J 129
7.27a taṃ rājā praṇayan samyak trivargeṇa-abhivardhate |
7.27c kāma.ātmā viṣamaḥ kṣudro daṇḍena-eva nihanyate || 27 || 201
7.28a daṇḍo hi sumahat.tejo durdharaś ca-akṛta.ātmabhiḥ |
7.28c dharmād vicalitaṃ hanti nṛpam eva sa.bāndhavam || 28 ||
7.29a tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sa.cara.acaram |
7.29c antarikṣagatāṃś ca-eva munīn devāṃś ca pīḍayet || 29 ||
7.30a so 'sahāyena mūḍhena lubdhena-akṛta.buddhinā |
7.30c na śakyo nyāyato netuṃ saktena viṣayeṣu ca || 30 ||
7.31a śucinā satyasandhena yathāśāstra.anusāriṇā |
7.31c praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā || 31 ||

7.1.1.2. Proper Behaviour

O edn 617-618, O tr. 155
7.32a svarāṣṭre nyāyavṛttaḥ syād bhṛśa.daṇḍaś ca śatruṣu |
7.32c suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ || 32 ||
7.33a evaṃvṛttasya nṛpateḥ śilā.uñchena-api jīvataḥ |
7.33c vistīryate yaśo loke tailabindur iva-ambhasi || 33 ||
7.34a atas tu viparītasya nṛpater ajita.ātmanaḥ |
7.34c saṅkṣipyate yaśo loke ghṛtabindur iva-ambhasi || 34 ||
7.35a sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ |
7.35c varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā || 35 ||
7.36a tena yad yat sa.bhṛtyena kartavyaṃ rakṣatā prajāḥ |
7.36c tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ || 36 ||
  1. 7.27cv/ M:
    kāma.andho