369
BRP110.079.1 sa cāpi dattavāṃs tebhyaḥ somo 'mṛtam anuttamam |
BRP110.079.2 dadur bālāya te cāpi amṛtaṃ suravallabham || 79 ||
BRP110.080.1 sa tena tṛpto vavṛdhe śuklapakṣe yathā śaśī |
BRP110.080.2 pippalaiḥ pālito yasmāt pippalādaḥ sa bālakaḥ |
BRP110.080.3 pravṛddhaḥ pippalān evam uvāca tv ativismitaḥ || 80 ||

pippalāda uvāca:

BRP110.081.1 mānuṣebhyo mānuṣās tu jāyante pakṣibhiḥ khagāḥ |
BRP110.081.2 bījebhyo vīrudho loke vaiṣamyaṃ naiva dṛśyate |
BRP110.081.3 vārkṣas tv ahaṃ kathaṃ jāto hastapādādijīvavān || 81 ||

brahmovāca:

BRP110.082.1 vṛkṣās tadvacanaṃ śrutvā sarvam ūcur yathākramam |
BRP110.082.2 dadhīcer maraṇaṃ sādhvyās tathā cāgnipraveśanam || 82 ||
BRP110.083.1 asthnāṃ saṃharaṇaṃ devair etat sarvaṃ savistaram |
BRP110.083.2 śrutvā duḥkhasamāviṣṭo nipapāta tadā bhuvi || 83 ||
BRP110.084.1 āśvāsitaḥ punar vṛkṣair vākyair dharmārthasaṃhitaiḥ |
BRP110.084.2 āśvastaḥ sa punaḥ prāha tadauṣadhivanaspatīn || 84 ||

pippalāda uvāca:

BRP110.085.1 pitṛhantṝn haniṣye 'haṃ nānyathā jīvituṃ kṣamaḥ |
BRP110.085.2 pitur mitrāṇi śatrūṃś ca tathā putro 'nuvartate || 85 ||
BRP110.086.1 sa eva putro yo 'nyas tu putrarūpo ripuḥ smṛtaḥ |
BRP110.086.2 vadanti pitṛmitrāṇi tārayanty ahitān api || 86 ||

brahmovāca:

BRP110.087.1 vṛkṣās taṃ bālam ādāya somāntikam athāyayuḥ |
BRP110.087.2 bālavākyaṃ tu te vṛkṣāḥ somāyātha nyavedayan |
BRP110.087.3 śrutvā somo 'pi taṃ bālaṃ pippalādam abhāṣata || 87 ||

soma uvāca:

BRP110.088.1 gṛhāṇa vidyāṃ vidhivat samagrāṃ |
BRP110.088.2 tapaḥsamṛddhiṃ ca śubhāṃ ca vācam |
BRP110.088.3 śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ |
BRP110.088.4 samprāpsyase putra madājñayā tvam || 88 ||

brahmovāca:

BRP110.089.1 pippalādas tam apy āha oṣadhīśaṃ vinītavat || 89 ||

pippalāda uvāca:

BRP110.090.1 sarvam etad vṛthā manye pitṛhantṛviniṣkṛtim |
BRP110.090.2 na karomy atra yāvac ca tasmāt tat prathamaṃ vada || 90 ||
BRP110.091.1 yasmin deśe yatra kāle yasmin deve ca mantrake |
BRP110.091.2 yatra tīrthe ca sidhyeta matsaṅkalpaḥ surottama || 91 ||

brahmovāca:

BRP110.092.1 candraḥ prāha ciraṃ dhyātvā bhuktir vā muktir eva vā |
BRP110.092.2 sarvaṃ maheśvarād devāj jāyate nātra saṃśayaḥ || 92 ||
BRP110.093.1 sa somaṃ punar apy āha kathaṃ drakṣye maheśvaram |
BRP110.093.2 bālo 'haṃ bālabuddhiś ca na sāmarthyaṃ tapas tathā || 93 ||

candra uvāca:

BRP110.094.1 gautamīṃ gaccha bhadra tvaṃ stuhi cakreśvaraṃ haram |
BRP110.094.2 prasannas tu taveśāno hy alpāyāsena vatsaka || 94 ||