J 12
1.107a asmin dharmo 'khilena-ukto guṇa.doṣau ca karmaṇām |
1.107c caturṇām api varṇānām ācāraś ca-eva śāśvataḥ || 107 ||
1.108a ācāraḥ paramo dharmaḥ śruti.uktaḥ smārta eva ca |
1.108c tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ || 108 ||
1.109a ācārād vicyuto vipro na vedaphalam aśnute |
1.109c ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet || 109 || 15
1.110a evam ācārato dṛṣṭvā dharmasya munayo gatiṃ |
1.110c sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param || 110 ||

1.11. Excursus: Synopsis

O edn 401-402, O tr. 92-93
1.111a jagataś ca samutpattiṃ saṃskāravidhim eva ca |
1.111c vratacaryā.upacāraṃ ca snānasya ca paraṃ vidhim || 111 ||
1.112a dārādhigamanaṃ ca-eva vivāhānāṃ ca lakṣaṇam |
1.112c mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam || 112 ||
1.113a vṛttīnāṃ lakṣaṇaṃ ca-eva snātakasya vratāni ca |
1.113c bhakṣya.abhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca || 113 ||
1.114a strīdharma.yogaṃ tāpasyaṃ mokṣaṃ sannyāsam eva ca |
1.114c rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam || 114 ||
1.115a sākṣipraśna.vidhānaṃ ca dharmaṃ strī.puṃsayor api |
1.115c vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam || 115 ||
1.116a vaiśya.śūdra.upacāraṃ ca saṅkīrṇānāṃ ca sambhavam |
1.116c āpad.dharmaṃ ca varṇānāṃ prāyaścitta.vidhiṃ tathā || 116 ||
  1. 1.109cv/ M:
    sampūrṇaphalabhāk smṛtaḥ