84

eāraho āsāsao

juggaaṃ
ia paḍisāria-cande dūrukkhaṇḍia-ṇisā-paatta-virāme
cittavia-kāmiṇi-aṇe jāma-cchea-visamaṃ gaammi paose
dīhaṃ rakkhasa-vaïṇā cintā reavia-dhīra-dāvia-hiaaṃ
dasahi vi muhehi samaaṃ āloia-suṇṇa-dasa-disaṃ ṇīsasiaṃ
cintei sasaï jūraï bāhuṃ paripusaï dhuṇaï muha-saṃghāaṃ
hasaï pariosa-suṇṇaṃ sīā-ṇippasara-vammaho dahavaaṇo
bahu-maṇṇaï vaccha-aḍaṃ hīrantuvvatta-jaṇaa-taṇaāliddhaṃ
ṇindaï a vaaṇa-ṇivahaṃ appatta-piā-muhāmaa-rasāsāaṃ
paḍirumbhantassa vi se bhagga-ṇiatta-parisaṃṭhavia-bhijjante
visamuddhāia-kampe hiae ullalaï alahuammi vi dhīraṃ
to se visamuvvattia-virala-pasāria-karaṅguli-dara-tthaïaṃ
khaliaṃ aṃsammi muhaṃ viambhiāāsa-galia-bāhuppīḍaṃ
visamuggāhia-mahuraṃ dūmia-danta-vvaṇāhara-parikkhaliaṃ
āaṇṇei piāṇaṃ valanta-hiaāvahīriaṃ jaa-saddaṃ
āmuaï mahaï saaṇaṃ maggaï raaṇi-viramaṃ juucchaï diasaṃ
ṇīi ṇiattei puṇo raï-lambhovāa-maggaṇāura-hiao
pacchāantassa vi se bahuso hiaa-ṭṭhio piāṇa vi purao
samaaṃ muha-ṇivahammi vi sīāmaïo paaṭṭaï samullāvo
85
taṃ pulaïammi pecchaï ullāvanto a tīa geṇhaï gottaṃ
ṭhāi a tassa samaaṇe aṇṇammi vi cintiammi sa ccia hiae
sāhaï se saṃtāvaṃ vāsa-haraddhanta-visama-puñjia-kusumo
āaa-ṇīsāsa-hao kilinta-sagga-taru-pallavo uvaāro
deha-pariṇāha-viaḍe valaï bharovvatta-dalia-pāsaddhante
dūroṇāmia-majjhe visamaṃ bhūmi-saaṇe paholira-hattho
dakkhiṇṇa-metta-diṇṇo jaṇaa-suā-hutta-hiaa-diṇṇukkaṇṭho
ullalaï khaṇa-vilakkho ṇiaanteura-muhesu se muha-ṇivaho
jā aṇṇeṇa hasanto gamei ummaccharaṃ vilāsiṇi-satthaṃ
tā dūsaha-saṃtāvaṃ aṇṇaṃ se soa-dummaṇaṃ hoi muhaṃ
ṇiuṇa-hasiāṇuviddhaṃ sīā-lambhāvahāraṇa-visaṃvāaṃ
suṇaï ṇa lakkhei phuḍaṃ aṇṇa-viiṇṇa-hiao piāṇa dahamuho
īsā-macchara-garue sāhikkheva-parivaḍḍhiovālambhe
kaha kaha vi gamei khaṇaṃ vilakkha-hasiehi kāmiṇi-samullāve
tassa paḍiruddha-sesaṃ bāhotthaa-kaṇṭha-visama-paa-ṇikkhevaṃ
saṅkijjaï vimaṇāhiṃ phuḍaṃ ṇa ṇajjaï piāhi gotta-kkhaliaṃ
kaha vi ṭhavei dahamuho kiṃ ti aṇālavia-moha-diṇṇālāvaṃ
daïāhi galia-bāhaṃ rosa-ṇiruttara-puloiaṃ appāṇaṃ
aṇahiao vi piāṇaṃ ummaccha-pasāriagghavia-huṃkāraṃ
ahiṇandaï dahavaaṇo samatta-ṇivvelliāharoṭṭha-pulaïaṃ
duccintiāvaesaṃ piāhi ummaccha-saṃbhama-kaāloaṃ
hasaï khaṇaṃ appāṇaṃ aṇahiaa-visajjiāsaṇa-ṇiattantaṃ
taha sa gao aïbhūmiṃ jaha ṇa viṇijjantaṇaṃ piāhi ṇa ṇāo
86
ṇa a ṇāūṇa ṇa hasio ṇa a hasiūṇa aṇusoiuṃ ṇa a tiṇṇo
cinteuṃ ca paütto avahovāsa-pasaranta-ṇīsāsa-haaṃ
dosu ṇimeūṇa samaṃ ekkaṃ āsaṇṇa-muha-kavolesu karaṃ
aṅkāgaaṃ sahijjaï paosa-raï-viggha-saṅkieṇa kaï-balaṃ
taṃ kassa vi soatthaṃ valaï aladdha-suraaṃ mahaṃ cia hiaaṃ
kiṃ bhua-vivara-paholira-saṃkhoha-pphiḍia-gahia-kaḍḍhia-ṇihaaṃ
atthakkāsaṇṇa-ṭhiaṃ ṇipphala-caḍula-muhalaṃ malemi kaï-balaṃ
o sasi-karāhaümmilla-loaṇandolamāṇa-bāha-taraṃgaṃ
āsāemi kaa-ggaha-ṇiruttaruttāṇiāṇaṇaṃ jaṇaa-suaṃ
kaha viraha-ppaḍiūlā hohii samuha-hiaā païmmi uvagae
ṇecchaï iarā vi sasiṃ kiṃ uṇa diṭṭhammi diṇaarammi kamaliṇī
abbhatthaṇaṃ ṇa geṇhaï tīraï tihuaṇa-sirīa vi ṇa loheuṃ
ṇa gaṇei sarīra-vahaṃ kaha maṇṇe hojja jāṇaī sāṇuṇaā
paï-māhappa-ṇisaṇṇā avamaṇṇia-sesa-sappurisa-soḍīrā
jaï ṇavara hojja va vasā lua-rāhava-sīsa-daṃsaṇā jaṇaa-suā
addiṭṭha-lajjaṇijjo bhagga-parittāṇa-vialiāsā-bandhe
avaso abandhu-lahuo bhaeṇa ṭhii-bhaṅga-sāhasaṃ kuṇaï jaṇo
ṇavari a ṇaṃ kheālasa-jimbhāanta-valiuddha-muha-saṃghāaṃ
bhumaā-bhaṅgāṇatto samaaṃ pāsesu pariaṇo allīṇo
to ekka-hiaa-guṇiaṃ dasahi vi samaaṃ muhehi appāheuṃ
ṇa pahuppaï dahavaaṇo cira-kaṅkhia-lambha-gabbhiṇakkhara-garuaṃ
87
aṇṇeṇa samāraddhaṃ vaaṇaṃ aṇṇeṇa harisa-gahia-pphiḍiaṃ
aṇṇeṇa addha-bhaṇiaṃ muheṇa aṇṇeṇa se kaha vi ṇimmaviaṃ
to uggāhia-soaṃ teṇa bhaṇanteṇa muha-paholira-dhūmaṃ
saṃtāviekka-hiaaṃ dasa-kaṇṭha-kkhalia-palahuaṃ ṇīsasiaṃ
āhāsaï a ṇisiare āṇā-sama-kāla-diṇṇa-paḍisaṃlāve
mahi-ṇimiohaa-kara-ala-taṃsa-ṭṭhia-tia-bharuṇṇamia-dehaddhe
taṃ māā-ṇimmaviaṃ riu-daṃsaṇa-visama-valia-ṇiccala-ṇaaṇaṃ
dāveha kaṇṭha-rahiaṃ sīāi vioa-paṇḍuraṃ rāma-siraṃ
to amarisa-melāvia-bhumaüggāhia-taraṃgia-ṇilāḍa-aḍaṃ
chiṇṇāṇiaṃ va taṃ cia tāhe ccia tehi ṇimmiaṃ rāma-siraṃ
saṃpatthiā a saṃbhama-calaṇovaḍaṇa-visamuṭṭhiā pamaa-vaṇaṃ
kaha vi samattappāhia-dahavaaṇāṇatti-vāvaḍā raaṇiarā
pattā a phuḍia-maṇi-aḍa-vivaruṭṭhia-salila-baddha-paṅkaa-maülaṃ
pavaṇa-sua-bhagga-pāava-bhaṅguggaa-bāla-kisalaaṃ pamaa-vaṇaṃ
āikulaaṃ
pecchanti a saï-saṃṭhia-vaaṇa-visaṃvaïa-thaṇa-ṇisaṇṇa-kara-alaṃ
dahavaaṇāgama-saṅkia-paa-sadduppittha-loaṇaṃ jaṇaa-suaṃ
piaama-sahattha-pesia-maṇi-suṇṇaïa-siḍhiladdha-veṇī-bandhaṃ
dhoa-kaladhoa-paṇḍura-paḍanta-bāha-pahaüṇṇaa-tthaṇa-alasaṃ
ajamia-pamhala-veṇiṃ bāha-jala-pahāviālaotthaïa-muhiṃ
rasaṇā-suṇṇa-ṇiambaṃ vicchaḍḍia-maṇḍaṇagghavia-lāvaṇṇaṃ
88
thoa-maüāaa-ṭṭhia-piaama-gaa-hiaa-suṇṇa-ṇiccala-ṇaaṇaṃ
kaï-bala-saddāaṇṇaṇa-bāha-taraṃga-parigholamāṇa-paharisaṃ
īsi-raa-bhiṇṇa-pāḍala-vasuāa-ppharusa-bāha-bindu-ṭṭhāṇaṃ
vicchaḍḍia-paridhūsara-ṇiaa-sahāva-parisaṃṭhiāhara-rāaṃ
vaaṇaṃ samuvvahantaṃ olugga-kaola-ṇivvalantāāmaṃ
asamatta-kalā-dīhaṃ kaï-diahāsaṇṇa-pūriavvaṃ va sasiṃ
deha-cchavi-ṇivvalie bhiṇṇa-daruvvatta-roaṇā-sacchāe
bhūsaṇa-bandhaṇa-magge lakkhijjanta-taliṇattaṇe vahamāṇaṃ
daṭṭhavva-caḍula-ṇaaṇaṃ uvaūhaṇa-lālasa-pphuria-bāhu-laaṃ
āsaṇṇa-ṭṭhia-daïaṃ raseṇa ekka-saaṇammi va visūrantiṃ
dūsaha-miaṅka-daṃsaṇa-duuṇaarukkaṇṭha-ṇīsaha-ṇisaṇṇaṅgiṃ
gaa-jīvia-parisaṅkia-ṇisiari-hattha-parimaṭṭha-ṇiccala-hiaaṃ
hattheṇa bāha-garuia-dūra-palambālaotthaeṇa vahantiṃ
pia-pesiaṅgulīaa-maṇi-ppahā-pāaḍekka-pāsaṃ va muhaṃ
āsaṇṇa-jujjha-vimaṇaṃ rāma-bhuāsaṅgha-ṇiṭṭhavia-saṃtāvaṃ
hiaāvalia-dahamuhaṃ kiṃ maṇṇe hohii tti vimuhijjantiṃ
samuhāloaṇa-viḍiaṃ viḍia-ṇimilla-pia-daṃsaṇūsua-hiaaṃ
ūsua-hiaümmillaṃ ummillosaria-paï-muha-kilimmantiṃ
daṭṭhūṇa a ṇaṃ dūmia-hiaa-paholanta-saṃbharia-kāavvā
allīṇā māāmaa-rāma-sirullaaṇa-kāarā raaṇiarā
89
aha tehi tīa purao chea-samuvvatta-māsa-diṇṇāveḍhaṃ
ṭhaviaṃ rāhava-vaaṇaṃ lua-majjha-vilagga-vāma-hatthaṃ ca dhaṇuṃ
āloie visaṇṇā uvaṇijjantammi veviuṃ āḍhattā
sīā raaṇiarehiṃ rāma-siraṃ ti bhaṇie gaa ccia mohaṃ
paḍiā a hattha-siḍhilia-ṇiroha-paṇḍara-samūsasanta-kavolā
pellia-vāma-paohara-visamuṇṇaa-dāhiṇa-tthaṇī jaṇaa-suā
maraṇammi bandhavāṇaṃ jaṇassa kiṃ hoi bandhavo ccia saraṇaṃ
taha guru-soa-kavaliā dharammi paḍiā vimucchiā dharaṇi-suā
ṇa kao bāha-vimukkho ṇivvaṇṇeuṃ pi ṇa caïaṃ rāma-siraṃ
ṇavara-paḍivaṇṇa-mohā gaa-jīvia-ṇīsahā mahimmi ṇisaṇṇā
khaṇa-ṇiccala-ṇīsāsaṃ jāaṃ mohandhaāra-sāma-cchāaṃ
virala-miliacchi-vattaṃ mucchā-hīranta-tāraaṃ tīa muhaṃ
visaria-vioa-dukkhaṃ takkhaṇa-pabbhaṭṭha-rāma-maraṇāāsaṃ
jaṇaa-taṇaāi ṇavaraṃ laddhaṃ mucchā-ṇimīliacchīa suhaṃ
thaṇa-pariṇāhotthaïe tīe hiaammi paaṇuaṃ pi ṇa diṭṭhaṃ
dīhaṃ pi samūsasiaṃ sūijjaï ṇavara vevire aharoṭṭhe
aparipphuḍa-ṇīsāsā to sā moha-virame vi ṇīsaha-paḍiā
aṇuvajjha-bāha-garuia-dukkha-samuvvūḍha-tāraaṃ ummillā
kulaaṃ 4
pecchaï a sarahasoharia-maṇḍalaggāhighāa-visama-cchiṇṇaṃ
dūra-dhaṇu-saṃdhiañcia-sara-puṅkhāliddha-sāmalaïāvaṅgaṃ
90
ṇivvūḍha-ruhira-paṇḍura-maülanta-cchea-māsa-pellia-vivaraṃ
bhajjanta-paḍia-paharaṇa-kaṇṭha-cchea-dara-lagga-dhārā-cuṇṇaṃ
ṇiddaa-saṃdaṭṭāhara-mūlukkhitta-dara-diṭṭha-dāḍhā-hīraṃ
saṃkhāa-soṇia-ppaṅka-paḍala-pūrenta-kasaṇa-kaṇṭha-ccheaṃ
ṇisiara-kaa-ggahāṇia-ṇilāḍa-aḍa-ṇaṭṭha-bhiuḍi-bhumaā-bhaṅgaṃ
galia-ruhiraddha-lahuaṃ aṇahiaümmilla-tāraaṃ rāma-siraṃ
taha ṇimia ccia diṭṭhī mukka-kavola-vihuro ura ccia hattho
gaa-jīvia-ṇicceṭṭhā ṇavaraṃ sā mahi-alaṃ thaṇa-bhareṇa gaā
to mucchiuṭṭhiāe kiṃ eaṃ ti gaaṇe disāsu a samaaṃ
suṇṇa-parigholiacchaṃ jāaṃ mūḍha-parideviaṃ tīa muhaṃ
ṇivvaṇṇeūṇa a ṇaṃ tatto-hutta-ṭṭhiosianta-ṇisaṇṇo
kaṅkhantīa ṇa patto vaaṇaṃ maraṇaṃ ca se kaha vi appāṇo
ṇavari a pasāriaṅgī raa-bhariuppaha-païṇṇa-veṇī-bandhā
paḍiā ura-saṃdāṇia-mahi-ala-cakkalaïa-tthaṇī jaṇaa-suā
savvaṅga-ṇisaṇṇāa vi ṇīsesa-kkhavia-vali-vibhaṅga-ṇirāo
tīe majjha-paeso thaṇa-jahaṇa-karālio ṇa pāvaï vasuhaṃ
sahasāloa-virāaṃ daïa-muhe tammi sāṇusaa-daṭṭhavve
mohaṃ gantūṇa ciraṃ samaaṃ bāheṇa āgaaṃ se hiaaṃ
to kaha vi laddha-saṇṇā bāhovaggia-kavola-ala-saṃdaṭṭaṃ
maggaï saṃgoveuṃ alaaṃ tīa vihalo ṇa pāvaï hattho
91
āvea-samukkhittaṃ to se kheāgamosiantovattaṃ
paḍiaṃ ṇiaücchaṅge appattaṃ cia paohare kara-jualaṃ
mūḍha-hiaāi daṭṭhuṃ acaantīa samuhaṃ kaha vi rāma-siraṃ
taṃsoṇamanta-ṇīsaha-vaaṇa-cchanda-valiālaāi pulaïaṃ
parideviuṃ paüttā ṇiaa-sarīra-paḍimukka-rāhava-dukkhaṃ
kara-magguṭṭhia-soṇia-vivaṇṇa-uṇṇaa-paoharā jaṇaa-suā
āvāa-bhaaaraṃ cia ṇa hoi dukkhassa dāruṇaṃ ṇivvahaṇaṃ
jaṃ mahilā-bīhacchaṃ diṭṭhaṃ sahiaṃ ca tuha mae avasāṇaṃ
bāhuṇhaṃ tujjha ure jaṃ mocchihimi tti saṃṭhiaṃ maha hiae
dhara-ṇiggamaṇa-paattaṃ sāhasu taṃ kammi ṇivvavijjaü dukkhaṃ
virahammi tujjha dhariaṃ dacchāmi tumaṃ ti jīviaṃ kaha vi mae
taṃ esa mae diṭṭho phaliā vi maṇorahā ṇa pūrenti mahaṃ
puhavīa hohii paī bahu-purisa-visesa-cañcalā rāa-sirī
kaha tā mahaṃ cia imaṃ ṇīsāmaṇṇaṃ uatthiaṃ vehavvaṃ
kiṃ eaṃ ti palattaṃ visaümmillehi loaṇehi a diṭṭhaṃ
vialia-lajjāi mae hoi phuḍaṃ ṇāha tuha muhaṃ ti paruṇṇaṃ
sahio tujjha vioo raaṇiarīhi samaaṃ sahīhi va vutthaṃ
daṭṭhuṃ tumaṃ ti hontaṃ jaï ettāhe vi jīviaṃ vialantaṃ
jāe para-loa-gae tumammi vavasāa-metta-suha-daṭṭhavve
harisa-ṭṭhāṇe vi mahaṃ ijjhaï addiṭṭha-dahamuha-vahaṃ hiaaṃ
92
bāhaṃ ṇa dharei muhaṃ āsā-bandho vi me ṇa rumbhaï hiaaṃ
ṇavari a cintijjante ṇa viṇajjaï keṇa jīviaṃ saṃruddhaṃ
bolīṇo maaraharo majjha kaeṇa maraṇaṃ pi de paḍivaṇṇaṃ
ṇivvūḍhaṃ ṇāha tume ajja vi dharaï akaaṇṇuaṃ maha hiaaṃ
uggāhia rāma tumaṃ guṇe gaṇeūṇa purisamaïo tti jaṇo
galia-mahilā-sahāvaṃ saṃbhariūṇa a mamaṃ ṇiattihii kahaṃ
tuha bāṇukkhaa-ṇihaaṃ dacchimi dahakaṇṭha-muha-ṇihāaṃ ti kaā
maha bhāadhea-valiā vivarā-huttā maṇorahā palhatthā
jaṃ taṇuammi vi virahe pemmāvandheṇa saṅkaï jaṇassa jaṇo
taṃ jāaṃ ṇavara imaṃ pecchantīe a tārisaṃ majjha phalaṃ
to vilavia-ṇipphandaṃ galanta-hiaa-parisuṇṇa-loaṇa-jualaṃ
mahuraṃ āsāsantī hatthuṇṇāmia-muhī bhaṇaï ṇaṃ tiaḍā
avarigalio visāo akhaṇḍiā muddhaā ṇa pecchaï pemmaṃ
mūḍho juvaï-sahāo timirāhi vi diṇaarassa cintei bhaaṃ
tihuaṇa-mūlāhāraṃ visaḍha-mahinda-paḍimukka-vūḍha-raṇa-dhuraṃ
jāṇantī kīsa tumaṃ tulesi sesa-purisāṇumāṇeṇa païṃ
amilia-sāara-salilā aṇaha-ṭṭhia-mahiharā aṇuvvatta-alā
rāmassa chiṇṇa-paḍiaṃ kaha pattiasi dharaṇī dharei tti siraṃ
mārua-moḍia-viḍavaṃ miaṅka-kiraṇa-paḍimāsa-maülia-kamalaṃ
kaha hoi rāma-vaḍaṇe ia ṇicchāaṃ dasāṇaṇa-dharujjāṇaṃ
93
mā ruasu pusasu bāhaṃ uaūheūṇa aṃsa-pariatta-muhaṃ
saṃbharia viraha-dukkhaṃ rottavvaṃ de puṇo païssa vi aṅke
aïrā a dacchihi tumaṃ tuha viraholugga-paṇḍura-muha-cchāaṃ
gaa-rosa-suhāloaṃ oāria-cāva-ṇivvuaṃ dāsarahiṃ
pattihi amarisa-bhariaṃ hareṇa vi apatthaṇijja-kaṇṭha-ccheaṃ
phuṭṭantaṃ jaï hontaṃ chiṇṇaṃ pi kaa-ggahuggaaṃ rāma-siraṃ
kiṃ ti samāsasiavve mujjhasi dahavaaṇa-dappa-bhaṅgupphālaṃ
pecchantī pamaa-vaṇaṃ rāmāṇatti-ara-pavaa-āviddha-dumaṃ
ṇihaükkhaa-sura-loaṃ daria-ṇisāara-ṇihāa-palhatthantaṃ
kaha teṇa khaṇaṃ mi viṇā dharei jassa bhuaṇaṃ bhua-vavaṭṭhambhaṃ
taha taṃ si gaā mohaṃ mucchā-gaa-paḍia-ṇīsaha-visaṇṇaṅgī
rakkhasa-māetti phuḍaṃ jāṇantī jaha imaṃ ahaṃ pi visaṇṇā
milia-ṇisāara-purao suvela-malaantarāla-ṇimmavia-vahe
pellia-tiūḍa-sihare ajja vi kiṃ tujjha rāhave aggahaṇaṃ
maliā malaa-ṇiambā thale vva caṅkammiaṃ mahoahi-salile
vutthaṃ suvela-sihare ajja vi kiṃ tujjha rāhave aggahaṇaṃ
to agahiovaesā gaoṇiattanta-jīvia-muhijjantī
tiaḍāa jaṇaa-taṇaā sahi-sabbhāva-sarisaṃ urammi ṇisaṇṇā
loaṇa-vaïara-laggaṃ taṃsa-ṇisaṇṇāa tīa tiaḍā-vacche
94
galiaṃ kaola-pellaṇa-pīḍijjantālaüggaaṃ bāha-jalaṃ
to jampiuṃ paüttā puṇo vi atthekka-uṭṭhia-samūsasiā
ura-gholira-veṇī-muha-thaṇa-laggugghuṭṭha-mahi-raā jaṇaa-suā
sāhasu ja ccia paḍhamaṃ daṭṭhūṇa ahaṃ imaṃ mahimmi ṇisaṇṇā
sa ccia mohummillā pecchāmi a ṇaṃ puṇo dharemi a jīaṃ
sahiā rakkhasa-vasahī diṭṭhaṃ tuha ṇāha erisaṃ avasāṇaṃ
ajja vi vaaṇijja-haaṃ dhūmāi ccia ṇa pajjalaï me hiaaṃ
purisa-sarisaṃ tuha imaṃ rakkhasa-sarisaṃ kaaṃ ṇisāara-vaïṇā
kaha tā cintia-sulahaṃ mahilā-sarisaṃ ṇa saṃpaḍaï me maraṇaṃ
pavaṇa-sua-siṭṭha-turiaṃ iha entassa avalambiuṃ maha jīaṃ
viraha-lahuaṃ pi rāhava mae jiantīa jīviaṃ tujjha hiaṃ
alaandhaāria-muhī samuhāgaa-kaṇṭha-bhamia-veṇī-bandhā
moha-paḍivaṇṇa-hiaā dara-jampia-ṇīsahaṃ puṇo vi ṇisaṇṇā
to phuḍia-veṇi-bandhaṇa-bhaṅguggaa-visama-kesa-palhattharaṇe
paḍiā rāmora-tthala-saaṇa-ṇirāsa-hiaā mahi-alucchaṅge
tīa ṇava-pallaveṇa va paharāamba-vihaleṇa hattheṇa muhaṃ
parimajjiuṃ ṇa caïaṃ ekka-kavola-miliālaaṃ kaha vi kaaṃ
samuha-miliaṃ pi jāhe rūaṃ bāha-vihalā ṇa geṇhaï diṭṭhī
tāhe kaha kaha vi kaaṃ uhaa-karuppusia-loaṇaṃ tīa muhaṃ
to sā bhamanta-mārua-visama-païṇṇālaüppusia-bāha-jalā
pecchaï rāhava-vaaṇaṃ ṇisāarocchuṇṇa-mahi-ala-paholantaṃ
95
lakkhijjanta-visāā abbhahiummilla-ṇiccala-ṭṭhia-ṇaaṇā
rāma-sira-baddha-lakkhā dhuvvaï bāheṇa se ṇa rumbhaï diṭṭhī
to taṃ daṭṭhūṇa puṇo maraṇekka-rasāi bāha-ṇīsāracchaṃ
āucchasu maṃ ti kaaṃ tiaḍā-gaa-loaṇāi dīṇa-vihasiaṃ
sahiammi rāma-virahe dāruṇa-hiaa-ppaḍicchie vehavve
sahasu gaa-ṇeha-lahuaṃ maha ṇillajja-maraṇaṃ imaṃ ti paruṇṇā
savvassa a esa gaī ṇa uṇo māṇuṇṇaāṇa imam avasāṇaṃ
aṇusarisaṃ ti bhaṇantī āhantūṇa paḍiā thiraṃ thaṇa-alasaṃ
taha jīva-lajjiāe vilavantīa vi visāa-ṇīsaha-maüaṃ
dāsarahi tti palattaṃ pia tti sīāi ṇa caïaṃ vāhattuṃ
aṇusoiuṃ ṇa icchaï ṇa dei aṅgammi sā parammi va paharaṃ
bāhaṃ muaï ṇa rumbhaï mariavve laddha-paccaaṃ se hiaaṃ
juggaaṃ
to taṃ maraṇa-ṇimitte aṇiattanta-hiaaṃ paattā vottuṃ
tiaḍā dhuagga-kara-ala-dara-paḍia-paḍicchiaṅga-visamoaṇṇaṃ
jāṇaï siṇeha-bhaṇiaṃ mā raaṇiari tti me juucchasu vaaṇaṃ
ujjāṇammi vaṇammi a jaṃ surahiṃ taṃ laāṇa geṇhaï kusumaṃ
kim u jīantīa tume jaï aliaṃ sahi ṇa hojja rāhava-maraṇaṃ
aṇahe uṇa rahuṇāhe tuha me maraṇa-vihuraṃ kilammaï hiaaṃ
cinteuṃ pi ṇa labbhaï jaha saṃbhāvesi taha imaṃ jaï hontaṃ
to dāṇi kiṃ jaṇammi va tumammi saṃṭhāvaṇā mahaṃ aṇurūvā
96
saalā ṇisāara-purī ghara-parivāḍi-sama-ṇīharia-ruṇṇa-ravā
ekkeṇa kaā kaïṇā kaha hohii aṇaha-rakkhasaṃ rahu-vaḍaṇaṃ
ṇatthi ṇihammaï rāmo aïrā hohii arakkhasaṃ tellokkaṃ
diṭṭhaṃ ti bhaṇāmi phuḍaṃ pattia kassa vi pio kulassa viṇāso
uṭṭhesu muasu soaṃ pusa eaṃ bāha-maïliaṃ thaṇa-vaṭṭhaṃ
suṇasu saüṇe ṇa vaṭṭaï samarāhimuhe païmmi aṃsu-ṇivāo
mottūṇa a rahuṇāhaṃ lajjāgaa-sea-binduijjanta-muho
keṇa va aṇṇeṇa kao pāārantaria-ṇippaho dahavaaṇo
aïrā a de rahu-suo taṇṇāantagga-hattha-maüia-pamhaṃ
mocchihi vevantaṅguli-guppantukkhitta-visama-bhāaṃ veṇiṃ
vialia-lajjā-lahuaṃ ea karantassa rahuvaïmmi dharante
ṇa a taha dukkhāmi tume jaha parivattammi dahamuhassa sahāve
vāli-vaha-diṭṭha-sāraṃ bāṇa-galatthia-samudda-diṇṇa-thala-vahaṃ
rohia-laṅkā-valaaṃ mā lahuaṃ peccha rāhavassa bhua-balaṃ
diṭṭhā si mae siviṇe sasi-sūrālihaṇa-sohiummuha-paḍimā
khandhuṭṭhia-sura-gaa-kaṇṇa-āla-vihua-dhavalaṃsua-dasaddhantā
diṭṭho a me dahamuho daha-muha-parivāḍi-viaḍa-kaḍḍhaṇa-maggo
kāla-daḍha-pāsa-kaḍḍhia-dara-ghaḍiugghaḍia-khalia-muha-saṃghāo
taṃ avalambasu dhīraṃ ṇāsaü saṃpaï amaṅgalaṃ jāva imaṃ
97
muṇia-paramattha-lahuī avahīria-ṇipphalā ṇiattaü māā
hontaṃ jaï rāma-siraṃ eāvatthaṃ pi to samūsasamāṇaṃ
amaaṃ miva ṇāa-rasaṃ āsāeūṇa tuha kara-ppharisa-suhaṃ
ia rāma-pemma-kittaṇa-dūsaha-vajjāhighāa-dūmia-hiaā
saṃbharia mukka-kaṇṭhaṃ aṇṇamaaṃ maraṇa-ṇiccaā vi paruṇṇā
to tiaḍā-vaaṇehi vi ṇa saṃṭhiā jāva tīa pavaa-kalaalo
raṇa-saṃṇāha-gabhīro ṇa suo rāhava-pahāa-maṅgala-paḍaho
aha bahuviha-saṃṭhāvaṇa-paccāṇijjanta-jīviāsā-bandhaṃ
tīa gaa-soa-visaaṃ dūruṇṇāmia-paoharaṃ ṇīsasiaṃ
to āsāsia-suhie tīe puṇarutta-saccavia-vīsatthe
vihaḍia-vehavva-bhae puṇo vi saṃghaḍaï viraha-dukkhaṃ hiae
māā-mohammi gae sue a pavaāṇa samara-saṃṇāha-rave
jaṇaa-taṇaāi diṭṭhaṃ tiaḍā-ṇehāṇurāa-bhaṇiassa phalaṃ
ia eāraho āsāsao parisamatto