367
BRP110.055.2 saṃlihya cāsthīni daduḥ surāṇām |
BRP110.055.3 surās tvarā jagmur adīnasattvāḥ |
BRP110.055.4 svam ālayaṃ cāpi tathaiva gāvaḥ || 55 ||
BRP110.056.1 kṛtvā tathāstrāṇi ca devatānāṃ |
BRP110.056.2 tvaṣṭā jagāmātha surājñayā tadā |
BRP110.056.3 tataś cirāc chīlavatī subhadrā |
BRP110.056.4 bhartuḥ priyā bālagarbhā tvarantī || 56 ||
BRP110.057.1 kare gṛhītvā kalaśaṃ vāripūrṇam |
BRP110.057.2 umāṃ natvā phalapuṣpaiḥ sametya |
BRP110.057.3 agniṃ ca bhartāram athāśramaṃ ca |
BRP110.057.4 sandraṣṭukāmā hy ājagāmātha śīghram || 57 ||
BRP110.058.1 āgacchantīṃ tāṃ prātitheyīṃ tadānīṃ |
BRP110.058.2 nivārayām āsa tadolkapātaḥ |
BRP110.058.3 sā sambhramād āgatā cāśramaṃ svaṃ |
BRP110.058.4 naivāpaśyat tatra bhartāram agre || 58 ||
BRP110.059.1 kva vā gataś ceti savismayā sā |
BRP110.059.2 papraccha cāgniṃ prātitheyī tadānīm |
BRP110.059.3 agnis tadovāca savistaraṃ tāṃ |
BRP110.059.4 devāgamaṃ yācanaṃ vai śarīre || 59 ||
BRP110.060.1 asthnām upādānam atha prayāṇaṃ |
BRP110.060.2 śrutvā sarvaṃ duḥkhitā sā babhūva |
BRP110.060.3 duḥkhodvegāt sā papātātha pṛthvyāṃ |
BRP110.060.4 mandaṃ mandaṃ vahnināśvāsitā ca || 60 ||

prātitheyy uvāca:

BRP110.061.1 śāpe 'marāṇāṃ tu nāhaṃ samarthā |
BRP110.061.2 agniṃ prāpsye kiṃ nu kāryaṃ bhaven me || 61 ||

brahmovāca:

BRP110.062.1 kopaṃ ca duḥkhaṃ ca niyamya sādhvī |
BRP110.062.2 tadāvādīd dharmayuktaṃ ca bhartuḥ || 62 ||

prātitheyy uvāca:

BRP110.063.1 utpadyate yat tu vināśi sarvaṃ |
BRP110.063.2 na śocyam astīti manuṣyaloke |
BRP110.063.3 govipradevārtham iha tyajanti |
BRP110.063.4 prāṇān priyān puṇyabhājo manuṣyāḥ || 63 ||
BRP110.064.1 saṃsāracakre parivartamāne |
BRP110.064.2 dehaṃ samarthaṃ dharmayuktaṃ tv avāpya |
BRP110.064.3 priyān prāṇān devaviprārthahetos |
BRP110.064.4 te vai dhanyāḥ prāṇino ye tyajanti || 64 ||