J 68
3.276a[266Ma] kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm |
3.276c[266Mc] śrāddhe praśastās tithayo yathā-etā na tathā-itarāḥ || 276 ||
3.277a[267Ma] yukṣu kurvan dina.ṛkṣeṣu sarvān kāmān samaśnute |
3.277c[267Mc] ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām || 277 ||
3.278a[268Ma] yathā ca-eva-aparaḥ pakṣaḥ pūrvapakṣād viśiṣyate |
3.278c[268Mc] tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate || 278 ||
3.279a[269Ma] prācīnāvītinā samyag apasavyam a.tandriṇā |
3.279c[269Mc] pitryam ā nidhanāt kāryaṃ vidhivad darbha.pāṇinā || 279 ||
3.280a[270Ma] rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā |
3.280c[270Mc] sandhyayor ubhayoś ca-eva sūrye ca-eva-acira.udite || 280 ||
3.281a[271Ma] anena vidhinā śrāddhaṃ trir abdasya-iha nirvapet |
3.281c[271Mc] hemanta.grīṣma.varṣāsu pāñcayajñikam anvaham || 281 ||
3.282a[272Ma] na paitṛyajñiyo homo laukike 'gnau vidhīyate |
3.282c[272Mc] na darśena vinā śrāddham āhita.agner dvijanmanaḥ || 282 ||
3.283a[273Ma] yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ |
3.283c[273Mc] tena-eva kṛtsnam āpnoti pitṛyajñakriyāphalam || 283 ||
3.284a[274Ma] vasūn vadanti tu pitṝn rudrāṃś ca-eva pitāmahān |
3.284c[274Mc] prapitāmahāṃs tathā-ādityān śrutir eṣā sanātanī || 284 ||