J 128
7.17a sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ |
7.17c caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ || 17 ||
7.18a daṇḍaḥ śāsti prajāḥ sarvā daṇḍa eva-abhirakṣati |
7.18c daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ || 18 ||
7.19a samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ |
7.19c a.samīkṣya praṇītas tu vināśayati sarvataḥ || 19 ||
7.20a yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ |
7.20c śūle matsyān iva-apakṣyan durbalān balavattarāḥ || 20 ||
7.21a adyāt kākaḥ puroḍāśaṃ śvā ca lihyādd havis tathā | 200
7.21c svāmyaṃ ca na syāt kasmiṃś cit pravarteta-adhara.uttaram || 21 ||
7.22a sarvo daṇḍajito loko durlabho hi śucir naraḥ |
7.22c daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate || 22 ||
7.23a deva.dānava.gandharvā rakṣāṃsi pataga.uragāḥ |
7.23c te 'pi bhogāya kalpante daṇḍena-eva nipīḍitāḥ || 23 ||
7.24a duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ |
7.24c sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt || 24 ||
7.25a yatra śyāmo lohita.akṣo daṇḍaś carati pāpahā |
7.25c prajās tatra na muhyanti netā cet sādhu paśyati || 25 ||
7.26a tasya-āhuḥ sampraṇetāraṃ rājānaṃ satyavādinam |
7.26c samīkṣyakāriṇaṃ prājñaṃ dharma.kāma.artha.kovidam || 26 ||
  1. 7.21av/ M:
    śvā-avalihyādd