J 103

5.4. Bodily Purification

O edn 568-579, O tr. 141-144

5.4.1. Death or Birth of a Person Belonging to the Same Ancestry

O edn 568-577, O tr. 141-143
5.58a dantajāte 'nujāte ca kṛta.cūḍe ca saṃsthite |
5.58c aśuddhā bāndhavāḥ sarve sūtake ca tathā-ucyate || 58 ||
5.59a daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate |
5.59c arvāk sañcayanād asthnāṃ tryaham ekāham eva vā || 59 ||
5.60a sapiṇḍatā tu puruṣe saptame vinivartate |
5.60c samānodakabhāvas tu janma.nāmnor a.vedane || 60 ||
5.61a yathā-idaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate | 158
5.61c janane 'py evam eva syāt-nipuṇaṃ śuddhim icchatām || 61 || 159
5.62a[61Ma] sarveṣāṃ śāvam āśaucaṃ mātā.pitros tu sūtakam | 160
5.62c[61Mc] sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ || 62 ||
5.63a[62Ma] nirasya tu pumān-śukram upaspṛsya-eva śudhyati |
5.63c[62Mc] baijikād abhisambandhād anurundhyād aghaṃ tryaham || 63 ||
5.64a[63Ma] ahnā ca-ekena rātryā ca trirātrair eva ca tribhiḥ |
5.64c[63Mc] śava.spṛśo viśudhyanti tryahād udakadāyinaḥ || 64 ||
5.65a[64Ma] guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran |
5.65c[64Mc] pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati || 65 || 161
5.66a[65Ma] rātribhir māsa.tulyābhir garbhasrāve viśudhyati |
5.66c[65Mc] rajasy uparate sādhvī snānena strī rajasvalā || 66 ||
5.67a[66Ma] nṛṇām a.kṛtacūḍānāṃ viśuddhir naiśikī smṛtā |
5.67c[66Mc] nirvṛtta.cūḍakānāṃ tu trirātrāt-śuddhir iṣyate || 67 || 162
  1. 5.61av/ not in M
  2. 5.61cv/ not in M
  3. 5.62a[61Ma]v/ M:
    janane 'py evam eva syān mātā.pitros tu sūtakam
  4. 5.65c[64Mc]v/ M:
    pretāhāraiḥ
  5. 5.67c[66Mc]v/ M:
    nirvṛtta.muṇḍakānāṃ