368
BRP110.065.1 prāṇāḥ sarve 'syāpi dehānvitasya |
BRP110.065.2 yātāro vai nātra sandehaleśaḥ |
BRP110.065.3/ evaṃ jñātvā vipragodevadīnādy BRP110.065.4 arthaṃ cainān utsṛjantīśvarās te || 65 ||
BRP110.066.1 nivāryamāṇo 'pi mayā prapannayā |
BRP110.066.2 cakāra devāstraparigrahaṃ saḥ |
BRP110.066.3 manogataṃ vetty athavā vidhātuḥ |
BRP110.066.4 ko martyalokātigaceṣṭitasya || 66 ||

brahmovāca:

BRP110.067.1 ity evam uktvāpūjya cāgnīn yathāvad |
BRP110.067.2 bhartus tvacā lomabhiḥ sā viveśa |
BRP110.067.3 garbhasthitaṃ bālakaṃ prātitheyī |
BRP110.067.4 kukṣiṃ vidāryātha kare gṛhītvā || 67 ||
BRP110.068.1 natvā ca gaṅgāṃ bhuvam āśramaṃ ca |
BRP110.068.2 vanaspatīn oṣadhīr āśramasthān || 68 ||

prātitheyy uvāca:

BRP110.069.1 pitrā hīno bandhubhir gotrajaiś ca |
BRP110.069.2 mātrā hīno bālakaḥ sarva eva |
BRP110.069.3 rakṣantu sarve 'pi ca bhūtasaṅghās |
BRP110.069.4 tathauṣadhyo bālakaṃ lokapālāḥ || 69 ||
BRP110.070.1 ye bālakaṃ mātṛpitṛprahīṇaṃ |
BRP110.070.2 sanirviśeṣaṃ svatanuprarūḍhaiḥ |
BRP110.070.3 paśyanti rakṣanti ta eva nūnaṃ |
BRP110.070.4 brahmādikānām api vandanīyāḥ || 70 ||

brahmovāca:

BRP110.071.1 ity uktvā cātyajad bālaṃ bhartṛcittaparāyaṇā |
BRP110.071.2 pippalānāṃ samīpe tu nyasya bālaṃ namasya ca || 71 ||
BRP110.072.1 agniṃ pradakṣiṇīkṛtya yajñapātrasamanvitā |
BRP110.072.2 viveśāgniṃ prātitheyī bhartrā saha divaṃ yayau || 72 ||
BRP110.073.1 ruruduś cāśramasthā ye vṛkṣāś ca vanavāsinaḥ |
BRP110.073.2 putravat poṣitā yena ṛṣiṇā ca dadhīcinā || 73 ||
BRP110.074.1 vinā tena na jīvāmas tayā mātrā vinā tathā |
BRP110.074.2 mṛgāś ca pakṣiṇaḥ sarve vṛkṣāḥ procuḥ parasparam || 74 ||

vṛkṣā ūcuḥ:

BRP110.075.1 svargam āseduṣoḥ pitros tadapatyeṣv akṛtrimam |
BRP110.075.2 ye kurvanty aniśaṃ snehaṃ ta eva kṛtino narāḥ || 75 ||
BRP110.076.1 dadhīciḥ prātitheyī vā vīkṣate 'smān yathā purā |
BRP110.076.2 tathā pitā na mātā vā dhig asmān pāpino vayam || 76 ||
BRP110.077.1 asmākam api sarveṣām ataḥ prabhṛti niścitam |
BRP110.077.2 bālo dadhīciḥ prātitheyī bālo dharmaḥ sanātanaḥ || 77 ||

brahmovāca:

BRP110.078.1 evam uktvā tadauṣadhyo vanaspatisamanvitāḥ |
BRP110.078.2 somaṃ rājānam abhyetya yācire 'mṛtam uttamam || 78 ||