karaṇādhikāraḥ

3.7.90 kriyāyāḥ pariniṣpattir yadvyāpārād anantaram
vivakṣyate yadā tatra karaṇatvaṃ tadā smṛtam
3.7.91 vastutas tad anirdeśyaṃ na hi vastu vyavasthitam
sthālyā pacyata ity eṣā vivakṣā dṛśyate yataḥ
3.7.92 karaṇeṣu tu saṃskāram ārabhante punaḥ punaḥ
viniyogaviśeṣāṃś ca pradhānasya prasiddhaye
3.7.93 svakakṣyāsu prakarṣaś ca karaṇānāṃ na vidyate
āśritātiśayatvaṃ tu paratas tatra lakṣaṇam
3.7.94 svātantrye+api prayoktāra ārād evopakurvate
karaṇena hi sarveṣāṃ vyāpāro vyavadhīyate
3.7.95 kriyāsiddhau prakarṣo+ayaṃ nyagbhāvas tv eva kartari
siddhau satyāṃ hi sāmānyaṃ sādhakatvaṃ prakṛṣyate
3.7.96 asyādīnāṃ tu kartṛtve taikṣṇyādi karaṇaṃ viduḥ
taikṣṇyādīnāṃ svatantratve dvedhātmā vyavatiṣṭhate
3.7.97 ātmabhede+api saty evam eko+arthaḥ sa tathā sthitaḥ
tadāśrayatvād bhede+api kartṛtvaṃ bādhakaṃ tataḥ
3.7.98 yathā ca saṃnidhānena karaṇatvaṃ pratīyate
tathaivāsaṃnidhāne+api kriyāsiddheḥ pratīyate
3.7.99 stokasya vābhinirvṛtter anirvṛtteś ca tasya vā
prasiddhiṃ karaṇatvasya stokādīnāṃ pracakṣate
3.7.100 dharmāṇāṃ tadvatā bhedād abhedāc ca viśiṣyate
kriyāvadher avaccheda- viśeṣād bhidyate yathā
iti karaṇādhikāraḥ