J 23

2.2.2. Excursus: Control of the Organs

O edn 418-420, O tr. 99
2.88a indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu |
2.88c saṃyame yatnam ātiṣṭhed vidvān yantā-iva vājinām || 88 ||
2.89a ekādaśa-indriyāṇy āhur yāni pūrve manīṣiṇaḥ |
2.89c tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ || 89 ||
2.90a śrotraṃ tvak cakṣuṣī jihvā nāsikā ca-eva pañcamī |
2.90c pāyu.upasthaṃ hasta.pādaṃ vāk ca-eva daśamī smṛtā || 90 ||
2.91a buddhīndriyāṇi pañca-eṣāṃ śrotrādīny anupūrvaśaḥ |
2.91c karma.indriyāṇi pañca-eṣāṃ pāyu.ādīni pracakṣate || 91 ||
2.92a ekādaśaṃ mano jñeyaṃ svaguṇena-ubhaya.ātmakam |
2.92c yasmin jite jitāv etau bhavataḥ pañcakau gaṇau || 92 ||
2.93a indriyāṇāṃ prasaṅgena doṣam ṛcchaty a.saṃśayam |
2.93c sanniyamya tu tāny eva tataḥ siddhiṃ nigacchati || 93 ||
2.94a na jātu kāmaḥ kāmānām upabhogena śāmyati |
2.94c haviṣā kṛṣṇavartmā-iva bhūya eva-abhivardhate || 94 ||
2.95a yaś ca-etān prāpnuyāt sarvān yaś ca-etān kevalāṃs tyajet |
2.95c prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate || 95 ||
2.96a na tathā-etāni śakyante sanniyantum asevayā |
2.96c viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ || 96 ||
2.97a vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca |
2.97c na vipraduṣṭa.bhāvasya siddhiṃ gacchati karhi cit || 97 ||