3.9: kālasamuddeśaḥ

3.9.1 vyāpāravyatirekeṇa kālam eke pracakṣate
nityam ekaṃ vibhu dravyaṃ parimāṇaṃ kriyāvatām
3.9.2 diṣṭiprasthasuvarṇādi mūrtibhedāya kalpate
kriyābhedāya kālas tu saṃkhyā sarvasya bhedikā
3.9.3 utpattau ca sthitau caiva vināśe cāpi tadvatām
nimittaṃ kālam evāhur vibhaktenātmanā sthitam
3.9.4 tam asya lokayantrasya sūtradhāraṃ pracakṣate
pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate
3.9.5 yadi na pratibadhnīyāt pratibandhaṃ ca notsṛjet
avasthā vyatikīryeran paurvāparyavinākṛtāḥ
3.9.6 tasyātmā bahudhā bhinno bhedair dharmāntarāśrayaiḥ
na hi bhinnam abhinnaṃ vā vastu kiṃ cana vidyate
3.9.7 naiko na cāpy aneko+asti na śuklo nāpi cāsitaḥ
dravyātmā sa tu saṃsargād evaṃrūpaḥ prakāśate
3.9.8 saṃsargināṃ tu ye bhedā viśeṣās tasya te matāḥ
sa bhinnas tair vyavasthānāṃ kālo bhedāya kalpate
3.9.9 viśiṣṭakālasaṃbandhād vṛttilābhaḥ prakalpate
śaktīnāṃ saṃprayogasya hetutvenāvatiṣṭhate
3.9.10 janmābhivyaktiniyamāḥ prayogopanibandhanāḥ
nityādhīnasthititvāc ca sthitir niyamapūrvikā
3.9.11 sthitasyānugrahas tais tair dharmaiḥ saṃsargibhis tataḥ
pratibandhas tirobhāvaḥ prahāṇam iti cātmanaḥ
3.9.12 pratyavasthaṃ tu kālasya vyāpāro+atra vyavasthitaḥ
kāla eva hi viśvātmā vyāpāra iti kathyate
3.9.13 mūrtīnāṃ tena bhinnānām ācayāpacayāḥ pṛthak
lakṣyante pariṇāmena sarvāsāṃ bhedayoginā
3.9.14 jalayantrabhramāveśa- sadṛśībhiḥ pravṛttibhiḥ
sa kalāḥ kalayan sarvāḥ kālākhyāṃ labhate vibhuḥ
3.9.15 pratibhaddhāś ca yās tena citrā viśvasya vṛttayaḥ
tāḥ sa evānujānāti yathā tantuḥ śakuntikāḥ
3.9.16 viśiṣṭakālasaṃbandhāl labdhapākāsu śaktiṣu
kriyābhivyajyate nityā prayogākhyena karmaṇā
3.9.17 jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate
kuto+apy adbhutayā vṛttyā śaktibhiḥ sā niyamyate
3.9.18 tatas tu samavāyākhyā śaktir bhedasya bādhikā
ekatvam iva tā vyaktīr āpādayati kāraṇaiḥ
3.9.19 athāsmān niyamād ūrdhvaṃ jātayo yāḥ prayojikāḥ
tāḥ sarvā vyaktim āyānti svacche chāyā ivāmbhasi
3.9.20 kāraṇānuvidhāyitvād atha kāraṇa pūrvakāḥ
guṇās tatropajāyante svajātivyaktihetavaḥ
3.9.21 āśrayāṇāṃ ca nityatvam āśritānāṃ ca nityatā
tā vyaktīr anugṛhṇāti sthitis tena prakalpate
3.9.22 anityasya yathotpāde pāratantryaṃ tathā sthitau
vināśāyaiva tat śṛṣṭam asvādhīnasthitiṃ viduḥ
3.9.23 sthitaḥ saṃsargibhir bhāvaiḥ svakriyāsv anugṛhyate
naiṣāṃ sattām anudgṛhya vṛttir janmavatāṃ smṛtā
3.9.24 jarākhyā kālaśaktir yā śaktyantaravirodhinī
sā śaktīḥ pratibadhnāti jāyante ca virodhinaḥ
3.9.25 prayojakās tu ye bhāvāḥ sthitibhāgasya hetavaḥ
tirobhavanti te sarve yata ātmā prahīyate
3.9.26 yathaivādbutayā vṛttyā niṣkramaṃ nirnibandhanam
apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate
3.9.27 kriyayor apavargiṇyor nānārthasamavetayoḥ
saṃbandhinā vinaikena paricchedaḥ kathaṃ bhavet
3.9.28 yathā tulāyāṃ haste vā nānādravyavyavasthitam
gurutvaṃ parimīyeta kālād evaṃ kriyāgatiḥ
3.9.29 jahāti sahavṛttāś ca kriyāḥ sa samavasthitāḥ
vrīhir yathodakaṃ tena hāyanākhyāṃ prapadyate
3.9.30 pratibandhābhyanujñābhyāṃ vṛttir yā tasya śāsvatī
tayā vibhajyamāno+asau bhajate kramarūpatāṃ
3.9.31 kartṛbhedāt tadartheṣu pracayāpacayau gataḥ
samatvaṃ viṣamatvaṃ vā sa ekaḥ pratipadyate
3.9.32 kriyābhedād yathaikasmiṃs takṣādyākhyā pravartate
kriyābhedāt tathaikasminn ṛtvādyākhyopajāyate
3.9.33 ārambhaś ca kriyā caiva niṣṭhā cety abhidhīyate
dharmāntarāṇām adhyāsa- bhedāt sadasadātmanaḥ
3.9.34 yāvāṃś ca dvyaṇukādīnāṃ tāvān himavato+apy asau
na hy ātmā kasya cid bhettuṃ pracetuṃ vāpi śakyate
3.9.35 anyais tu bhāvair anyeṣāṃ pracayaḥ parikalpyate
śanair idam idaṃ kṣipram iti tena pratīyate
3.9.36 asataś ca kramo nāsti sa hi bhettuṃ na śakyate
sato+api cātmatattvaṃ yat tat tathaivāvatiṣṭhate
3.9.37 kriyopādhiś ca san bhūta- bhaviṣyadvartamānatāḥ
ekādaśābhir ākārair vibhaktāḥ pratipadyate
3.9.38 bhūtaḥ pañcavidhas tatra bhaviṣyaṃś ca caturvidhaḥ
vartamāno dvidhākhyāta ity ekādaśa kalpanāḥ
3.9.39 kāle nidhāya svaṃ rūpaṃ prajñayā yan nigṛhyate
bhāvās tato nivartante tatra saṃkrāntaśaktayaḥ
3.9.40 bhāvināṃ caiva yad rūpaṃ tasya ca pratibimbakam
sunirmṛṣṭa ivādarśe kāla evopapadyate
3.9.41 tṛṇaparṇalatādīni yathā sroto+anukarṣati
pravartayati kālo+api mātrā mātrāvatāṃ tathā
3.9.42 āviśyevānusaṃdhatte yathā gatimatāṃ gatīḥ
vāyus tatraiva kālātmā vidhatte kramarūpatām
3.9.43 ayanapravibhāgaś ca gatīś ca jyotiṣāṃ dhruvā
nivṛttiprabhavāś caiva bhūtānāṃ tannibandhanāḥ
3.9.44 mātrāṇāṃ pariṇāmā ye kālavṛttyanupātinaḥ
nakṣatrākhyā pṛthak teṣu cihnamātraṃ tu tārakāḥ
3.9.45 rutair mṛgaśakuntānāṃ sthāvarāṇāṃ ca vṛttibhiḥ
chāyādipariṇāmaiś ca ṛtudhāmā nirūpyate
3.9.46 nirbhāsopagamo yo+ayaṃ kramavān iva dṛśyate
akramasyāpi viśvasya tat kālasya viceṣṭitam
3.9.47 dūrāntikavyavasthānam adhvādhikaraṇaṃ yathā
cirakṣipravyavasthānaṃ kālādhikaraṇaṃ tathā
3.9.48 tasyābhinnasya kālasya vyavahāre kriyākṛtāḥ
bhedā iva trayaḥ siddhā yāṃl loko nātivartate
3.9.49 ekasya śaktayas tisraḥ kālasya samavasthitāḥ
yatsaṃbandhena bhāvānāṃ darśanādarśane satām
3.9.50 dvābhyāṃ sa kila śaktibhyāṃ bhāvānāṃ varaṇātmakaḥ
śaktis tu vartamānākhyā bhāvarūpaprakāśinī
3.9.51 anāgatā janmaśakteḥ śaktir apratibandhikā
atītākhyā tu yā śaktis tayā janma virudhyate
3.9.52 tamaḥprakāśavat tv ete trayo+adhvāno vyavasthitāḥ
akramās teṣu bhāvānāṃ kramaḥ samupalabhyate
3.9.53 dvau tu tatra tamorūpāv ekasyālokavat sthitiḥ
atītam api keṣāṃ cit punar viparivartate
3.9.54 yugapad vartamānatvaṃ taddharmā pratipadyate
keṣāṃ cid vartamānatvāc caiti tadvad atītatām
3.9.55 hetupakārād ākṣipto vartamānatvam āgataḥ
śāntahetūpakāraḥ san punar nopaiti darśanam
3.9.56 dve eva kālasya vibhoḥ keṣāṃ cic chaktivartmanī
karoti yābhyāṃ bhāvānām unmīlananimīlane
3.9.57 kalābhiḥ pṛthagarthābhiḥ pravibhaktaṃ svabhāvataḥ
ke cid buddhyanusaṃhāra- lakṣaṇaṃ taṃ pracakṣate
3.9.58 jñānānugataśaktiṃ vā bāhyaṃ vā satyataḥ sthitam
kālātmānam anāśritya vyavahartuṃ na śakyate
3.9.59 tisro bhāvasya bhāvasya keṣāṃ cid bhāvaśaktayaḥ
tābhiḥ svaśaktibhiḥ sarvaṃ sadaivāsti ca nāsti ca
3.9.60 sattvād avyatirekeṇa tās tisro+api vyavasthitāḥ
kramas tās tadabhedāc ca sadasattvaṃ na bhidyate
3.9.61 darśanādarśanenaikaṃ dṛṣṭādṛṣṭaṃ tad eva tu
adhvanām ekatā nāsti na ca kiṃ cin nivartate
3.9.62 śaktyātmadevatāpakṣair bhinnaṃ kālasya darśanam
prathamaṃ tad avidyāyāṃ yad vidyāyāṃ na vidyate
3.9.63 abhede yadi kālasya hrasvadīrghaplutādiṣu
dṛśyate bhedanirbhāsaḥ sa cirakṣiprabuddhivat
3.9.64 hrasvadīrghaplutāvṛttyā nālikāsalilādiṣu
kathaṃ pracayayogaḥ syāt kalpanāmātrahetukaḥ
3.9.65 abhivyaktinimittasya pracayena pracīyate
abhinnam api śabdasya tattvam apracayātmakam
3.9.66 evaṃ mātrāturīyasya bhedo dāśatayasya vā
parimāṇavikalpena śabdātmani na vidyate
3.9.67 anuniṣpādikalpena ye+antarāla iva sthitāḥ
śabdās te pratipattṝṇām upāyāḥ pratipattaye
3.9.68 viśiṣṭam avadhiṃ taṃ tam upādāya prakalpate
kālaḥ kālavatām ekaḥ kṣaṇamāsartubhedabhāk
3.9.69 buddhyavagrahabhedāc ca vyavahārātmani sthitaḥ
tāvān eva kṣaṇaḥ kālo yugamanvantarāṇi vā
3.9.70 pratibandhābhyanujñābhyāṃ nālikāvivarāśrite
yad ambhasi prakṣaraṇaṃ tat kālasyaiva ceṣṭitam
3.9.71 alpe mahati vā chidre tatsaṃbandhe na bhidyate
kālasya vṛttir ātmāpi tam evāsyānuvartate
3.9.72 ākrīḍa iva kālasya dṛśyate yaḥ svaśaktibhiḥ
bahurūpasya bhāveṣu bahudhā tena bhidyate
3.9.73 tvacisārasya vā vṛddhiṃ tṛṇarājasya vā dadhat
tāvat tadvṛddhiyogena kālatattvaṃ vikalpate
3.9.74 vyatikrame+api mātrāṇāṃ tasya nāsti vyatikramaḥ
na gantṛgatibhedena mārgabhedo+asti kaś cana
3.9.75 udayāstamayāvṛttyā jyotiṣāṃ lokasiddhayā
kālasyāvyatipāte+api tāddharmyam iva lakṣyate
3.9.76 ādityagrahanakṣatra- parispandam athāpare
bhinnam āvṛttibhedena kālaṃ kālavido viduḥ
3.9.77 kriyāntarapariccheda- pravṛttā yā kriyāṃ prati
nirjñātaparimāṇā sā kāla ity abhidhīyate
3.9.78 jñāne rūpasya saṃkrāntir jñānenaivānusaṃhṛtiḥ
ataḥ kriyāntarābhāve sā kriyā kāla iṣyate
3.9.79 bhūto ghaṭa itīyaṃ ca sattāyā eva bhūtatā
bhūtā satteti sattāyāḥ sattā bhūtābhidhīyate
3.9.80 parato bhidyate sarvam ātmā tu na vikalpyate
parvatādisthitis tasmāt pararūpeṇa bhidyate
3.9.81 prasiddhabhedā vyāpārā virūpāvayavakriyāḥ
sāhacaryeṇa bhidyante sarūpāvayavakriyāḥ
3.9.82* *vyavadhānam ivopaiti nivṛtta iva dṛśyate
kriyāsamūho bhujyādir antarālapravṛttibhiḥ
3.9.83* *na ca vicchinnarūpo+api so+avirāmān nivartate
sarvaiva hi kriyānyena samkīrṇevopalabhyate
3.9.84 *tadantarāladṛṣṭā vā sarvaivāvayavakriyā *
sādṛśyāt sati bhede tu tadaṅgatvena gṛhyate
3.9.85 sad asad vāpi vastu syāt tṛtīyaṃ nāsti kiṃ cana
tena bhūtabhaviṣyantau muktvā madhyaṃ na vidyate
3.9.86 nirvṛttirūpam ekasya bhedābhāvān na kalpate
sad asad vāpi tenaikaṃ kramarūpaṃ kathaṃ bhavet
3.9.87 bahūnāṃ cānavasthānād ekam evopalabhyate
yathopalabdhi smaraṇaṃ tatra cāpy upapadyate
3.9.88 sadasadrūpam ekaṃ syād sarvasyaikatvakalpane
nirvṛttirūpaṃ nirvṛtteḥ sāmānyam atha vā bhavet
3.9.89 kāryotpattau samarthaṃ vā svena dharmeṇa tat tathā
ātmatattvena gṛhyeta sā cāsmin vartamānatā
3.9.90 kriyāprabandharūpaṃ yad adhyātmaṃ vinigṛhyate
saṃkrāntarūpam ekatra tām āhur vartamānatām
3.9.91 kriyātipattir atyantaṃ kriyānutpattilakṣaṇā
na ca bhūtam anutpannaṃ na bhaviṣyat tathāvidham
3.9.92 prāg viruddhakriyotpādān nirvṛtte vā virodhini
vyāpāre+avadhibhedena viṣayas tatra bhidyate
3.9.93 vyabhicāre nimittasya sādhutvaṃ na prakalpate
bhāvy āsīd iti sūtreṇa tat kāle+anyatra śiṣyate
3.9.94 svakāla eva sādhutve kālabhede gatiḥ katham
vākyārthād atadartheṣu viśiṣṭatvaṃ na sidhyati
3.9.95 tadarthaś ced avayavo bhāvino bhūtatāgatiḥ
na syād atyantabhūtatvam evaikaṃ tatra saṃbhavet
3.9.96 viśiṣṭakālatā pūrvaṃ tathāpi tu viśeṣaṇe
āśrayāt so+antaraṅgatvāt tatra sādhur bhaviṣyati
3.9.97 āmiśra eva prakrāntaḥ sa padārthas tathāvidhaḥ
kevalasya vimiśratvaṃ nitye+arthe nopapadyate
3.9.98 śuddhe ca kāle vyākhyātam āmiśre na prasidhyati
sādhutvam ayathākālaṃ tat sūtreṇopadiśyate
3.9.99 ākhyātapadavācye+arthe nirvartyatvāt pradhānatā
viśeṣaṇaṃ tadākṣepāt tatkāle vyavatiṣṭhate
3.9.100 saṃpratyayānukāro vā śabdavyāpāra eva vā
adhyasyate viruddhe+arthe na ca tena virudhyate
3.9.101 bhūtaṃ bhaviṣyad ity etau pratyayau vartamānatām
atyajantau prapadyete viruddhāśrayarūpatām
3.9.103 adhvano vartamānasya viṣayeṇa bhaviṣyatā
bhāṣye bhaviṣyatkāleti kāryārthaṃ vyapadiśyate
3.9.104 icchā cikīrśatīty atra svakālam anurudhyate
bhaviṣyati prakṛtyarthe tatkālaṃ nānurudhyate
3.9.105 āśāsyamānatantratvād āśaṃsāyāṃ viparyayaḥ
prayoktṛdharmaḥ śabdārthe śabdair evānuśajyate
3.9.106 apchālibījasaṃyoge vartate niṣpadir yadā
tatrāvayavavṛttitvād bhaviṣyatpratiṣedhanam
3.9.107 phalaprasavarūpe tu niṣpadau bhūtakālatā
dharmāntareṣu tad rūpam adhyasya parikalpyate
3.9.108 upayukte nimittānāṃ vyāpāre phalasiddhaye
tatra rūpaṃ yad adhyastaṃ tatkālaṃ tat pratīyate
3.9.109 niṣpattāv avadhiḥ kaś cit kaś cit prativivakṣitaḥ
hetujanmavyapekṣātaḥ phalajanmeti cocyate
3.9.110 abahiḥsādhanādhīnā siddhir yatra vivakṣitā
tat sādhanāntarābhāvāt siddham ity apadiśyate
3.9.111 tasmād avadhibhedena siddhā mukhyaiva bhūtatā
anāgatatvam astitvaṃ hetudharmavyapekṣaṇe
3.9.112 satām indriyasaṃbandhāt saiva sattā viśiṣyate
bhedena vyavahāro hi vastvantaranibandhanaḥ
3.9.113 astitvaṃ vastumātrasya buddhyā tu parigṛhyate
yaḥ samāsādanād bhedaḥ sa tatra na vivakṣitaḥ
3.9.114 yogād vā strītvapuṃstvābhyāṃ na kiṃ cid avatiṣṭhate
svasminn ātmani tatrānyad bhūtaṃ bhāvi ca kathyate