kartradhikāraḥ

3.7.101 prāg anyataḥ śaktilābhān nyagbhāvāpādanād api
tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt
3.7.102 adṛṣṭatvāt pratinidheḥ praviveke ca darśanāt
ārād apy upakāritve svātantryaṃ kartur ucyate
3.7.103 dharmair abhyuditaiḥ śabde niyamo na tu vastuni
kartṛdharmavivakṣāyāṃ śabdāt kartā pratīyate
3.7.104 ekasya buddhyavasthābhir bhede ca parikalpite
kartṛtvaṃ karaṇatvaṃ ca karmatvaṃ copajāyate
3.7.105 utpatteḥ prāg asadbhāvo buddhyavasthānibandhanaḥ
aviśiṣṭaḥ satānyena kartā bhavati janmanaḥ
3.7.106 kāraṇaṃ kāryabhāvena yadā vāvyavatiṣṭhate
kāryaśabdaṃ tadā labdhvā kāryatvenopajāyate
3.7.107 yathāheḥ kuṇḍalībhāvo vyagrāṇāṃ vā samagratā
tathaiva janmarūpatvaṃ satām eke pracakṣate
3.7.108 vibhaktayoni yat kāryaṃ kāraṇebhyaḥ pravartate
svā jātir vyaktirūpeṇa tasyāpi vyavatiṣṭhate
3.7.109 bhāveṣv eva padanyāsaḥ prajñāyā vāca eva vā
nāstīty apy apade nāsti na ca sad bhidyate tataḥ
3.7.110 buddhiśabdau pravartete yathābhūteṣu vastuṣu
teṣām anyena tattvena vyavahāro na vidyate
3.7.111 ākāśasya yathā bhedaś chāyāyāś calanaṃ yathā
janmanāśāv abhede+api tathā kaiś cit prakalpitau
3.7.112 yathaivākāśanāstitvam asan mūrtinirūpitam
tathaiva mūrtināstitvam asadākāśaniśrayam
3.7.113 yathā tadarthair vyāpāraiḥ kriyātmā vyapadiśyate
abhedagrahaṇād eṣa kāryakāraṇayoḥ kramaḥ
3.7.114 vikāro janmanaḥ kartā prakṛtir veti saṃśaye
bhidyate pratipattṭṇāṃ darśanaṃ liṅgadarśanaiḥ
3.7.115 kḷpi saṃpadyamāne yā caturthī sā vikārataḥ
suvarṇapiṇḍe prakṛtau vacanaṃ kuṇḍalāśrayam
3.7.116 vākye saṃpadyateḥ kartā saṅghaś cvyantasya kathyate
vṛttau saṅghībhavantīti brāhmaṇānāṃ svatantratā
3.7.117 atvaṃ saṃpadyate yas tvaṃ na tasmin yuṣmadāśrayā
pravṛttiḥ puruṣasyāsti prākṛtaḥ sa vidhīyate
3.7.118 pūrvāvasthām avijahat saṃspṛśan dharmam uttaram
saṃmūrchita ivārthātmā jāyamāno+abhidhīyate
3.7.119 savyāpārataraḥ kaś cit kva cid dharmaḥ pratīyate
saṃsṛjyante ca bhāvānāṃ bhedavatyo+api śaktayaḥ
3.7.120 viparītārthavṛttitvaṃ puruṣasya viparyaye
gamyeta sādhanaṃ hy atra savyāpāraṃ pratīyate
3.7.121 tvam anyo bhavasīty eṣā tatra syāt parikalpanā
rājñi bhṛtyatvamāpanne yathā tadvad gatir bhavet
3.7.122 saṃbhāvanāt kriyāsiddhau kartṛtvena samāśritaḥ
kriyāyām ātmasādhyāyāṃ sādhanānāṃ prayojakaḥ
3.7.123 prayogamātre nyagbhāvaṃ svātantryād eva niśritaḥ
aviśiṣṭo bhavaty anyaiḥ svatantrair muktasaṃśayaiḥ
3.7.124 nimittebhyaḥ pravartante sarva eva svabhūtaye
abhiprāyānurodho+api svārthasyaiva prasiddhaye
iti kartradhikāraḥ