J 22
2.78a etad akṣaram etāṃ ca japan vyāhṛti.pūrvikām |
2.78c sandhyayor vedavid vipro vedapuṇyena yujyate || 78 ||
2.79a sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ |
2.79c mahato 'py enaso māsāt tvacā-iva-ahir vimucyate || 79 ||
2.80a etayā-ṛcā visaṃyuktaḥ kāle ca kriyayā svayā |
2.80c brahma.kṣatriya.viś.yonir garhaṇāṃ yāti sādhuṣu || 80 ||
2.81a oṃ.kāra.pūrvikās tisro mahāvyāhṛtayo 'vyayāḥ | 21
2.81c tri.padā ca-eva sāvitrī vijñeyaṃ brahmaṇo mukham || 81 ||
2.82a yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy a.tandritaḥ |
2.82c sa brahma param abhyeti vāyubhūtaḥ kha.mūrtimān || 82 ||
2.83a ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ |
2.83c sāvitryās tu paraṃ na-asti maunāt satyaṃ viśiṣyate || 83 ||
2.84a kṣaranti sarvā vaidikyo juhoti.yajati.kriyāḥ |
2.84c akṣaraṃ duṣkaraṃ jñeyaṃ brahma ca-eva prajāpatiḥ || 84 || 22

2.2.1.2. Soft Recitation

O edn 418, O tr. 99
2.85a vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ |
2.85c upāṃśuḥ syāt-śataguṇaḥ sāhasro mānasaḥ smṛtaḥ || 85 ||
2.86a ye pākayajñās catvāro vidhiyajñasamanvitāḥ |
2.86c sarve te japayajñasya kalāṃ na-arhanti ṣoḍaśīm || 86 ||
2.87a japyena-eva tu saṃsidhyed brāhmaṇo na-atra saṃśayaḥ |
2.87c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate || 87 ||
  1. 2.81av/ M:
    oṅkāra.
  2. 2.84cv/ M:
    akṣaraṃ tv akṣaraṃ jñeyaṃ