J 72
4.18a vayasaḥ karmaṇo 'rthasya śrutasya-abhijanasya ca |
4.18c veṣa.vāc.buddhi.sārūpyam ācaran vicared iha || 18 ||

4.1.3. Study

O edn 507, O tr. 125
4.19a buddhi.vṛddhi.karāṇy āśu dhanyāni ca hitāni ca |
4.19c nityaṃ śāstrāṇy avekṣeta nigamāṃś ca-eva vaidikān || 19 ||
4.20a yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati |
4.20c tathā tathā vijānāti vijñānaṃ ca-asya rocate || 20 ||

4.1.4. Ritual Duties

O edn 507-509, O tr. 125
4.21a ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā |
4.21c nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet || 21 ||
4.22a etān eke mahāyajñān yajñaśāstravido janāḥ |
4.22c an.īhamānāḥ satatam indriyeṣv eva juhvati || 22 ||
4.23a vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā |
4.23c vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām || 23 ||
4.24a jñānena-eva-apare viprā yajanty etair makhaiḥ sadā | 109
4.24c jñāna.mūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā || 24 ||
4.25a agnihotraṃ ca juhuyād ādi.ante dyu.niśoḥ sadā |
4.25c darśena ca-ardhamāsānte paurṇāmāsena ca-eva hi || 25 ||
4.26a sasyānte navasasya.iṣṭyā tathā-ṛtu.ante dvijo 'dhvaraiḥ |
4.26c paśunā tv ayanasya-ādau samānte saumikair makhaiḥ || 26 || 110
4.27a na-an.iṣṭvā navasasya.iṣṭyā paśunā ca-agnimān dvijaḥ |
4.27c navānnam adyāt-māṃsaṃ vā dīrgham āyur jijīviṣuḥ || 27 ||
  1. 4.24av/ M:
    yajante tair makhaiḥ sadā
  2. 4.26cv/ M:
    ayanānte tu samānte