J 230
10.18a jāto niṣādāt-śūdrāyāṃ jātyā bhavati pukkasaḥ |
10.18c śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ || 18 ||
10.19a kṣattur jātas tathā-ugrāyāṃ śvapāka iti kīrtyate |
10.19c vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate || 19 ||
10.20a dvijātayaḥ savarṇāsu janayanty a.vratāṃs tu yān |
10.20c tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet || 20 ||
10.21a vrātyāt tu jāyate viprāt pāpa.ātmā bhūrjakaṇṭakaḥ| 330
10.21c āvantya.vāṭadhānau ca puṣpadhaḥ śaikha eva ca || 21 ||
10.22a jhallo mallaś ca rājanyād vrātyāt-nicchivir eva ca | 331
10.22c naṭaś ca karaṇaś ca-eva khaso draviḍa eva ca || 22 ||
10.23a vaiśyāt tu jāyate vrātyāt sudhanvā-ācārya eva ca |
10.23c kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca || 23 ||

10.1.1.4. Mixed Classes: Third Discourse

O edn 814-819, O tr. 209-210
10.24a vyabhicāreṇa varṇānām avedyāvedanena ca |
10.24c svakarmaṇāṃ ca tyāgena jāyante varṇasaṅkarāḥ || 24 ||
10.25a saṅkīrṇa.yonayo ye tu pratiloma.anuloma.jāḥ |
10.25c anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ || 25 ||
10.26a sūto vaidehakaś ca-eva caṇḍālaś ca narādhamaḥ |
10.26c māgadhaḥ tathā-āyogava eva ca kṣatrajātiś ca || 26 || 332
10.27a ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu |
10.27c mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu || 27 || 333
  1. 10.21av/ M:
    bhṛjjakaṇṭakaḥ
  2. 10.22av/ M:
    vrātyāt-licchavir eva ca
  3. 10.26cv/ M:
    kṣattṛjātiś ca
  4. 10.27cv/ M:
    mātṛjātyāḥ