ekā+daśaḥ sargaḥ |11|

atha*evam ukto* magadha+adhipena |
su+hṛn+mukhena prati+kūlam artham |
sva+stho* *a+vikāraḥ kula+śauca+śuddhaḥ |
śauddhodanir* vākyam idaṃ* jagāda ||11.1|
na*āścaryam etad* bhavato* (vidhānaṃ* C*abhidhātuṃ* )|
jātasya hary+aṅka+kule viśāle |
yan* mitra+pakṣe tava mitra+kāma |
syād* vṛttir* eṣā pariśuddha+vṛtteḥ ||11.2|
a+satsu maitrī sva+(kula+anuvṛttā Ckula+anu+rūpā )|
na tiṣṭhati śrir* iva viklaveṣu |
pūrvaiḥ kṛtāṃ* prīti+paraṃ+parābhis* |
tām eva santas* tu vivardhayanti ||11.3|
ye ca*artha+kṛcchreṣu bhavanti loke |
samāna+kāryāḥ su+hṛdāṃ* manuṣyāḥ |
mitrāṇi tāni*iti paraimi buddhyā |
sva+sthasya vṛddhiṣv* iha ko* hi na syāt ||11.4|
evaṃ* ca ye dravyam avāpya loke |
mitreṣu dharme ca niyojayanti |
avāpta+sārāṇi dhanāni teṣāṃ* |
bhraṣṭāni na*ante janayanti tāpam ||11.5|
su+hṛttayā ca*āryatayā ca rājan |
(khalv* eṣa* yo* māṃ* prati niścayas* Cvibhāvya mām eva viniścayas* )te |
atra*anuneṣyāmi su+hṛttayā*eva |
brūyām ahaṃ* na*uttaram anyad* atra ||11.6|
ahaṃ* jarā+mṛtyu+bhayaṃ* viditvā |
mumukṣayā dharmam imaṃ* prapannaḥ |
bandhūn priyān aśru+mukhān vihāya |
prāg* eva kāmān a+śubhasya hetūn ||11.7|
na*āśī+viṣebhyo* (hi C*api )tathā bibhemi |
na*eva*aśanibhyo* gaganāc* cyutebhyaḥ |
na pāvakebhyo* *anila+saṃhitebhyo* |
yathā bhayaṃ* me viṣayebhya* (eva Cebhyaḥ )||11.8|
kāmā* hy* a+nityāḥ kuśala+artha+caurā* |
riktāś* ca māyā+sa+dṛśāś* ca loke |
āśāsyamānā* api mohayanti |
cittaṃ* nṛṇāṃ* kiṃ* punar* ātma+saṃsthāḥ ||11.9|
kāma+abhibhūtā* hi na yānti śarma |
tri+piṣṭape kiṃ* (bata Cvata )martya+loke |
kāmaiḥ sa+tṛṣṇasya hi na*asti tṛptir* |
yathā*indhanair* vāta+sakhasya vahneḥ ||11.10|
jagaty* an+artho* na samo* *asti kāmair* |
mohāc* ca teṣv* eva janaḥ prasaktaḥ |
tattvaṃ* viditvā*evam an+artha+bhīruḥ |
prājñaḥ svayaṃ* ko* *abhilaṣed* an+artham ||11.11|
samudra+vastrām api gām avāpya |
pāraṃ* jigīṣanti mahā+arṇavasya |
lokasya kāmair* na vitṛptir* asti |
patadbhir* ambhobhir* iva*arṇavasya ||11.12|
devena vṛṣṭe *api hiraṇya+varṣe |
dvīpān (sam+agrāṃś* Csamudrāṃś* )caturo* *api jitvā |
śakrasya ca*ardha+āsanam apy* avāpya |
māndhātur* āsīd* viṣayeṣv* a+tṛptiḥ ||11.13|
bhuktvā*api rājyaṃ* divi devatānāṃ* |
śata+kratau vṛtra+bhayāt pranaṣṭe |
darpān* mahā+ṛṣīn api vāhayitvā |
kāmeṣv* a+tṛpto* nahuṣaḥ papāta ||11.14|
aiḍaś* ca rājā tri+divaṃ* vigāhya |
nītvā*api devīṃ* vaśam urvaśīṃ* tām |
lobhād* ṛṣibhyaḥ kanakaṃ* jihīrṣur* |
jagāma nāśaṃ* viṣayeṣv* a+tṛptaḥ ||11.15|
baler* mahā+indraṃ* nahuṣaṃ* mahā+indrād* |
indraṃ* punar* ye nahuṣād* upeyuḥ |
svarge kṣitau vā viṣayeṣu teṣu |
ko* viśvased* bhāgya+kula+ākuleṣu ||11.16|
cīra+ambarā* mūla+phala+ambu+bhakṣā* |
jaṭā* vahanto* *api bhujaṃ+ga+dīrghāḥ |
yair* (na*anya+Canya+)kāryā* munayo* *api bhagnāḥ |
kaḥ kāma+saṃjñān mṛgayeta śatrūn ||11.17|
ugra+āyudhaś* ca*ugra+dhṛta+āyudho* *api |
yeṣāṃ* kṛte mṛtyum avāpa bhīṣmāt |
cintā*api teṣām a+śivā vadhāya |
(sad+Ctad+)vṛttināṃ* kiṃ* punar* a+vratānām ||11.18|
āsvādam alpaṃ* viṣayeṣu matvā |
saṃyojana+utkarṣam a+tṛptim eva |
sadbhyaś* ca garhāṃ* niyataṃ* ca pāpaṃ* |
kaḥ kāma+saṃjñaṃ* viṣam (ādadīta Cāsasāda )||11.19|
kṛṣya+ādibhiḥ (karmabhir* arditānāṃ* Cdharmabhir* anvitānāṃ* )|
kāma+ātmakānāṃ* ca niśamya duḥkham |
svāsthyaṃ* ca kāmeṣv* a+kutūhalānāṃ* |
kāmān vihātuṃ* kṣamam ātmavadbhiḥ ||11.20|
jñeyā vipat+kāmini kāma+saṃpat* |
siddheṣu kāmeṣu madaṃ* hy* upaiti |
madād* a+kāryaṃ* kurute na kāryaṃ* |
yena kṣato* dur+gatim abhyupaiti ||11.21|
yatnena labdhāḥ parirakṣitāś* ca |
ye vipralabhya pratiyānti bhūyaḥ |
teṣv* ātmavān yācita+kopam eṣu |
kāmeṣu vidvān iha ko* rameta ||11.22|
anviṣya ca*ādāya ca jāta+tarṣā* |
yān a+tyajantaḥ pariyānti duḥkham |
loke tṛṇa+ulkā+sa+dṛśeṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.23|
an+ātmavanto* hṛdi yair* vidaṣṭā* |
vināśam archanti na yānti śarma |
kruddha+ugra+sarpa+pratimeṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.24|
asthi (kṣudhā+ārtā* Ckṣudhā+ārttā* )iva sārameyā* |
bhuktvā*api yān na*eva bhavanti tṛptāḥ |
jīrṇa+asthi+kaṅkāla+sameṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.25|
ye rāja+caura+udaka+pāvakebhyaḥ |
sādhāraṇatvāj* janayanti duḥkham |
teṣu praviddha+amiṣa+saṃnibheṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.26|
yatra sthitānām abhito* vipattiḥ |
śatroḥ sakāśād* api bāndhavebhyaḥ |
hiṃsreṣu teṣv* āyatana+upameṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.27|
girau vane ca*apsu ca sāgare ca |
(yān Cyad* )bhraṃśam (archanti vilaṅghamānāḥ Carchanty* abhilaṅghamānāḥ )|
teṣu druma+pra+agra+phala+upameṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.28|
(tīvraiḥ Ctīrthaiḥ )prayatnair* vi+vidhair* avāptāḥ |
kṣaṇena ye nāśam iha prayānti |
svapna+upabhoga+pratimeṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt 7 ||11.29|
yān arcayitvā*api na yānti śarma |
vivardhayitvā paripālayitvā |
aṅgāra+(karṣū+Ckarṣa+)pratimeṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.30|
vināśam īyuḥ kuravo* yad+arthaṃ* |
vṛṣṇy+andhakā* (mekhala+Cmaithila+)daṇḍakāś* ca |
(sūnā+asi+Cśūla+asi+)kāṣṭha+pratimeṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.31|
sunda+upasundāv* asurau yad+artham |
anyo+anya+vaira+prasṛtau vinaṣṭau |
sauhārda+viśleṣa+kareṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.32|
(yeṣāṃ* kṛte vāriṇi pāvake Ckāma+andha+saṃjñāḥ kṛpayā va ke 8 )ca |
kravya+atsu (ca*ātmānam Cna*ātmānam )iha*utsṛjanti |
sa+patna+bhūteṣv* a+śiveṣu teṣu |
kāmeṣu kasya*ātmavato* ratiḥ syāt ||11.33|
(kāma+artham a+jñaḥ Ckāma+andha+saṃjñaḥ )kṛpaṇaṃ* karoti |
prāpnoti duḥkhaṃ vadha+bandhana+ādi |
kāma+artham āśā+kṛpaṇas* tapasvī |
(mṛtyuṃ* śramaṃ* ca*archati Cmṛtyu+śramaṃ* ca*arhati )jīva+(lokaḥ Cloke )||11.34|
gītair* hriyante hi mṛgā* vadhāya |
rūpa+artham agnau śalabhāḥ patanti |
matsyo* giraty* āyasam āmiṣa+arthī |
tasmād* an+arthaṃ* viṣayāḥ phalanti ||11.35|
kāmās* tu bhogā* iti (yan* matiḥ Cyan* mataṃ* )syād* |
(bhogā* Cbhogyā* )na ke+cit parigaṇyamānāḥ |
vastra+ādayo* dravya+guṇā* hi loke |
duḥkha+pratīkāra* iti pradhāryāḥ ||11.36|
iṣṭaṃ* hi tarṣa+praśamāya toyaṃ* |
kṣun+nāśa+hetor* aśanaṃ* tathā*eva |
vāta+ātapa+ambv+āvaraṇāya veśma |
kaupīna+śīta+āvaraṇāya vāsaḥ ||11.37|
nidrā+vighātāya tathā*eva śayyā |
yānaṃ* tathā*adhva+śrama+nāśanāya |
tathā*āsanaṃ* sthāna+vinodanāya |
snānaṃ* mṛjā+ārogya+bala+āśrayāya ||11.38|
duḥkha+pratīkāra+nimitta+bhūtās* |
tasmāt prajānāṃ* viṣayā* na (bhogāḥ Cbhogyāḥ )|
aśnāmi bhogān iti ko* *abhyupeyāt |
prājñaḥ pratīkāra+vidhau (pravṛttaḥ Cpravṛttān )||11.39|
yaḥ pitta+dāhena vidahyamānaḥ |
śīta+kriyāṃ* bhoga* iti vyavasyet |
duḥkha+pratīkāra+vidhau pravṛttaḥ |
kāmeṣu kuryāt sa* hi bhoga+saṃjñām ||11.40|
kāmeṣv* an+aikāntikatā ca yasmād* |
ato* *api me teṣu na bhoga+saṃjñā |
yae* eva bhāvā* hi sukhaṃ* diśanti |
tae* eva duḥkhaṃ* punar* āvahanti ||11.41|
gurūṇi vāsāṃsy* agurūṇi ca*eva |
sukhāya (śīte Cgīte )hy* a+sukhāya (gharme Cdharme )|
candra+aṃśavaś* candanam eva ca*uṣṇe |
sukhāya dukhāya bhavanti śīte ||11.42|
dvaṃdvāni sarvasya yataḥ prasaktāny* |
a+lābha+lābha+prabhṛtīni loke |
ato* *api na*eka+anta+sukho* *asti kaś+cin* |
na*eka+anta+duḥkhaḥ puruṣaḥ prṭhivyām ||11.43|
dṛṣṭvā (vimiśrāṃ* C ca miśrāṃ* )sukha+duḥkatāṃ* me |
rājyaṃ* ca dāsyaṃ* ca mataṃ* samānam |
nityaṃ* hasaty* eva hi na*eva rājā |
na ca*api saṃtapyatae* eva dāsaḥ ||11.44|
ājñā nṛ+patve *abhy+adhikā*iti (yat syān* Cyasmāt )|
mahānti duḥkhāny* ata* eva rājñaḥ |
āsaṅga+kāṣṭha+pratimo* hi rājā |
lokasya hetoḥ parikhedam eti ||11.45|
rājye nṛ+pas* tyāgini (bahv+a+Cvaṅka+)mitre |
viśvāsam āgacchati ced* vipannaḥ |
atha*api viśrambham upaiti na*iha |
kiṃ* nāma saukhyaṃ* cakitasya rājñaḥ ||11.46|
yadā ca jitvā*api mahīṃ* sam+agrāṃ* |
vāsāya dṛṣṭaṃ* puram ekam eva |
tatra*api ca*ekaṃ* bhavanaṃ* niṣevyaṃ* |
śramaḥ para+arthe nanu rāja+bhāvaḥ ||11.47|
rājño* *api (vāso+yugam Cvāse yugam )ekam eva |
kṣut+saṃnirodhāya tathā*anna+mātrā |
śayyā tathā*ekā*āsanam ekam eva |
śeṣā* viśeṣā* nṛ+pater* madāya ||11.48|
tuṣṭy+artham etac* ca phalaṃ* yadi*iṣṭam |
ṛte *api rājyān* mama tuṣṭir* asti |
tuṣṭau ca satyāṃ* puruṣasya loke |
sarve viśeṣā* nanu nir+viśeṣāḥ ||11.49|
tan* na*asmi kāmān prati saṃpratāryaḥ |
(kṣemaṃ* Ckṣeme )śivaṃ* mārgam anuprapannaḥ |
smṛtvā su+hṛttvaṃ* tu punaḥ punar* māṃ* |
brūhi pratijñāṃ* khalu (pālaya*iti Cpālayanti )||11.50|
na* hy* asmy* amarṣeṇa vanaṃ* praviṣṭo* |
na śatru+bāṇair* avadhūta+mauliḥ |
kṛta+spṛho* na*api phala+adhikebhyo* |
gṛhṇāmi na*etad* vacanaṃ* yatas* te ||11.51|
yo* danda+śūkaṃ* kupitaṃ* bhujaṃ+gaṃ* |
muktvā vyavasyed* *dhi punar* grahītum |
dāha+ātmikāṃ* vā jvalitāṃ* tṛṇa+ulkāṃ* |
saṃtyajya kāmān sa* punar* bhajeta ||11.52|
andhāya yaś* ca spṛhayed* an+andho* |
baddhāya mukto* vidhanāya (ca*āḍhyaḥ Cvā*āḍhyaḥ )|
unmatta+cittāya ca kalya+cittaḥ |
spṛhāṃ* sa* kuryād* viṣaya+ātmakāya ||11.53|
(bhaikṣa+upabhogī*iti ca Cbhikṣā+upabhogī vara* )na*anukampyaḥ |
kṛtī jarā+mṛtyu+bhayaṃ* titīrṣuḥ |
iha*uttamaṃ* śānti+sukhaṃ* ca yasya |
paratra duḥkhāni ca saṃvṛtāni ||11.54|
lakṣmyāṃ* mahatyām api vartamānas* |
tṛṣṇā+abhibhūtas* tv* anukampitavyaḥ |
prāpnoti yaḥ śānti+sukhaṃ* na ca*iha |
paratra (duḥkhaiḥ Cduḥkhaṃ* )pratigṛhyate ca ||11.55|
evaṃ* tu vaktuṃ* bhavato* *anu+rūpaṃ* |
sattvasya vṛttasya kulasya ca*eva |
mama*api voḍhuṃ* sa+dṛśaṃ* pratijñāṃ* |
sattvasya vṛttasya kulasya ca*eva ||11.56|
ahaṃ* hi saṃsāra+(śareṇa Crasena )viddho* |
viniḥsṛtaḥ (śāntim Cśāntam )avāptu+kāmaḥ |
na*iccheyam āptuṃ* tri+dive *api rājyaṃ* |
nir+āmayaṃ* kiṃ* (bata Cvata )mānuṣeṣu ||11.57|
tri+varga+sevāṃ* nṛpa yat tu kṛtsnataḥ |
paro* manuṣya+artha* iti tvam āttha mām |
an+artha* ity* (eva mama*atra darśanaṃ* Cāttha mama*artha+darśanaṃ* )|
kṣayī tri+vargo* hi na ca*api tarpakaḥ ||11.58|
pade tu yasmin na jarā na (bhīr* na ruṅ* Cbhīrutā )|
na janma na*eva*uparamo* na (ca*ādhayaḥ Cvā*ādhayaḥ )|
tam eva manye puruṣa+artham uttamaṃ* |
na vidyate yatra punaḥ punaḥ kriyā ||11.59|
yad* apy* avocaḥ paripālyatāṃ* jarā |
navaṃ* vayo* gacchati vikriyām iti |
a+niścayo* *ayaṃ* capalaṃ* hi dṛśyate |
jarā*apy* a+dhīrā dhṛtimac* ca yauvanam ||11.60|
sva+karma+dakṣaś* ca (yadā*antako* Cyadā tu ko* )jagad* |
vayaḥsu (sarveṣv* a+vaśaṃ* vikarṣati Csarveṣu ca saṃvikarṣati )|
vināśa+kāle katham a+vyavasthite |
jarā pratīkṣyā viduṣā śama+īpsunā ||11.61|
jarā+āyudho* vyādhi+vikīrṇa+sāyako* |
yadā*antako* vyādha* (iva*a+śivaḥ Civa*āśritaḥ )sthitaḥ |
prajā+mṛgān bhāgya+vana+āśritāṃs* tudan |
vayaḥ+prakarṣaṃ* prati ko* mano+rathaḥ ||11.62|
(ato* Csuto* )yuvā vā sthaviro* *atha+vā śiśus* |
tathā tvarāvān iha kartum arhati |
yathā bhaved* dharmavataḥ (kṛta+ātmanaḥ Ckṛpā+ātmanaḥ )|
pravṛttir* iṣṭā vinivṛttir* eva vā ||11.63|
yad* āttha (ca*api*iṣṭa+Cvā dīpta+)phalāṃ* kula+ucitāṃ* |
kuruṣva dharmāya makha+kriyām iti |
namo* makhebhyo* na hi kāmaye sukhaṃ* |
parasya duḥkha+(kriyayā yad* iṣyate Ckriyayā*āpadiśyate )||11.64|
paraṃ* hi hantuṃ* vi+vaśaṃ* phala+īpsayā |
na yukta+rūpaṃ* karuṇā+ātmanaḥ sataḥ |
kratoḥ phalaṃ* yady* api śāśvataṃ* bhavet |
tathā*api kṛtvā kim (u yat kṣaya+ātmakam Cupakṣaya+ātmakam )||11.65|
bhavec* ca dharmo* yadi na*a+paro* vidhir* |
vratena śīlena manaḥ+śamena vā |
tathā*api na*eva*arhati sevituṃ* kratuṃ* |
viśasya yasmin param ucyate phalam ||11.66|
iha*api tāvat puruṣasya tiṣṭhataḥ |
pravartate yat para+hiṃsayā sukham |
tad* apy* an+iṣṭaṃ* sa+ghṛṇasya dhīmato* |
bhava+antare kiṃ* (bata Cvata )yan* na dṛśyate ||11.67|
na ca pratāryo* *asmi phala+pravṛttaye |
bhaveṣu rājan ramate na me manaḥ |
latā* iva*ambho+dhara+vṛṣṭi+tāḍitāḥ |
pravṛttayaḥ sarva+gatā* hi cañcalāḥ ||11.68|
iha*āgataś* ca*aham ito* didṛkṣayā |
muner* arāḍasya vimokṣa+vādinaḥ |
prayāmi ca*adya*eva nṛ+pa*astu te śivaṃ* |
vacaḥ (kṣamethā* mama tattva+Ckṣamethāḥ śama+tattva+)niṣṭhuram ||11.69|
(ava*indravad* Catha*indravad* )divy* ava śaśvad* arkavad* |
guṇair* ava śreya* iha*ava gām ava |
ava*āyur* āryair* ava sat+sutān ava |
śriyaś* ca rājann* ava dharmam ātmanaḥ ||11.70|
hima+ari+ketu+udbhava+(saṃbhava+antare Csaṃplava*antare )|
yathā dvi+jo* yāti vimokṣayaṃs* tanum |
hima+ari+(śatru+kṣaya+Cśatruṃ* kṣaya+)śatru+(ghātane Cghātinas* )|
tathā*antare yāhi (vimokṣayan Cvimocayan )manaḥ ||11.71|
nṛ+po* *abravīt sa+añjalir* āgata+spṛho* |
yathā+iṣṭam (āpnotu Cāpnoti )bhavān a+vighnataḥ |
avāpya kāle kṛta+kṛtyatām imāṃ* |
mama*api kāryo* bhavatā tv* anugrahaḥ ||11.72|
sthiraṃ* pratijñāya tathā*iti pārthive |
tataḥ sa* vaiśvaṃtaram āśramaṃ* yayau |
parivrajantaṃ* (tam udīkṣya Csamudīkṣya )vismito* |
nṛ+po* *api (vavrāja puriṃ* giri+vrajam Cca prāpur* imaṃ* giriṃ* vrajan )||11.73|
[[iti (Cśrī+C)buddha+carite mahā+kāvye (C*aśva+ghoṣa+kṛte C)kāma+vigarhaṇo*nāma*ekā+daśaḥ sargaḥ |11|]]
  1. Verses 11.29 and 11.30 are exchanged in ed. C.
  2. sic