vajrasundarīguṭikā |

āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam || 20 ||
strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet |
bhāgaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa || 21 ||
kṣiptvā tasyāṃ nirundhyātha yāmamātraṃ dṛḍhaṃ dhamet |
uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam || 22 ||
26 20
mardayeccārdrakadrāvairyāvadbhavati golaka20-1ḥ |
caṇḍālīkandamādāya strīstanyena supeṣayet || 23 ||
anena golakaṃ liptvā vajramūṣyāṃ nirodhayet |
paktvā gajapuṭe grāhyā guṭikā vajra20-2sundarī || 24 ||
varṣaikaṃ dhārayedvaktre jīvedbrahyadinatrayam |
brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet || 25 ||
krāmaṇaṃ hyanupānaṃ syātsādhakasyātisiddhidam |
tadudbhavamalairliptaṃ tāmraṃ tu dhamanena hi || 26 ||
jāyate kanakaṃ divyaṃ satyaṃ śaṅkarabhāṣitam |
  1. piṣṭairnirundhayet kha. |