3.10: puruṣasamuddeśa

3.10.1 pratyaktā parabhāvaś cāpy upādhī kartṛkarmanoḥ
tayoḥ śrutiviśeṣeṇa vācakau madhyamottamau
3.10.2 sad asad vāpi caitanyam etābhyām avagamyate
caitanyabhāge prathamaḥ puruṣo na tu vartate
3.10.3 budhijānāticitibhiḥ prathame puruṣe sati
samjñānārthair na caitanya- syopayogaḥ prakāśyate
3.10.4 saṃbodhanārthaḥ sarvatra madhyame kaiś cid iṣyate
tathā saṃbodhane sarvāṃ prathamāṃ yuṣmado viduḥ
3.10.5 saṃbodhanaṃ na loke+asti vidhātavyena vastunā
svāhendraśatrur vardhasva yathā rājā bhaveti ca
3.10.6 yuṣmadarthasya siddhatvān niyatā cādyudāttatā
yuṣmadaḥ prathamāntasya paraś cen na padād asau
3.10.7 guṇapradhānatābhedaḥ puruśādiviparyayaḥ
nirdeśaś cānyathā śāstre nityatvān na virudhyate
3.10.8 yathānirdeśam arthāḥ syur yesāṃ śāstraṃ vidhāyakam
kim cit sāmānyam āśritya sthite tu pratipādanam
3.10.9 yo+aśve yaḥ pīṭha ity atra bhūtayor aśvapīṭhayoḥ
yathopalakṣaṇārthatvaṃ tathārtheṣv anuśāsanam