karmādhikāraḥ

3.7.45 nirvartyaṃ ca vikāryaṃ ca prāpyaṃ ceti tridhā matam
tatrepsitatamaṃ karma caturdhānyat tu kalpitam
3.7.46 audāsīnyena yat prāpyaṃ yac ca kartur anīpsitam
saṃjñāntarair anākhyātaṃ yad yac cāpy anyapūrvakam
3.7.47 satī vāvidyamānā vā prakṛtiḥ pariṇāminī
yasya nāśriyate tasya nirvartyatvaṃ pracakṣate
3.7.48 prakṛtes tu vivakṣāyāṃ vikāryaṃ kaiś cid anyathā
nirvartyaṃ ca vikāryaṃ ca karma śāstre pradarśitam
3.7.49 yad asaj jāyate sad vā janmanā yat prakāśyate
tan nirvartyaṃ vikāryaṃ ca karma dvedhā vyavasthitam
3.7.50 prakṛtyucchedasaṃbhūtaṃ kiṃ cit kāṣṭhādibhasmavat
kiṃ cid guṇāntarotpattyā suvarṇādivikāravat
3.7.51 kriyākṛtā viśeṣāṇāṃ siddhir yatra na gamyate
darśanād anumānād vā tat prāpyam iti kathyate
3.7.52 viśeṣalābhaḥ sarvatra vidyate darśanādibhiḥ
keṣāṃ cit tadabhivyakti- siddhir dṛṣṭiviṣādiṣu
3.7.53 ābhāsopagamo vyaktiḥ soḍhatvam iti karmaṇaḥ
viśeṣāḥ prāpyamāṇasya kriyāsiddhau vyavasthitāḥ
3.7.54 nirvartyādiṣu tat pūrvam anubhūya svatantratām
kartrantarāṇāṃ vyāpāre karma saṃpadyate tataḥ
3.7.55 tadvyāpāraviveke+api svavyāpāre vyavasthitam
karmāpadiṣṭāāllabhate kva cic chāstrāśrayān vidhīn
3.7.56 nivṛttapreṣaṇaṃ karma svakriyāvayave sthitam
nivartamāne karmatve sve kartṛtve+avatiṣṭhate
3.7.57 tāni dhātvantarāṇy eva pacisidhyativad viduḥ
bhede+api tulyarūpatvād ekatvaparikalpanā
3.7.58 ekadeśe samūhe ca vyāpārāṇāṃ pacādayaḥ
svabhāvataḥ pravartante tulyarūpasamanvitāḥ
3.7.59 nyagbhāvanā nyagbhavanaṃ ruhau śuddhe pratīyate
nyagbhāvanā nyagbhavanaṃ ṇyante+api pratipadyate
3.7.60 avasthāṃ pañcamīm āhur ṇyante tāṃ karmakartari
nivṛttapreṣaṇād dhātoḥ prākṛte+arthe ṇij ucyate
3.7.61 bravīti pacater arthaṃ sidhyatir na vinā ṇicā
sa ṇyantaḥ pacater arthe prākṛte vyavatiṣṭhate
3.7.62 keṣāṃ cid devadattāder vyāpāro yaḥ sakarmake
sa vinā devadattādeḥ kaṭādiṣu vivakṣyate
3.7.63 nivṛttapreṣaṇaṃ karma svasya kartuḥ prayojakam
preṣaṇāntarasaṃbandhe ṇyante lenābhidhīyate
3.7.64 sadṛśādiṣu yat karma- kartṛtvaṃ pratipadyate
āpattyāpādane tatra viṣayatvaṃ prati kriye
3.7.65 kutaś cid āhṛtya padam evaṃ ca parikalpane
karmasthabhāvakatvaṃ syād darśanādyabhidhāyinām
3.7.66 viśeṣadarśanaṃ yatra kriyā tatra vyavasthitā
kriyāvyavasthā tv anyeṣāṃ śabdair eva prakāśyate
3.7.67 kālabhāvādhvadeśānām antarbhūtakriyāntaraiḥ
sarvair akarmakair yoge karmatvam upajāyate
3.7.68 ādhāratvam iva prāptās te punar dravyakarmasu
kālādayo bhinnakakṣyaṃ yānti karmatvam uttaram
3.7.69 atas taiḥ karmabhir dhātur yukto+adravyair akarmakaḥ
lasya karmaṇi bhāve ca nimittatvāya kalpate
3.7.70 sarvaṃ cākathitaṃ karma bhinnakakṣyaṃ pratīyate
dhātvarthoddeśabhedena tan nepsitatamaṃ kila
3.7.71 pradhānakarma kathitaṃ yat kriyāyāḥ prayojakam
tatsiddhaye kriyāyuktam anyat tv akathitaṃ smṛtam
3.7.72 duhyādivan nayatyādau karmatvam akathāśrayam
ākhyātānupayoge tu niyamāc cheṣa iṣyate
3.7.73 antarbhūtaṇijarthānāṃ duhyādīnāṃ ṇijantavat
siddhaṃ pūrveṇa karmatvaṃ ṇijantaniyamas tathā
3.7.74 karaṇasya svakakṣyāyāṃ na prakarṣāśrayo yathā
karmaṇo+api svakakṣyāyāṃ na syād atiśayas tathā
3.7.75 karmaṇas tv āptum iṣṭatva āśrite+atiśayo yataḥ
āśrīyate tato+atyantaṃ bhedaḥ pūrveṇa karmaṇā
3.7.76 ṇijante ca yathā kartā sakriyaḥ san prayujyate
na duhyādau tathā kartā niṣkriyo+api prayujyate
3.7.77 bhedavākyaṃ tu yan ṇyante nīduhiprakṛtau ca yat
śabdāntaratvān naivāsti saṃsparśas tasya dhātunā
3.7.78 yathaivaikam apādānaṃ śāstre bhedena darśitam
tathaikam eva karmāpi bhedena pratipāditam
3.7.79 nirvartyo vā vikāryo vā prāpyo vā sādhanāśrayaḥ
kriyāṇām eva sādhyatvāt siddharūpo+abhidhīyate
3.7.80 ahiteṣu yathā laulyāt kartur icchopajāyate
viṣādiṣu bhayādibhyas tathaivāsau pravartate
3.7.81 pradhānetarayor yatra dravyasya kriyayoḥ pṛthak
śaktir guṇāśrayā tatra pradhānam anurudhyate
3.7.82 pradhānaviṣayā śaktiḥ pratyayenābhidhīyate
yadā guṇe tadā tadvad anuktāpi prakāśate
3.7.83 pacāv anuktaṃ yat karma ktvānte bhāvābhidhāyini
bhujau śaktyantare+apy ukte tat taddharma prakāśate
3.7.84 iṣeś ca gamisaṃsparśād grāme yo lo vidhīyate
tatreṣiṇaiva nirbhogaḥ kriyate gamikarmaṇaḥ
3.7.85 paktvā bhujyata ity atra keṣāṃ cin na vyapekṣate
odanaṃ pacatiḥ so+asāv anumānāt pratīyate
3.7.86 tathābhiniviśau karma yat tiṅante +abhidhīyate
ktvānte+adhikaraṇatve+api na tatrecchanti saptamīm
3.7.87 yan nirvṛttāśrayaṃ karma prāpter apracitaṃ punaḥ
bhakṣyādiviṣayāpattyā bhidyamānaṃ tad īpsitam
3.7.88 dhātor arthāntare vṛtter dhātvarthenopasaṃgrahāt
prasiddher avivakṣātaḥ karmaṇo+akarmikā kriyā
3.7.89 bhedā ya ete catvāraḥ sāmānyena pradarśitāḥ
te nimittādibhedena bhidyante bahudhā punaḥ
iti karmādhikāraḥ