Chapter 16

Atha pāṇḍurogacikitsitādhyāyaḥ

K edn 407-410
Ah.4.16.001a pāṇḍv-āmayī pibet sarpir ādau kalyāṇakāhvayam |
Ah.4.16.001c pañca-gavyaṃ mahā-tiktaṃ śṛtaṃ vāragvadhādinā || 1 || 1491
Ah.4.16.002a dāḍimāt kuḍavo dhānyāt kuḍavārdhaṃ palaṃ palam |
Ah.4.16.002c citrakāc chṛṅgaverāc ca pippaly-ardha-palaṃ ca taiḥ || 2 ||
Ah.4.16.003a kalkitair viṃśati-palaṃ ghṛtasya salilāḍhake |
Ah.4.16.003c siddhaṃ hṛt-pāṇḍu-gulmārśaḥ-plīha-vāta-kaphārti-nut || 3 ||
Ah.4.16.004a dīpanaṃ śvāsa-kāsa-ghnaṃ mūḍha-vātānulomanam |
Ah.4.16.004c duḥkha-prasavinīnāṃ ca vandhyānāṃ ca praśasyate || 4 ||
Ah.4.16.005a snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet |
Ah.4.16.005c payasā mūtra-yuktena bahu-śaḥ kevalena vā || 5 ||
Ah.4.16.006a dantī-phala-rase koṣṇe kāśmaryāñjalim āsutam |
Ah.4.16.006c drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍu-roga-jit || 6 || 1492
Ah.4.16.007a mūtreṇa piṣṭāṃ pathyāṃ vā tat-siddhaṃ vā phala-trayam |
Ah.4.16.007c svarṇakṣīrī-trivṛc-chyāmā-bhadradāru-mahauṣadham || 7 ||
467
Ah.4.16.008a go-mūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet |
Ah.4.16.008c sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam || 8 ||
Ah.4.16.009a mūtre sthitaṃ vā saptāhaṃ payasāyo-rajaḥ pibet |
Ah.4.16.009c jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā || 9 ||
Ah.4.16.010a śuddhaś cobhayato lihyāt pathyāṃ madhu-ghṛta-drutām |
Ah.4.16.010c viśālā-kaṭukā-mustā-kuṣṭha-dāru-kaliṅgakāḥ || 10 || 1493
Ah.4.16.011a karṣāṃśā dvi-picur mūrvā karṣārdhāṃśā ghuṇapriyā |
Ah.4.16.011c pītvā tac cūrṇam ambhobhiḥ sukhair lihyāt tato madhu || 11 ||
Ah.4.16.012a pāṇḍu-rogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam a-rocakam |
Ah.4.16.012c gulmānāhāma-vātāṃś ca rakta-pittaṃ ca taj jayet || 12 ||
Ah.4.16.013a vāsā-guḍūcī-tri-phalā-kaṭvī-bhūnimba-nimba-jaḥ |
Ah.4.16.013c kvāthaḥ kṣaudra-yuto hanti pāṇḍu-pittāsra-kāmalāḥ || 13 ||
Ah.4.16.014a vyoṣāgni-vella-tri-phalā-mustais tulyam ayo-rajaḥ |
Ah.4.16.014c cūrṇitaṃ takra-madhv-ājya-koṣṇāmbhobhiḥ prayojitam || 14 ||
Ah.4.16.015a kāmalā-pāṇḍu-hṛd-roga-kuṣṭhārśo-meha-nāśanam |
Ah.4.16.015c guḍa-nāgara-maṇḍūra-tilāṃśān mānataḥ samān || 15 ||
Ah.4.16.016a pippalī-dvi-guṇān dadyād guṭikāṃ pāṇḍu-rogiṇe |
Ah.4.16.016c tāpyaṃ dārvyās tvacaṃ cavyaṃ granthikaṃ devadāru ca || 16 ||
Ah.4.16.017a vyoṣādi-navakaṃ caitac cūrṇayed dvi-guṇaṃ tataḥ |
Ah.4.16.017c maṇḍūraṃ cāñjana-nibhaṃ sarvato 'ṣṭa-guṇe 'tha tat || 17 || 1494
468
Ah.4.16.018a pṛthag vipakve go-mūtre vaṭakī-karaṇa-kṣame |
Ah.4.16.018c prakṣipya vaṭakān kuryāt tān khādet takra-bhojanaḥ || 18 ||
Ah.4.16.019a ete maṇḍūra-vaṭakāḥ prāṇa-dāḥ pāṇḍu-rogiṇām |
Ah.4.16.019c kuṣṭhāny a-jarakaṃ śopham ūru-stambham a-rocakam || 19 ||
Ah.4.16.020a arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca |
Ah.4.16.020c tāpyādri-jatu-raupyāyo-malāḥ pañca-palāḥ pṛthak || 20 ||
Ah.4.16.021a citraka-tri-phalā-vyoṣa-viḍaṅgaiḥ pālikaiḥ saha |
Ah.4.16.021c śarkarāṣṭa-palonmiśrāś cūrṇitā madhunā drutāḥ || 21 || 1495
Ah.4.16.022a pāṇḍu-rogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram |
Ah.4.16.022c kuṣṭhāny a-jarakaṃ mehaṃ śophaṃ śvāsam a-rocakam || 22 ||
Ah.4.16.023a viśeṣād dhanty apasmāraṃ kāmalāṃ guda-jāni ca |
Ah.4.16.023c kauṭaja-tri-phalā-nimba-paṭola-ghana-nāgaraiḥ || 23 ||
Ah.4.16.024a bhāvitāni daśāhāni rasair dvi-tri-guṇāni vā |
Ah.4.16.024c śilā-jatu-palāny aṣṭau tāvatī sita-śarkarā || 24 ||
Ah.4.16.025a tvakkṣīrī-pippalī-dhātrī-karkaṭākhyāḥ palonmitāḥ |
Ah.4.16.025c nidigdhyāḥ phala-mūlābhyāṃ palaṃ yuktyā tri-jātakam || 25 || 1496
Ah.4.16.026a madhu-tri-pala-saṃyuktān kuryād akṣa-samān guḍān |
Ah.4.16.026c dāḍimāmbu-payaḥ-pakṣi-rasa-toya-surāsavān || 26 || 1497
Ah.4.16.027a tān bhakṣayitvānupiben nir-anno bhukta eva vā |
Ah.4.16.027c pāṇḍu-kuṣṭha-jvara-plīha-tamakārśo-bhagandaram || 27 ||
469
Ah.4.16.028a hṛn-mūtra-pūti-śukrāgni-doṣa-śoṣa-garodaram |
Ah.4.16.028c kāsāsṛg-dara-pittāsṛk-śopha-gulma-galāmayān || 28 ||
Ah.4.16.029a meha-vardhma-bhramān hanyuḥ sarva-doṣa-harāḥ śivāḥ |
Ah.4.16.029c drākṣā-prasthaṃ kaṇā-prasthaṃ śarkarārdha-tulāṃ tathā || 29 ||
Ah.4.16.030a dvi-palaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam |
Ah.4.16.030c dhātrī-phala-rasa-droṇe tat kṣiptvā leha-vat pacet || 30 ||
Ah.4.16.031a śītān madhu-prastha-yutād lihyāt pāṇi-talaṃ tataḥ |
Ah.4.16.031c halīmakaṃ pāṇḍu-rogaṃ kāmalāṃ ca niyacchati || 31 ||
Ah.4.16.032a kanīyaḥ-pañca-mūlāmbu śasyate pāna-bhojane |
Ah.4.16.032c pāṇḍūnāṃ kāmalārtānāṃ mṛdvīkāmalakād rasaḥ || 32 ||
Ah.4.16.033a iti sāmānyataḥ proktaṃ pāṇḍu-roge bhiṣag-jitam |
Ah.4.16.033c vikalpya yojyaṃ viduṣā pṛthag doṣa-balaṃ prati || 33 || 1498
Ah.4.16.034a sneha-prāyaṃ pavana-je tikta-śītaṃ tu paittike |
Ah.4.16.034c ślaiṣmike kaṭu-rūkṣoṣṇaṃ vimiśraṃ sānnipātike || 34 || 1499
Ah.4.16.035a mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ |
Ah.4.16.035c balādhānāni sarpīṃṣi śuddhe koṣṭhe tu yojayet || 35 || 1500
Ah.4.16.036a vyoṣa-bilva-dvi-rajanī-tri-phalā-dvi-punarnavam |
Ah.4.16.036c mustāny ayo-rajaḥ pāṭhā viḍaṅgaṃ devadāru ca || 36 ||
Ah.4.16.037a vṛścikālī ca bhārgī ca sa-kṣīrais taiḥ śṛtaṃ ghṛtam |
Ah.4.16.037c sarvān praśamayaty āśu vikārān mṛttikā-kṛtān || 37 ||
470
Ah.4.16.038a tad-vat kesara-yaṣṭy-āhva-pippalī-kṣīra-śādvalaiḥ |
Ah.4.16.038c mṛd-dveṣaṇāya tal-laulye vitared bhāvitāṃ mṛdam || 38 ||
Ah.4.16.039a vellāgni-nimba-prasavaiḥ pāṭhayā mūrvayātha-vā |
Ah.4.16.039c mṛd-bheda-bhinna-doṣānugamād yojyaṃ ca bheṣajam || 39 ||
Ah.4.16.040a kāmalāyāṃ tu pitta-ghnaṃ pāṇḍu-rogā-virodhi yat |
Ah.4.16.040c pathyā-śata-rase pathyā-vṛntārdha-śata-kalkitaḥ || 40 ||
Ah.4.16.041a prasthaḥ siddho ghṛtād gulma-kāmalā-pāṇḍu-roga-nut |
Ah.4.16.041c āragvadhaṃ rasenekṣor vidāry-āmalakasya vā || 41 ||
Ah.4.16.042a sa-try-ūṣaṇaṃ bilva-mātraṃ pāyayet kāmalāpaham |
Ah.4.16.042c piben nikumbha-kalkaṃ vā dvi-guḍaṃ śīta-vāriṇā || 42 || 1501
Ah.4.16.043a kumbhasya cūrṇaṃ sa-kṣaudraṃ traiphalena rasena vā |
Ah.4.16.043c tri-phalāyā guḍūcyā vā dārvyā nimbasya vā rasam || 43 ||
Ah.4.16.044a prātaḥ prātar madhu-yutaṃ kāmalārtāya yojayet |
Ah.4.16.044c niśā-gairika-dhātrībhiḥ kāmalāpaham añjanam || 44 || 1502
Ah.4.16.045a tila-piṣṭa-nibhaṃ yas tu kāmalā-vān sṛjen malam |
Ah.4.16.045c kapha-ruddha-pathaṃ tasya pittaṃ kapha-harair jayet || 45 ||
Ah.4.16.046a rūkṣa-śīta-guru-svādu-vyāyāma-bala-nigrahaiḥ |
Ah.4.16.046c kapha-sammūrchito vāyur yadā pittaṃ bahiḥ kṣipet || 46 ||
Ah.4.16.047a hāridra-netra-mūtra-tvak śveta-varcās tadā naraḥ |
Ah.4.16.047c bhavet sāṭopa-viṣṭambho guruṇā hṛdayena ca || 47 ||
471
Ah.4.16.048a daurbalyālpāgni-pārśvārti-hidhmā-śvāsā-ruci-jvaraiḥ |
Ah.4.16.048c krameṇālpe 'nuṣajyeta pitte śākhā-samāśrite || 48 ||
Ah.4.16.049a rasais taṃ rūkṣa-kaṭv-amlaiḥ śikhi-tittiri-dakṣa-jaiḥ |
Ah.4.16.049c śuṣka-mūlaka-jair yūṣaiḥ kulatthotthaiś ca bhojayet || 49 ||
Ah.4.16.050a bhṛśāmla-tīkṣṇa-kaṭuka-lavaṇoṣṇaṃ ca śasyate |
Ah.4.16.050c sa-bījapūraka-rasaṃ lihyād vyoṣaṃ tathāśayam || 50 ||
Ah.4.16.051a svaṃ pittam eti tenāsya śakṛd apy anurajyate |
Ah.4.16.051c vāyuś ca yāti praśamaṃ sahāṭopādy-upadravaiḥ || 51 ||
Ah.4.16.052a nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ |
Ah.4.16.052c go-mūtreṇa pibet kumbha-kāmalāyāṃ śilā-jatu || 52 ||
Ah.4.16.053a māsaṃ mākṣika-dhātuṃ vā kiṭṭaṃ vātha hiraṇya-jam |
Ah.4.16.053c guḍūcī-sva-rasa-kṣīra-sādhitena halīmakī || 53 ||
Ah.4.16.054a mahiṣī-haviṣā snigdhaḥ pibed dhātrī-rasena tu |
Ah.4.16.054c trivṛtāṃ tad-virikto 'dyāt svādu pittānilāpaham || 54 ||
Ah.4.16.055a drākṣā-lehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca |
Ah.4.16.055c yāpanān kṣīra-vastīṃś ca śīlayet sānuvāsanān || 55 ||
Ah.4.16.056a mārdvīkāriṣṭa-yogāṃś ca pibed yuktyāgni-vṛddhaye |
Ah.4.16.056c kāsikaṃ cābhayā-lehaṃ pippalīṃ madhukaṃ balām || 56 || 1503
Ah.4.16.057a payasā ca prayuñjīta yathā-doṣaṃ yathā-balam |
Ah.4.16.057c pāṇḍu-rogeṣu kuśalaḥ śophoktaṃ ca kriyā-kramam || 57 ||
472
Ah.4.16.057and1a ayas-tila-try-ūṣaṇa-kola-bhāgaiḥ sarvaiḥ samaṃ mākṣika-dhātu-cūrṇam |
Ah.4.16.057and1c tair modakaḥ kṣaudra-yuto 'nu-takraḥ pāṇḍv-āmaye dūra-gate 'pi śastaḥ || 57+1 ||
  1. Ah.4.16.001v/ 16-1av pāṇḍu-rogī pibet sarpir
  2. Ah.4.16.006v/ 16-6av dantī-pala-rase koṣṇe
  3. Ah.4.16.010v/ 16-10bv pathyā madhu-ghṛta-drutāḥ 16-10cv viśālāṃ kaṭukāṃ mustāṃ 16-10dv kuṣṭhaṃ dāru-kaliṅgakāḥ
  4. Ah.4.16.017v/ 16-17av vyoṣādi-navakaṃ ceti
  5. Ah.4.16.021v/ 16-21dv cūrṇitā madhunā yutāḥ 16-21dv cūrṇitāḥ sa-madhu-drutāḥ
  6. Ah.4.16.025v/ 16-25cv nidigdhā-phala-mūlābhyāṃ
  7. Ah.4.16.026v/ 16-26av madhu-tri-pala-saṃyuktaṃ
  8. Ah.4.16.033v/ 16-33bv pāṇḍu-roga-bhiṣag-jitam
  9. Ah.4.16.034v/ 16-34cv ślaiṣmike kaṭu-tīkṣṇoṣṇaṃ 16-34dv vimiśraṃ sannipāta-je
  10. Ah.4.16.035v/ 16-35av mṛdaṃ nirvāpayet kāyāt 16-35dv śuddhe koṣṭhe niyojayet
  11. Ah.4.16.042v/ 16-42dv dvi-guṇaṃ śīta-vāriṇā
  12. Ah.4.16.044v/ 16-44cv śilā-gairika-dhātrībhiḥ
  13. Ah.4.16.056v/ 16-56cv kāsikaṃ vābhayā-lehaṃ