyamānasyātmalābha upajano vidyamānasyātmahānaṃ nivṛttir ity etasmin sati naite doṣāḥ/ tasmād yad uktaṃ prāg apy upajanād asti nivṛttaṃ cāsti tad ayuktam iti//33//

Adhyāya 4, Āhnika 1, Sūtra 34

ayam anya ekāntaḥ —

sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt // 4.1.34 //

sarvaṃ nānā na kaścid eko bhāvo vidyate/ kasmāt? bhāvalakṣaṇapṛthaktvāt — bhāvasya lakṣaṇam abhidhānam, yena lakṣyate bhāvaḥ sa samākhyāśabdaḥ, tasya pṛthagviṣayatvāt/

973 sarvo bhāvasamākhyāśabdaḥ samūhavācī, kumbha iti saṃjñāśabdo gandharasarūpasparśasamūhe budhnapārśvagrīvādisamūhe ca varttate, nidarśanamātraṃ cedam iti//34//

Adhyāya 4, Āhnika 1, Sūtra 35

nānekalakṣaṇair ekabhāvaniṣpatteḥ // 4.1.35 //

anekavidhalakṣaṇair iti madhyamapadalopī samāsaḥ/ gandhādibhiś ca guṇair budhnādibhiś cāvayavaiḥ sambaddha eko bhāvo niṣpadyate, guṇavyatiriktaṃ ca dravyam avayavātiriktaś cāvayavīti/ vibhaktanyāyaṃ caitad ubhayam iti//35//

Adhyāya 4, Āhnika 1, Sūtra 36

974 athāpi —

lakṣaṇavyavasthānād evāpratiṣedhaḥ // 4.1.36 //

na kaścid eko bhāva ity ayuktaḥ pratiṣedhaḥ/ kasmāt? lakṣaṇavyavasthānād eva/ yad iha lakṣaṇaṃ bhāvasya saṃjñāśabdabhūtaṃ tad ekasmin vyavasthitam, yaṃ kumbham adrākṣaṃ taṃ spṛśāmi yam evāsprākṣaṃ taṃ paśyāmīti nāṇusamūho gṛhyate iti/ aṇusamūhe cāgṛhyamāṇe yad gṛhyate tad ekam eveti/ athāpy etad anūktam nāsty eko bhāvo yasmāt samudāyaḥ, ekānupapatter nāsty eva samūhaḥ — nāsty eko bhāvo yasmāt samūhe bhāvaśabdaprayogaḥ;ekasya cānupapatteḥ

975 samūho nopapadyate ekasamuccayo hi samūha iti/ vyāhatatvād anupapannaṃ — nāsty eko bhāva iti yasya pratiṣedhaḥ pratijñāyate, samūhe bhāvaśabdaprayogād iti hetuṃ bruvatā sa evābhyanujñāyate, ekasamuccayo hi samūha iti/ samūhe bhāvaśabdaprayogād iti ca samūham āśritya pratyekaṃ samūhipratiṣedho nāsty eko bhāva iti/ so 'yam ubhayato vyāghātād yatkiñcanavāda iti//36//

Adhyāya 4, Āhnika 1, Sūtra 37

977 ayam apara ekāntaḥ —

sarvam abhāvo bhāveṣv itaretarābhāvasiddheḥ // 4.1.37 //

yāvad bhāvajātaṃ tat sarvam abhāvaḥ/ kasmāt? bhāveṣv itaretarābhāvasiddheḥ/ asan gaur aśvātmanā anaśvo gauḥ asann aśvo gavātmanā agaur aśvaḥ ity asatpratyayasya pratiṣedhasya ca bhāvaśabdena sāmānādhikaraṇyāt sarvam abhāva iti//37//

Adhyāya 4, Āhnika 1, Sūtra 38

978 pratijñāvākye padayoḥ pratijñāhetvoś ca vyāghātād ayuktam/ anekasyāśeṣatā sarvaśabdasyārtho, bhāvapratiṣedhaś cābhāvaśabdasyārthaḥ/ pūrvaṃ sopākhyam uttaraṃ nirupākhyaṃ tatra

979 samupākhyāyamānaṃ kathaṃ nirupākhyam abhāvaḥ syād iti? na jātv abhāvo nirupākhyo 'nekatayāśeṣatayā śakyaḥ pratijñātum iti/ sarvam etad abhāva iti cet — yad idaṃ sarvam iti manyase tadabhāva iti? evaṃ cet anivṛtto vyāghātaḥ, anekam aśeṣaṃ ceti nābhāve pratyayena śakyaṃ bhavitum/ asti cāyaṃ pratyayaḥ sarvam iti, tasmān nābhāva iti/ pratijñāhetvoś ca vyāghātaḥ — sarvam abhāva iti bhāvapratiṣedhaḥ pratijñā, bhāveṣv itaretarābhāvasiddher iti hetuḥ/ bhāveṣv itaretarābhāvam anujñāyāśritya ca itaretarābhāvasiddhyā sarvam abhāva ity ucyate/ yadi sarvam abhāvo bhāveṣv itaretarābhāvasiddher iti nopapadyate/ atha bhāveṣv itaretarābhāvasiddhiḥ, sarvam abhāva iti nopapadyate/

980 sūtreṇa cābhisambandhaḥ/

na svabhāvasiddher bhāvānām // 4.1.38 //

na sarvam abhāvaḥ/ kasmāt? svena bhāvena sadbhāvād bhāvānām/ svena dharmeṇa bhāvā bhavantīti pratijñāyate/ kaś ca svo dharmo bhāvānām? dravyaguṇakarmaṇāṃ sadādisāmānyam, dravyāṇāṃ kriyāvad ityevamādiviśeṣaḥ, sparśaparyantāḥ pṛthivyā iti ca; pratyekaṃ cānanto bhedaḥ/ sāmānyaviśeṣasamavāyānāṃ ca viśiṣṭā dharmā gṛhyante/

981 so 'yam abhāvasya nirupākhyatvāt sampratyāyako 'rthabhedo na syāt? asti tv ayam, tasmān na sarvam abhāva iti/ atha vā na svabhāvasiddher bhāvānām iti svarūpasiddher iti/ gaur iti prayujyamāne śabde jātiviśiṣṭaṃ dravyaṃ gṛhyate, nābhāvamātram/ yadi ca sarvam abhāvaḥ gaur ity abhāvaḥ pratīyeta, gośabdena cābhāva ucyeta/ yasmāt tu gośabdaprayoge dravyaviśeṣaḥ pratīyate nābhāvas tasmād ayuktam iti/ atha vā na svabhāvasiddher iti/ asan gaur aśvātmaneti gavātmanā kasmān nocyate? avacanād gavātmanā gaur astīti svabhāvasiddhiḥ, anaśvo 'śva iti vā gaur agaur iti vā kasmān nocyate? avacanāt svena rūpeṇa vidyamānatā dravyasyeti vijñāyate/

982 avyatirekapratiṣedhe ca bhāvena asatpratyayasāmānādhikaraṇyam bhāve saṃyogādisambandho vyatirekaḥ/ atra avyatirekaḥ abhedākhyasambandhaḥ tatpratiṣedhe sadā ca asatpratyayasāmānādhikaraṇyam, yathā na santi kuṇḍe badarāṇīti/ asan gaur aśvātmanā anaśvo gaur iti ca gavāśvayor avyatirekaḥ pratiṣidhyate gavāśvayor ekatvaṃ nāstīti/ tasmin pratiṣidhyamāne bhāvena gavā sāmānādhikaraṇyam asatpratyayasya asan gaur aśvātmaneti, yathā na santi kuṇḍe badarāṇīti kuṇḍe badarasaṃyoge pratiṣidhyamāne sadbhir asatpratyayasya sāmānādhikaraṇyam iti//38//

Adhyāya 4, Āhnika 1, Sūtra 39

983

na svabhāvasiddhir āpekṣikatvāt // 4.1.39 //

apekṣākṛtam āpekṣikam/ hrasvāpekṣākṛtaṃ dīrghaṃ dīrghāpekṣākṛtaṃ hrasvam, na svenātmanāvasthitaṃ kiñcit/ kasmāt? apekṣāsāmarthyāt/ tasmān na svabhāvasiddhir bhāvānām iti//39//

Adhyāya 4, Āhnika 1, Sūtra 40

vyāhatatvād ayuktam // 4.1.40 //

yadi hrasvāpekṣākṛtaṃ dīrghaṃ hrasvam anāpekṣikam/ kim idānīm apekṣya hrasvam iti gṛhyate? atha dīrghāpekṣākṛtaṃ hrasvam, dīrgham anāpekṣikam? evam itaretarāśrayayor ekābhāve anyatarābhāvād ubhayābhāva iti apekṣāvyavasthānupapannā/

984 svabhāvasiddhāv asatyāṃ samayoḥ parimaṇḍalayor vā dravyayor āpekṣike dīrghatvahrasvatve kasmān na bhavataḥ? apekṣāyām anapekṣāyāṃ ca dravyayor abhedaḥ/ yāvatī dravye apekṣamāṇe tāvatī evānapekṣamāṇe nānyataratra bhedaḥ/ āpekṣikatve tu saty anyataratra viśeṣopajanaḥ syād iti/

985 kim apekṣāsāmarthyam iti cet? dvayor grahaṇe 'tiśayagrahaṇopapattiḥ/ dve dravye paśyann ekatra vidyamānam atiśayaṃ gṛhṇāti tad dīrgham iti vyavasyati, yac ca hīnaṃ gṛhṇāti tad dhrasvam iti vyavasyatīti/ etac cāpekṣāsāmarthyam iti//40//

Adhyāya 4, Āhnika 1, Sūtra 41

986 atheme saṅkhyaikāntavādāḥ — sarvam ekaṃ sadaviśeṣāt/

987 sarvaṃ dvedhā nityānityabhedāt/ sarvaṃ tredhā jñātā jñānaṃ jñeyam iti/ sarvaṃ caturddhā pramātā pramāṇaṃ prameyaṃ pramitir iti/ evaṃ yathāsambhavam anye 'pīti/ tatra parīkṣā —

988

saṅkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām // 4.1.41 //

yadi sādhyasādhanayor nānātvam, ekānto na siddhyati vyatirekāt/ atha

989 sādhyasādhanayor abhedaḥ? evam apy ekānto na sidhyati sādhanābhāvāt, na hi hetum antareṇa kasyacit siddhir iti//41//

Adhyāya 4, Āhnika 1, Sūtra 42

na kāraṇāvayavabhāvāt // 4.1.42 //

na saṅkhyaikāntānām asiddhiḥ kasmāt? kāraṇasyāvayavabhāvāt/ avayavaḥ kaścit sādhanabhūta ity avyatirekaḥ/ evaṃ dvaitādīnām apīti//42//

Adhyāya 4, Āhnika 1, Sūtra 43

990

niravayavatvād ahetuḥ // 4.1.43 //

kāraṇasyāvayavabhāvād ity ahetuḥ/ kasmāt? sarvam ekam ity anapavargeṇa pratijñāya kasyacid ekatvam ucyate, tatra vyapavṛkto 'vayavaḥ sādhanabhūto nopapadyate/ evaṃ dvaitādiṣv apīti/

991 te khalv ime saṅkhyaikāntā yadi viśeṣakāritasyārthabhedavistārasya pratyākhyānena varttante, pratyakṣānumānāgamavirodhān mithyāvādā bhavanti/ athābhyanujñānena varttante? samānadharmakārito 'rthasaṃgraho viśeṣakāritaś cārthabheda iti evam ekāntatvaṃ jahatīti/ te khalv ete tattvajñānapravivekārtham ekāntāḥ parīkṣitā iti//43//

Adhyāya 4, Āhnika 1, Sūtra 44

992 pretyabhāvānantaraṃ phalam, tasmin —

sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ // 4.1.44 //

pacati dogdhīti sadyaḥ phalamodanapayasī, karṣati vapatīti kālāntare phalaṃ

993 śasyādhigama iti/ asti ceyaṃ kriyā agnihotraṃ juhuyāt svargakāma iti etasyāḥ

994 phale saṃśayaḥ/ na sadyaḥ kālāntaropabhogyatvāt / svargaḥ phalaṃ śrūyate, tac ca bhinne 'smin dehabhedād utpadyate iti/ na sadyaḥ grāmādikāmānāmü@ārambhaphalam iti//44//

Adhyāya 4, Āhnika 1, Sūtra 45

995

kālāntareṇāniṣpattir hetuvināśāt // 4.1.45 //

dhvastāyāṃ pravṛttau pravṛtteḥ phalaṃ na kāraṇam antareṇotpattum arhati, na khalu vai vinaṣṭāt kāraṇāt kiñcid utpadyate iti//45//

Adhyāya 4, Āhnika 1, Sūtra 46

prāṅ niṣpatter vṛkṣaphalavat tat syāt // 4.1.46 //

yathā phalārthinā vṛkṣamūle sekādi parikarma kriyate, tasmiṃś ca pradhvaste pṛthivīdhātur abdhātunā saṃgṛhīta āntareṇa tejasā pacyamāno rasadravyaṃ nirvartayati, sa dravyabhūto raso vṛkṣānugataḥ pākaviśiṣṭo vyūhaviśeṣeṇa sanniviśamānaḥ parṇādi phalaṃ nirvartayati, evaṃ pariṣekādi karma cārthavat/ na ca vinaṣṭāt phalaniṣpattiḥ/ tathā pravṛttyā saṃskāro dharmādharmalakṣaṇo janyate, sa jāto nimittāntarānugṛhītaḥ kālāntare phalaṃ niṣpādayatīti/ uktañ caitat pūrvakṛtaphalānubandhāt tadutpattir iti//46//

Adhyāya 4, Āhnika 1, Sūtra 47

996 tad idaṃ prāṅ niṣpatter niṣpadyamānam—

nāsan na san na sadasat sadasator vaidharmyāt // 4.1.47 //

prāṅ niṣpatter niṣpattidharmakaṃ nāsat, upādānaniyamāt/ kasyacid utpattaye kiñcid upādeyaṃ na sarvaṃ sarvasyety asadbhāve niyamo nopapadyate iti/ na sat, prāṅ utpatter vidyamānasyotpattir anupapanneti/ na, sadasat sadasator vaidharmyāt

997 sad ity arthābhyanujñā, asad iti arthapratiṣedhaḥ, etayor vyāghāto vaidharmyaṃ vyāghātād avyatirekānupapattir iti//47//

Adhyāya 4, Āhnika 1, Sūtra 48

prāg utpatter utpattidharmakam asad ity addhā/ kasmāat?

utpādavyayadarśanāt // 4.1.48 //

999 yat punaruktaṃ prāg utpatteḥ kāryaṃ nāsad upādānaniyamād iti—

Adhyāya 4, Āhnika 1, Sūtra 49

buddhisiddhaṃ tu tad asat // 4.1.49 //

idam asyotpattaye samarthaṃ na sarvam iti prāg utpatter niyatakāraṇaṃ kāryaṃ buddhyā

1000 siddham utpattiniyamadarśanāt/ tasmād upādānaniyamasyopapattiḥ sati tu kārye prāg utpatter utpattir eva nāstīti//49//

Adhyāya 4, Āhnika 1, Sūtra 50

1003

āśrayavyatirekād vṛkṣaphalotpattivad ity ahetuḥ // 4.1.50 //

mūlasekādi parikarma phalaṃ cobhayaṃ vṛkṣāśrayam, karma ceha śarīre, phalaṃ cāmutra ity āśrayavyatirekād ahetur iti//50//

Adhyāya 4, Āhnika 1, Sūtra 51

1004

prīter ātmāśrayatvād apratiṣedhaḥ // 4.1.51 //

prītir ātmapratyakṣatvād ātmāśrayā, tadāśrayam eva karma dharmasaṃjñitam, dharmasyātmaguṇatvāt tasmād āśrayavyatirekānupapattir iti//51//

Adhyāya 4, Āhnika 1, Sūtra 52

na putrapaśustrīparicchadahiraṇyānnādiphalanirdeśāt // 4.1.52 //

putrādi phalaṃ nirdiśyate na prītiḥ, grāmakāmo yajeta putrakāmo yajeteti tatra yad uktaṃ prītiḥ phalam ity etad ayuktam iti//52//

Adhyāya 4, Āhnika 1, Sūtra 53

1005

tatsambandhāt phalaniṣpattes teṣu phalavadupacāraḥ // 4.1.53 //

putrādisambandhāt phalaṃ prītilakṣaṇam utpadyate iti putrādiṣu phalavadupacāraḥ, yathānne prāṇaśabdo annaṃ vai prāṇāḥiti//53//

Adhyāya 4, Āhnika 1, Sūtra 54

1006 phalānantaraṃ duḥkham uddiṣṭam, uktaṃ ca bādhanālakṣaṇaṃ duḥkhamiti/ tat kim idaṃ pratyātmavedanīyasya sarvajantupratyakṣasya sukhasya pratyākhyānam, āhosvid anyaḥ kalpa iti? anya ity āha/ katham? na vai sarvalokasākṣikaṃ sukhaṃ śakyaṃ pratyākhyātum/ ayaṃ tu janmamaraṇaprabandhānubhavanimittād duḥkhān nirviṇṇasya duḥkhaṃ jihāsato duḥkhasaṃjñābhāvanopadeśo duḥkhahānārtha iti/

1007 kayā yuktyā? sarve khalu sattvanikāyāḥ sarvāṇy utpattisthānāni sarvaḥ punarbhavo bādhanānuṣakto duḥkhasāhacaryād bādhanālakṣaṇaṃ duḥkham ity uktam ṛṣibhiḥ, duḥkhasaṃjñābhāvanam upadiśyate atra ca hetur upādīyate—

vividhabādhanāyogād duḥkham eva janmotpattiḥ // 4.1.54 //

janma jāyate iti śarīrendriyabuddhayaḥ śarīrādīnāṃ ca saṃsthānaviśiṣṭānāṃ prādurbhāva utpattiḥ/ vividhā ca bādhanā, hīnā madhyamā utkṛṣṭā ceti/ utkṛṣṭā nārakiṇām, tiraścāṃ tu madhyamā, manuṣyāṇāṃ tu hīnā, devānāṃ hīnatarā vītarāgāṇāṃ ca/ evaṃ sarvam utpattisthānaṃ vividhabādhanānuṣaktaṃ paśyataḥ sukhe tatsādhaneṣu ca śarīrendriyabuddhiṣu duḥkhasaṃjñā vyavatiṣṭhate/

1008 duḥkhasaṃjñāvyavasthānāt sarvalokeṣv anabhiratisaṃjñā bhavati/ anabhiratisaṃjñām upāsīnasya sarvalokaviṣayā tṛṣṇā vicchidyate, tṛṣṇāprahāṇāt sarvaduḥkhād vimucyate iti/ yathā viṣayogāt payo viṣam iti budhyamāno nopādatte, anupādadāno maraṇaduḥkhaṃ nāpnoti//54//

Adhyāya 4, Āhnika 1, Sūtra 55

duḥkhoddeśas tu na sukhasya pratyākhyānam, kasmāt?

na sukhasyāntarālaniṣpatteḥ // 4.1.55 //

na khalv ayaṃ duḥkhoddeśaḥ sukhasya pratyākhyānam/ kasmāt, sukhasyāntarālaniṣpatteḥ/ niṣpadyate khalu bādhanāntarāleṣu sukhaṃ pratyātmavedanīyaṃ śarīriṇām, tad aśakyaṃ pratyākhyātum iti//55//

Adhyāya 4, Āhnika 1, Sūtra 56

1009 arthāpi—

bādhanānivṛtter vedayataḥ paryeṣaṇadoṣād apratiṣedhaḥ // 4.1.56 //

sukhasya, duḥkhoddeśeneti prakaraṇāt paryeṣaṇaṃ prārthanā viṣayārjanatṛṣṇā, paryeṣaṇasya doṣo yad ayaṃ vedayamānaḥ prārthayate tac cāsya prārthitaṃ na sampadyate, sampadya vā vipadyate, nyūnaṃ vā sampadyate, bahupratyanīkaṃ vā sampadyate iti etasmāt paryeṣaṇadoṣān nānāvidho mānasaḥ santāpo bhavati evaṃ vedayataḥ paryeṣaṇadoṣād bādhanāyā anivṛttiḥ/ bādhanānivṛtter duḥkhasaṃjñābhāvanam upadiśyate / anena kāraṇena duḥkhaṃ janma na tu sukhasyābhāvād iti/

1010 athāpy etad anūktam— kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyati/ athainam aparaḥ kāmaḥ kṣipram eva prabādhate// api ced udanemi samantād bhūmim imāṃ labhate sagavāśvām/ na sa tena dhanena dhanaiṣī tṛpyati kin nu sukhaṃ dhanakāme// iti//56//

Adhyāya 4, Āhnika 1, Sūtra 57

1011

duḥkhavikalpe sukhābhimānāc ca // 4.1.57 //

duḥkhasaṃjñābhāvanopadeśaḥ kriyate/ ayaṃ khalu sukhasaṃvedane vyavasthitaḥ sukhaṃ paramapuruṣārthaṃ manyate, na sukhād anyan niḥśreyasam asti sukhe prāpte caritārthaḥ kṛtakaraṇīyo bhavati/ mithyāsaṅkalpāt sukhe tatsādhaneṣu ca viṣayeṣu saṃrajyate, saṃraktaḥ sukhāya ghaṭate, ghaṭamānasyāsya janmajarāvyādhiprāyaṇāniṣṭasaṃyogeṣṭaviyogaprārthitānupapattinimittam anekavidhaṃ yāvad duḥkham utpadyate, taṃ duḥkhavikalpaṃ sukham ity abhimanyate/ sukhāṅgabhūtaṃ dukham, na duḥkham anāsādya śakyaṃ sukham avāptum, tādarthyāt sukham evedam iti sukhasaṃjñopahataprajño jāyasva ceti saṃdhāvatīti saṃsāraṃ

1012 nātivarttate/ tad asyāḥ sukhasaṃjñāyāḥ pratipakṣo duḥkhasaṃjñābhāvanam upadiśyate, *duḥkhānuṣaṅgād (corr.; duḥkhānusaṅgād, ed.) duḥkhaṃ janmeti, na sukhasyābhāvāt/ yady evaṃ kasmād duḥkhaṃ janmeti nocyate? so 'yam evaṃ vācye yad evam āha duḥkham eva janmeti tena sukhābhāvaṃ jñāpayatīti janma vinigrahārthīyo vai khalv ayam evaśabdaḥ/ katham? na duḥkhaṃ janma svarūpataḥ, kiṃ tu duḥkhopacārāt; evaṃ sukham apīti etad anenaiva nirvarttyate na tu duḥkham eva janmeti//57//

Adhyāya 4, Āhnika 1, Sūtra 58

1013 duḥkhoddeśānantaram apavargaḥ, sa pratyākhyāyate—

ṛṇakleśapravṛttyanubandhād apavargābhāvaḥ // 4.1.58 //

ṛṇānubandhān nāsty apavargaḥ—jāyamāno ha vai brāhmaṇas tribhir ṛṇair ṛṇavān jāyate, brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti ṛṇāni, teṣām anubandhaḥ svakarmabhiḥ sambandhaḥ, karmasambandhavacanāt jarāmaryaṃ vā etat satraṃ yad agnihotraṃ darśapūrṇam āsau ca iti jarayā ha vā eṣa tasmāt satrād vimucyate mṛtyunā ha vā iti *ṛṇānubandhād (corr.; ṛṇānuvandhād, ed.) apavargānuṣṭhānakālo nāstīty apavargābhāvaḥ/

1014 kleśānubandhān nāsty apavargaḥ kleśānubaddha evāyaṃ mriyate, kleśānubaddhaś ca jāyate nāsya kleśānubandhavicchedo gṛhyate/ pravṛttyanubandhān nāsty apavargaḥ—janmaprabhṛty ayaṃ yāvat prāyaṇaṃ vāgbuddhiśarīrārambheṇāvimukto gṛhyate, tatra yad uktaṃ duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga iti, tad anupapannam iti//58//

Adhyāya 4, Āhnika 1, Sūtra 59

atrābhidhīyate/ yat tāvad ṛṇānubandhād iti ṛṇair iva ṛṇair iti—

pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ // 4.1.59 //

ṛṇair iti nāyaṃ pradhānaśabdaḥ/ yatra khalv ekaḥ pratyādeyaṃ dadāti, dvitīyaś ca pratideyaṃ gṛhṇāti tatrāsya dṛṣṭatvāt pradhānam ṛṇaśabdaḥ/ na caitad ihopapadyate, pradhānaśabdānupapatteḥ, guṇaśabdenāyam anuvāda ṛṇair iva ṛṇair iti/

1015 prayuktopamaṃ caitad yathāgnir māṇavaka iti—anyatra dṛṣṭaś cāyam ṛṇaśabda iha prayujyate, yathāgniśabdo māṇavake/ kathaṃ guṇaśabdenānuvādaḥ? nindāpraśaṃsopapatteḥ/ karmalope ṛṇīva ṛṇādānān nindyate, karmānuṣṭhāne ca ṛṇīva ṛṇadānāt praśasyate sa evopamārtha iti/

1016 jāyamāna iti guṇaśabdo viparyaye 'nadhikārāt/ jāyamāno ha vai brāhmaṇa iti ca guṇaśabdo gṛhasthaḥ sampadyamāno jāyamāna iti; yadāyaṃ gṛhastho jāyate tadā karmabhir adhikriyate mātṛto jāyamānasyānadhikārāt/ yadā tu mātṛto jāyate kumāro na tadā karmabhir adhikriyate arthinaḥ śaktasya cādhikārāt/ arthinaḥ karmabhir adhikāraḥ karmavidhau kāmasaṃyogas mṛteḥ agnihotraṃ juhuyāt svargakāma ity evamādi/ śaktasya ca (3*) pravṛttisambhavāt śaktasya karmabhir adhikāraḥ pravṛttisambhavāt/ (4*) śaktaḥ khalu vihite karmaṇi pravarttate netara iti/ ubhayābhāvas tu pradhānaśabdārthe/ mātṛto jāyamāne kumāre ubhayam arthitā śaktiś ca na bhavatīti/

1017 na bhidyate ca laukikād vākyād vaidikaṃ vākyaṃ prekṣāpūrvakāripuruṣapraṇītatvena/ tatra laukikas tāvad aparīkṣako 'pi na *jātamātraṃ (corr.; jātaprātraṃ, ed.) kumārakam evaṃ brūyād adhīṣva yajasva brahmacaryaṃ careti/ kuta evam ṛṣir upapannānavadyavādī upadeśārthena prayukta upadiśati? na khalu vai narttako 'ndheṣu pravarttate na gāyako badhireṣv iti/ upadiṣṭārthavijñānaṃ copadeśaviṣayaḥ/ yaś copadiṣṭam arthaṃ vijānāti taṃ praty upadeśaḥ kriyate, na caitad asti jāyamānakumāraka iti/ gārhasthyaliṅgaṃ ca mantrabrāhmaṇaṃ karma abhivadati/ yac ca mantrabrāhmaṇaṃ karma abhivadati tat patnīsambandhādinā gārhasthyaliṅgenopapannam, tasmād gṛhastho 'yaṃ jāyamāno 'bhidhīyate iti/ arthitvasya cāvipariṇāme jarāmaryavādopapattiḥ/

1018 yāvac cāsya phalenārthitvaṃ na vipariṇamate na nivartate tāvad anena karmānuṣṭheyam ity upapadyate jarāmaryavādas taṃ pratīti/ jarayā ha vety āyuṣasü@turīyasya caturthasya pravrajyāyuktasya vacanaṃ jarayā ha vā eṣa etasmād vimucyate iti/ āyuṣas turīyaṃ caturthaṃ pravrajyāyuktaṃ jarety ucyate, tatra hi pravrajyā vidhīyate; atyantajarāsaṃyoge jarayā ha vety anarthakam/ aśakto vimucyate ity etad api nopapadyate, svayam aśaktasya bāhyāṃ śaktim āha—antevāsī vā juhuyād brahmaṇā sa parikrītaḥ, kṣīrahotā vā jahuyād dhanena sa parikrīta iti/

1019 athāpi vihitaṃ vānūdyeta kāmād vārthaḥ parikalpyeta? vihitānuvacanaṃ nyāyyam iti/ ṛṇavān ivāsvatantro gṛhasthaḥ karmasu pravarttate ity upapannaṃ vākyasya

1020 sāmarthyam/ phalasya hi sādhanāni prayatnaviṣayo na phalam, tāni sampannāni phalāya kalpante/ vihitaṃ ca jāyamānam, vidhīyate ca jāyamānam, tena yaḥ sambaddhyate so 'yaṃ jāyamāna iti/ pratyakṣavidhānābhāvād iti cen na, pratiṣedhasyāpi pratyakṣavidhānābhāvād iti/ pratyakṣato vidhīyate *gārhasthyaṃ (corr.; gārhathyaṃ, ed.) brāhmaṇena, yadi cāśramāntaram abhaviṣyat tad api vyadhāsyata

1021 pratyakṣataḥ, pratyakṣavidhānābhāvān nāsty āśramāntaram iti/ na, pratiṣedhasyāpi pratyakṣto vidhānābhāvāt/ na pratiṣedho 'pi vai brāhmaṇena pratyakṣato vidhīyate — na santy āśramāntarāṇi eka eva gṛhasthāśrama iti pratiṣedhasya pratyakṣato 'śravaṇād ayuktam etad iti/ adhikārāc ca vidhānaṃ vidyāntaravat/ yathā śāstrāntarāṇi sve sve 'dhikāre pratyakṣato vidhāyakāni nārthāntarābhāvād evam idaṃ brāhmaṇaṃ gṛhasthaśāstraṃ sve 'dhikāre pratyakṣato vidhāyakaṃ nāśramāntarāṇām abhāvād iti/

1022 ṛgbrāhmaṇaṃ cāpavargābhidhāyy abhidhīyate/ ṛcaś ca brāhmaṇāni cāpavargābhivādīni bhavanti/ ṛcaś ca tāvat — karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam icchamānāḥ/ athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ// na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ/ pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti// vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt/ tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya// atha brāhmaṇāni — trayo dharmaskandhāḥ —yajño 'dhyayanaṃ dānam iti prathamas tapa eva dvitīyo brahmacāry ācāryakulavāsīti tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan sarve evaite puṇyalokā bhavanti brahmasaṃstho 'mṛtatvam eti/ etam eva pravrājino lokam icchantaḥ pravrajantīti/

1023 atho khalv āhuḥ kāmamaya evāyaṃ puruṣa iti sa yathākāmo bhavati tatkratur bhavati yatkratur bhavati tat karma kurute yat karma kurute tad abhisaṃpadyate/'' iti karmabhiḥ saṃsaraṇam uktvā prakṛtam anyad upadiśanti iti nu kāmayamāno 'thākāmayamāno yo 'kāmo niṣkāma ātmakāma āptakāmo bhavati na tasya prāṇā utkrāmanti ihaiva samavalīyante brahmaiva san brahmāpy etīti/ tatra yad uktam ṛṇānubandhād apavargābhāva ity etad ayuktam iti/ ye catvāraḥ pathayo devayānā iti ca cāturāśramyaśruter aikāśramyān upapattiḥ//59//

Adhyāya 4, Āhnika 1, Sūtra 60

phalārthinaś cedaṃ brāhmaṇaṃ jarāmaryaṃ vā etat satraṃ yad agnihotram. darśapūrṇam āsau ceti katham?

samāropaṇād ātmany apratiṣedhaḥ // 4.1.60 //

1024 prājāpatyām iṣṭaṃ nirūpya tasyāṃ sarvavedasaṃ hutvā ātmany agnīn samāropya brāhmaṇaḥ pravrajed iti *śrūyate (corr.; śrūyate, ed.)/ tena vijānīmaḥ prajāvittalokaiṣaṇābhyo vyutthitasya nivṛtte phalārthitve samāropaṇaṃ vidhīyate iti/ evaṃ ca brāhmaṇāni so 'nyad vratam upākariṣyamāṇo yājñavalkyo maitreyīm iti hovāca pravrajiṣyan vā are aham asmāt sthānād asmi hanta te 'nayā kātyāyanyā sahāntaṃ karavāṇīti/ athāpy uktānuśāsanāsi maitreyi etāvad are khalv amṛtatvam iti hoktvā yājñavalkyaḥ pravavrājeti

1025

Adhyāya 4, Āhnika 1, Sūtra 61

pātracayāntānupapatteś ca phalābhāvaḥ // 4.1.61 //

jarāmarye ca karmaṇy aviśeṣeṇa kalpyamāne sarvasya pātracayāntāni karmāṇīti prasajyate, tatraiṣaṇāvyutthānaṃ na śrūyeta/ etad dha sma vai tat pūrve brāhmaṇā anūcānā vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ no 'yam ātmāyaṃ loka iti te ha sma putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ carantīti/ eṣaṇābhyaś ca vyutthitasya pātracayāntāni karmāṇi nopapadyante iti nāviśeṣeṇa karttuḥ prayojakaṃ phalaṃ bhavatīti/

1026 cāturāśramyavidhānāc cetihāsapurāṇadharmaśāstreṣv aikāśramyānupapattiḥ/ tad apramāṇam iti ced na, pramāṇena prāmāṇyābhyanujñānāt — pramāṇena khalu brāhmaṇenetihāsapurāṇasya prāmāṇyam abhyanujñāyate te vā khalv ete atharvāṅgirasa etad itihāsapurāṇam abhyavadann itihāsapurāṇaṃ pañcamaṃ vedānāṃ veda iti/ tasmād ayuktam etadaprāmāṇyam iti/ aprāmāṇye ca dharmaśāstrasya prāṇabhṛtāṃ vyavahāralopāl lokocchedaprasaṅgaḥ/

1027 draṣṭṛpravaktṛsāmāṇyāc cāprāmānyānupapattiḥ/ ye eva mantrabrāhmaṇasya draṣṭāraḥ pravaktāraś ca, te khalv itihāsapurāṇasya dharmaśāstrasya ceti/ viṣayavyavasthānāc ca yathāviṣayaṃ prāmāṇyam/ anyo mantrabrāhmaṇasya viṣayo 'nyac cetihāsapurāṇadharmaśāstrāṇām iti/ yajño mantrabrāhmaṇasya, lokavṛttam itihāsapurāṇasya, lokavyavahāravyavasthānaṃ dharmaśāstrasya viṣayaḥ/ tatraikena na sarvaṃ vyavasthāpyate iti yathāviṣayam etāni pramāṇānīndriyādivad iti//61//

Adhyāya 4, Āhnika 1, Sūtra 62

1028 yat punar etat kleśānubandhasyāvicchedād iti —

suṣuptasya svapnādarśane kleśābhāvād apavargaḥ // 4.1.62 //

yathā suṣuptasya khalu svapnādarśane rāgānubandhaḥ sukhaduḥkhānubandhaś ca vicchidyate tathāpavarge 'pīti/ etac ca brahmavido muktasyātmano rūpam udāharantīti//62//

Adhyāya 4, Āhnika 1, Sūtra 63

1029 yad api pravṛttyanubandhād iti —

na pravṛttiḥ pratisandhānāya hīnakleśasya // 4.1.63 //

prakṣīṇeṣu rāgadveṣamoheṣu pravṛttir na pratisandhānāya/ pratisandhis tu pūrvajanmanivṛttau punarjanma, tac cādṛṣṭakāritam, tasyāṃ prahīṇāyāṃ pūrvajanmābhāve janmāntarābhāvo 'pratisandhānam apavargaḥ/ karmavaiphalyaprasaṅga iti ced na, karmavipākapratisaṃvedanasyāpratyākhyānāt/ pūrvajanmanivṛttau punarjanma na bhavatīty ucyate, na tu karmavipākapratisaṃvedanaṃ pratyākhyāyate, sarvāṇi pūrvakarmāṇi hy ante janmani pipacyanta iti//63//

Adhyāya 4, Āhnika 1, Sūtra 64

1030

na kleśasantateḥ svābhāvikatvāt // 4.1.64 //

nopapadyate kleśānubandhavicchedaḥ, kasmāt? kleśasantateḥ svābhāvikatvāt/ anādir iyaṃ kleśasantatiḥ, na cānādiḥ śakya ucchetum iti//64//

Adhyāya 4, Āhnika 1, Sūtra 65

atra kaścit parīhāram āha —

prāg utpatter abhāvānityatvavat svābhāvike 'py anityatvam // 4.1.65 //

yathānādiḥ prāg utpatter abhāva utpannena bhāvena nivartyate, evaṃ svābhāvikī kleśasantatir anityeti//65//

Adhyāya 4, Āhnika 1, Sūtra 66

1031 apara āha —

aṇuśyāmatā 'nytyatvavad vā // 4.1.66 //

yathānādir aṇuśyāmatā atha cāgnisaṃyogād anityā, tathā kleśasantatir apīti/ sataḥ khalu dharmo nityatvam anityatvaṃ ca, tattvaṃ bhāve abhāve bhāktam iti/ anādir aṇuśyāmateti hetvabhāvād ayuktam/ anutpattidharmakam anityam iti nātra hetur astīti//66//

Adhyāya 4, Āhnika 1, Sūtra 67

1032 ayaṃ tu samādhiḥ —

na, saṅkalpanimittatvāc ca rāgādīnām // 4.1.67 //

karmanimittatvād itaretaranimittatvāc ceti samuccayaḥ/ mithyāsaṅkalpebhyo rañjanīyakopanīyamohanīyebhyo rāgadveṣamohā utpadyante, karma ca sattvanikāyanirvartakaṃ naiyamikān rāgadveṣamohān nirvarttayati, niyamadarśanāt/ dṛśyate hi kaścit sattvanikāyo rāgabahulaḥ kaścid dveṣabahulaḥ kaścin mohabahula iti/ itaretaranimittā ca rāgādīnām utpattiḥ/ mūḍho rajyati mūḍhaḥ kupyati rakto muhyati kupito muhyati/

1033 sarvamithyāsaṅkalpānāṃ tattvajñānād anutpattiḥ kāraṇānutpātau ca kāryānutpatter iti rāgādīnām atyantam anutpattir iti/ anādiś ca kleśasantatir ity ayuktam, sarve ime khalv ādhyātmikā bhāvā anādinā prabandhena pravarttante śarīrādayaḥ, na jātv atra kaścid anutpannapūrvaḥ prathamata utpadyate 'nyatra tattvajñānāt/ na caivaṃ saty anutpattidharmakaṃ kiñcid avyayadharmakaṃ pratijñāyate iti/ karma ca sattvanikāyanirvartakaṃ tattvajñānakṛtān mithyāsaṅkalpavighātān na rāgādyutpattinimittaṃ bhavati, sukhaduḥkhasaṃvittiḥ phalaṃ tu bhavatīti//67//

1035 atha caturthādhyāyasya dvitīyam āhnikam/