202-a
३६अर्कपत्ररसे पक्वं कटुतैलं निशायुतम् ।
मनःशिलायुतं वापि पामाकच्छ्वादिनाशनम् ॥ १६२ ॥
३७गण्डीरिकाचित्रकमार्कवार्क-
कुष्ठद्रुमत्वग्लवणैः समूत्रैः ।
तैलं पचेन्मण्डलदद्रुकुष्ठ-
दुष्टव्रणारुक्किटिभापहारि ॥ १६३ ॥
३८चित्रकस्याथ निर्गुण्ड्या हयमारस्य मूलतः ।
नाडी च बीजाद्विषतः काञ्जिपिष्टं पलंपलम् ॥ १६४ ॥
करञ्जतैलाष्टपलं काञ्जिकस्य पलं पुनः ।
मिश्रितं सूर्यसन्तप्तं तैलं कुष्ठव्रणास्रजित् ॥ १६५ ॥
३९सोमराजी हरिद्रे द्वे सर्षपारग्वधं गदम् ।
करञ्जैडगजाबीजं गर्भं दत्वा विपाचयेत् ॥ १६६ ॥
तैलं सर्षपसम्भूतं नाडीदुष्टव्रणापहम् ।
अनेनाशु प्रशाम्यन्ति कुष्ठान्यष्टादशैव तु ॥ १६७ ॥
नीलिकापिडकाव्यङ्गं गम्भीरं वातशोणितम् ।
कण्डूकृच्छ्रप्रशमनं कच्छुपामाविनाशनम् ॥ १६८ ॥