12.1.2. Actions Leading to the Supreme Good

O edn 904-909, O tr. 234-235
12.83a vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ |
12.83c ahiṃsā gurusevā ca niḥśreyasakaraṃ param || 83 ||
12.84a sarveṣām api ca-eteṣāṃ śubhānām iha karmaṇām |
12.84c kiṃ cit-śreyaskarataraṃ karma-uktaṃ puruṣaṃ prati || 84 ||
12.85a sarveṣām api ca-eteṣām ātmajñānaṃ paraṃ smṛtam |
12.85c tadd hy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ || 85 ||
12.86a ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ca-iha ca |
12.86c śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam || 86 ||
12.87a vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ |
12.87c antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau || 87 ||
J 279
12.88a sukhābhyudayikaṃ ca-eva naiḥśreyasikam eva ca |
12.88c pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam || 88 ||
12.89a iha ca-amutra vā kāmyaṃ pravṛttaṃ karma kīrtyate |
12.89c niṣ.kāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate || 89 ||
12.90a pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām |
12.90c nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai || 90 ||
12.91a sarvabhūteṣu ca-ātmānaṃ sarvabhūtāni ca-ātmani |
12.91c samaṃ paśyann ātmayājī svārājyam adhigacchati || 91 ||
12.92a yathā.uktāny api karmāṇi parihāya dvijottamaḥ |
12.92c ātmajñāne śame ca syād vedābhyāse ca yatnavān || 92 ||
12.93a etadd hi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ |
12.93c prāpya-etat kṛta.kṛtyo hi dvijo bhavati na-anyathā || 93 ||
12.94a pitṛ.deva.manuṣyāṇāṃ vedaś cakṣuḥ sanātanam |
12.94c aśakyaṃ ca-aprameyaṃ ca vedaśāstram iti sthitiḥ || 94 ||
12.95a yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ | 405
12.95c sarvās tā niṣ.phalāḥ pretya tamo.niṣṭhā hi tāḥ smṛtāḥ || 95 ||
12.96a utpadyante cyavante ca yāny ato 'nyāni kāni cit | 406
12.96c tāny arvākkālikatayā niṣ.phalāny anṛtāni ca || 96 ||
12.97a cāturvarṇyaṃ trayo lokāś catvāraś ca-āśramāḥ pṛthak |
12.97c bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati || 97 || 407
J 280
12.98a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ |
12.98c vedād eva prasūyante prasūtir guṇa.karmataḥ || 98 ||
12.99a bibharti sarvabhūtāni vedaśāstraṃ sanātanam |
12.99c tasmād etat paraṃ manye yat-jantor asya sādhanam || 99 ||
12.100a senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca | 408
12.100c sarvalokādhipatyaṃ ca vedaśāstravid arhati || 100 ||
12.101a yathā jāta.balo vahnir dahaty ārdrān api drumān |
12.101c tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ || 101 ||
12.102a vedaśāstrārthatattvajño yatra tatra-āśrame vasan |
12.102c iha-eva loke tiṣṭhan sa brahmabhūyāya kalpate || 102 ||
12.103a ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ |
12.103c dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ || 103 ||
12.104a tapo vidyā ca viprasya niḥśreyasakaraṃ param |
12.104c tapasā kilbiṣaṃ hanti vidyayā-amṛtam aśnute || 104 ||
12.105a pratyakṣaṃ ca-anumānaṃ ca śāstraṃ ca vividhā.āgamam |
12.105c trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā || 105 ||
12.106a ārṣaṃ dharma.upadeśaṃ ca vedaśāstra.avirodhinā |
12.106c yas tarkeṇa-anusandhatte sa dharmaṃ veda na-itaraḥ || 106 ||
J 281
12.107a naiḥśreyasam idaṃ karma yathā.uditam aśeṣataḥ |
12.107c mānavasya-asya śāstrasya rahasyam upadiśyate || 107 || 409
  1. 12.95av/ M:
    śrutayo
  2. 12.96av/ M:
    utpadyante vinaśyanti
  3. 12.97cv/ M:
    bhūtaṃ bhavad bhaviṣyaṃ ca
  4. 12.100av/ M:
    saināpatyaṃ
  5. 12.107cv/ M:
    upadekṣyate